Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇamanyuśalyāviṣkāraḥ ||
atikāyaṁ hataṁ śrutvā lakṣmaṇēna mahaujasā |
udvēgamagamadrājā vacanaṁ cēdamabravīt || 1 ||
dhūmrākṣaḥ paramāmarṣī dhanvī śastrabhr̥tāṁ varaḥ |
akampanaḥ prahastaśca kumbhakarṇastathaiva ca || 2 ||
ētē mahābalā vīrā rākṣasā yuddhakāṅkṣiṇaḥ |
jētāraḥ parasainyānāṁ parairnityāparājitāḥ || 3 ||
nihatāstē mahāvīryā rāmēṇākliṣṭakarmaṇā |
rākṣasāḥ sumahākāyā nānāśastraviśāradāḥ || 4 ||
anyē ca bahavaḥ śūrā mahātmānō nipātitāḥ |
prakhyātabalavīryēṇa putrēṇēndrajitā mama || 5 ||
yau hi tau bhrātarau vīrau baddhau dattavaraiḥ śaraiḥ |
yanna śakyaṁ suraiḥ sarvairasurairvā mahābalaiḥ || 6 ||
mōktuṁ tadbandhanaṁ ghōraṁ yakṣagandharvakinnaraiḥ |
tanna jānē prabhāvairvā māyayā mōhanēna vā || 7 ||
śarabandhādvimuktau tau bhrātarau rāmalakṣmaṇau |
yē yōdhā nirgatāḥ śūrā rākṣasā mama śāsanāt || 8 ||
tē sarvē nihatā yuddhē vānaraiḥ sumahābalaiḥ |
taṁ na paśyāmyahaṁ yuddhē yō:’dya rāmaṁ salakṣmaṇam || 9 ||
śāsayētsabalaṁ vīraṁ sasugrīvavibhīṣaṇam |
ahō nu balavānrāmō mahadastrabalaṁ ca vai || 10 ||
yasya vikramamāsādya rākṣasā nidhanaṁ gatāḥ |
taṁ manyē rāghavaṁ vīraṁ nārāyaṇamanāmayam || 11 ||
tadbhayāddhi purī laṅkā pihitadvāratōraṇā |
apramattaiśca sarvatra guptai rakṣyā purī tviyam || 12 ||
aśōkavanikāyāṁ ca yatra sītā:’bhirakṣyatē |
niṣkrāmō vā pravēśō vā jñātavyaḥ sarvathaiva naḥ || 13 ||
yatra yatra bhavēdgulmastatra tatra punaḥ punaḥ |
sarvataścāpi tiṣṭhadhvaṁ svaiḥ svaiḥ parivr̥tā balaiḥ || 14 ||
draṣṭavyaṁ ca padaṁ tēṣāṁ vānarāṇāṁ niśācarāḥ |
pradōṣē vā:’rdharātrē vā pratyūṣē vā:’pi sarvataḥ || 15 ||
nāvajñā tatra kartavyā vānarēṣu kadācana |
dviṣatāṁ balamudyuktamāpatatkiṁ sthitaṁ sadā || 16 ||
tatastē rākṣasāḥ sarvē śrutvā laṅkādhipasya tat |
vacanaṁ sarvamātiṣṭhanyathāvattu mahābalāḥ || 17 ||
sa tānsarvānsamādiśya rāvaṇō rākṣasādhipaḥ |
manyuśalyaṁ vahandīnaḥ pravivēśa svamālayam || 18 ||
tataḥ sa sandīpitakōpavahniḥ
niśācarāṇāmadhipō mahābalaḥ |
tadēva putravyasanaṁ vicintayan
muhurmuhuścaiva tadā vyaniśvasat || 19 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvisaptatitamaḥ sargaḥ || 72 ||
yuddhakāṇḍa trisaptatitamaḥ sargaḥ (73) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.