Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| makarākṣābhiṣēṇanam ||
nikumbhaṁ ca hataṁ śrutvā kumbhaṁ ca vinipātitam |
rāvaṇaḥ paramāmarṣī prajajvālānalō yathā || 1 ||
nairr̥taḥ krōdhaśōkābhyāṁ dvābhyāṁ tu parimūrchitaḥ |
kharaputraṁ viśālākṣaṁ makarākṣamacōdayat || 2 ||
gaccha putra mayā:’:’jñaptō balēnābhisamanvitaḥ |
rāghavaṁ lakṣmaṇaṁ caiva jahi tāṁśca vanaukasaḥ || 3 ||
rāvaṇasya vacaḥ śrutvā śūramānī kharātmajaḥ |
bāḍhamityabravīddhr̥ṣṭō makarākṣō niśācaraḥ || 4 ||
sō:’bhivādya daśagrīvaṁ kr̥tvā cāpi pradakṣiṇam |
nirjagāma gr̥hācchubhrādrāvaṇasyājñayā balī || 5 ||
samīpasthaṁ balādhyakṣaṁ kharaputrō:’bravīdidam |
rathaścānīyatāṁ śīghraṁ sainyaṁ cāhūyatāṁ tvarāt || 6 ||
tasya tadvacanaṁ śrutvā balādhyakṣō niśācaraḥ |
syandanaṁ ca balaṁ caiva samīpaṁ pratyapādayat || 7 ||
pradakṣiṇaṁ rathaṁ kr̥tvā ārurōha niśācaraḥ |
sūtaṁ sañcōdayāmāsa śīghraṁ mē rathamāvaha || 8 ||
atha tānrākṣasānsarvānmakarākṣō:’bravīdidam |
yūyaṁ sarvē prayudhyadhvaṁ purastānmama rākṣasāḥ || 9 ||
ahaṁ rākṣasarājēna rāvaṇēna mahātmanā |
ājñaptaḥ samarē hantuṁ tāvubhau rāmalakṣmaṇau || 10 ||
adya rāmaṁ vadhiṣyāmi lakṣmaṇaṁ ca niśācarāḥ |
śākhāmr̥gaṁ ca sugrīvaṁ vānarāṁśca śarōttamaiḥ || 11 ||
adya śūlanipātaiśca vānarāṇāṁ mahācamūm |
pradahiṣyāmi samprāptaḥ śuṣkēndhanamivānalaḥ || 12 ||
makarākṣasya tacchrutvā vacanaṁ tē niśācarāḥ |
sarvē nānāyudhōpētā balavantaḥ samāgatāḥ || 13 ||
tē kāmarūpiṇaḥ sarvē daṁṣṭriṇaḥ piṅgalēkṣaṇāḥ |
mātaṅgā iva nardantō dhvastakēśā bhayānakāḥ || 14 ||
parivārya mahākāyā mahākāyaṁ kharātmajam |
abhijagmustatō hr̥ṣṭāścālayantō vasundharām || 15 ||
śaṅkhabhērīsahasrāṇāmāhatānāṁ samantataḥ |
kṣvēlitāsphōṭitānāṁ ca tataḥ śabdō mahānabhūt || 16 ||
prabhraṣṭō:’tha karāttasya pratōdaḥ sārathēstadā |
papāta sahasā caiva dhvajastasya ca rakṣasaḥ || 17 ||
tasya tē rathayuktāśca hayā vikramavarjitāḥ |
caraṇairākulairgatvā dīnāḥ sāsramukhā yayuḥ || 18 ||
pravāti pavanastasminsapāṁsuḥ kharadāruṇaḥ |
niryāṇē tasya raudrasya makarākṣasya durmatēḥ || 19 ||
tāni dr̥ṣṭvā nimittāni rākṣasā vīryavattamāḥ |
acintya nirgatāḥ sarvē yatra tau rāmalakṣmaṇau || 20 ||
ghanagajamahiṣāṅgatulyavarṇāḥ
samaramukhēṣvasakr̥dgadāsibhinnāḥ |
ahamahamiti yuddhakauśalāstē
rajanicarāḥ paritaḥ samunnadantaḥ || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭasaptatitamaḥ sargaḥ || 78 ||
yuddhakāṇḍa ēkōnāśītitamaḥ sargaḥ (79) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.