Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| narāntakavadhaḥ ||
ēvaṁ vilapamānasya rāvaṇasya durātmanaḥ |
śrutvā śōkābhitaptasya triśirā vākyamabravīt || 1 ||
ēvamēva mahāvīryō hatō nastātamadhyamaḥ |
na tu satpuruṣā rājanvilapanti yathā bhavān || 2 ||
nūnaṁ tribhuvanasyāpi paryāptastvamasi prabhō |
sa kasmātprākr̥ta iva śōcasyātmānamīdr̥śam || 3 ||
brahmadattāsti tē śaktiḥ kavacaḥ sāyakō dhanuḥ |
sahasrakharasamyuktō rathō mēghasvanō mahān || 4 ||
tvayā:’sakr̥dviśastrēṇa viśastā dēvadānavāḥ |
sa sarvāyudhasampannō rāghavaṁ śāstumarhasi || 5 ||
kāmaṁ tiṣṭha mahārāja nirgamiṣyāmyahaṁ raṇam |
uddhariṣyāmi tē śatrūn garuḍaḥ pannagāniva || 6 ||
śambarō dēvarājēna narakō viṣṇunā yathā |
tathā:’dya śayitā rāmō mayā yudhi nipātitaḥ || 7 ||
śrutvā triśirasō vākyaṁ rāvaṇō rākṣasādhipaḥ |
punarjātamivātmānaṁ manyatē kālacōditaḥ || 8 ||
śrutvā triśirasō vākyaṁ dēvāntakanarāntakau |
atikāyaśca tējasvī babhūvuryuddhaharṣitāḥ || 9 ||
tatō:’hamahamityēva garjantō nairr̥tarṣabhāḥ |
rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ || 10 ||
antarikṣagatāḥ sarvē sarvē māyāviśāradāḥ |
sarvē tridaśadarpaghnāḥ sarvē ca raṇadurjayāḥ || 11 ||
sarvē subalasampannāḥ sarvē vistīrṇakīrtayaḥ |
sarvē samaramāsādya na śrūyantē parājitāḥ || 12 ||
dēvairapi sagandharvaiḥ sakinnaramahōragaiḥ |
sarvē ca viduṣō vīrāḥ sarvē yuddhaviśāradāḥ |
sarvē pravaravijñānāḥ sarvē labdhavarāstathā || 13 ||
sa taistadā bhāskaratulyavarcasaiḥ
sutairvr̥taḥ śatrubalapramardanaiḥ |
rarāja rājā maghavānyathā:’maraiḥ
vr̥tō mahādānavadarpanāśanaiḥ || 14 ||
sa putrānsampariṣvajya bhūṣayitvā ca bhūṣaṇaiḥ |
āśīrbhiśca praśastābhiḥ prēṣayāmāsa samyugē || 15 ||
yuddhōnmattaṁ ca mattaṁ ca bhrātarau cāpi rāvaṇaḥ |
rakṣaṇārthaṁ kumārāṇāṁ prēṣayāmāsa samyugē || 16 ||
tē:’bhivādya mahātmānaṁ rāvaṇaṁ ripurāvaṇam |
kr̥tvā pradakṣiṇaṁ caiva mahākāyāḥ pratasthirē || 17 ||
sarvauṣadhībhirgandhaiśca samālabhya mahābalāḥ |
nirjagmurnairr̥taśrēṣṭhāḥ ṣaḍētē yuddhakāṅkṣiṇaḥ || 18 ||
triśirāścātikāyaśca dēvāntakanarāntakau |
mahōdaramahāpārśvō nirjagmuḥ kālacōditāḥ || 19 ||
tataḥ sudarśanaṁ nāma nīlajīmūtasannibham |
airāvatakulē jātamārurōha mahōdaraḥ || 20 ||
sarvāyudhasamāyuktaṁ tūṇībhiśca svalaṅkr̥tam |
rarāja gajamāsthāya savitēvāstamūrdhani || 21 ||
hayōttamasamāyuktaṁ sarvāyudhasamākulam |
ārurōha rathaśrēṣṭhaṁ triśirā rāvaṇātmajaḥ || 22 ||
triśirā rathamāsthāya virarāja dhanurdharaḥ |
savidyudulkaḥ śailāgrē sēndracāpa ivāmbudaḥ || 23 ||
tribhiḥ kirīṭaiḥ śuśubhē triśirāḥ sa rathōttamē |
himavāniva śailēndrastribhiḥ kāñcanaparvataiḥ || 24 ||
atikāyō:’pi tējasvī rākṣasēndrasutastadā |
ārurōha rathaśrēṣṭhaṁ śrēṣṭhaḥ sarvadhanuṣmatām || 25 ||
sucakrākṣaṁ susamyuktaṁ svanukarṣaṁ sukūbaram |
tūṇībāṇāsanairdīptaṁ prāsāsiparighākulam || 26 ||
sa kāñcanavicitrēṇa mukuṭēna virājatā |
bhūṣaṇaiśca babhau mēruḥ kiraṇairiva bhāsayan || 27 ||
sa rarāja rathē tasminrājasūnurmahābalaḥ |
vr̥tō nairr̥taśārdūlairvajrapāṇirivāmaraiḥ || 28 ||
hayamuccaiḥśravaḥprakhyaṁ śvētaṁ kanakabhūṣaṇam |
manōjavaṁ mahākāyamārurōha narāntakaḥ || 29 ||
gr̥hītvā prāsamulkābhaṁ virarāja narāntakaḥ |
śaktimādāya tējasvī guhaḥ śikhigatō yathā || 30 ||
dēvāntakaḥ samādāya parighaṁ vajrabhūṣaṇam |
parigr̥hya giriṁ dōrbhyāṁ vapurviṣṇōrviḍambayan || 31 ||
mahāpārśvō mahākāyō gadāmādāya vīryavān |
virarāja gadāpāṇiḥ kubēra iva samyugē || 32 ||
pratasthirē mahātmānō balairapratimairvr̥tāḥ |
surā ivāmarāvatyā balairapratimairvr̥tāḥ || 33 ||
tāngajaiśca turaṅgaiśca rathaiścāmbudanisvanaiḥ |
anujagmurmahātmānō rākṣasāḥ pravarāyudhāḥ || 34 ||
tē virējurmahātmānaḥ kumārāḥ sūryavarcasaḥ |
kirīṭinaḥ śriyā juṣṭā grahā dīptā ivāmbarē || 35 ||
pragr̥hītā babhau tēṣāṁ śastrāṇāmāvaliḥ sitā |
śāradābhrapratīkāśā haṁsāvalirivāmbarē || 36 ||
maraṇaṁ vāpi niścitya śatrūṇāṁ vā parājayam |
iti kr̥tvā matiṁ vīrā nirjagmuḥ samyugārthinaḥ || 37 ||
jagarjuśca praṇēduśca cikṣipuścāpi sāyakān |
jagr̥huścāpi tē vīrā niryāntō yuddhadurmadāḥ || 38 ||
kṣvēlitāsphōṭaninadaiścacāla ca vasundharā |
rakṣasāṁ siṁhanādaiśca pusphōṭēva tadā:’mbaram || 39 ||
tē:’bhiniṣkramya muditā rākṣasēndrā mahābalāḥ |
dadr̥śurvānarānīkaṁ samudyataśilānagam || 40 ||
harayōpi mahātmānō dadr̥śurnairr̥taṁ balam |
hastyaśvarathasambādhaṁ kiṅkiṇīśatanāditam || 41 ||
nīlajīmūtasaṅkāśaṁ samudyatamahāyudham |
dīptānalaraviprakhyaiḥ sarvatō nairr̥tairvr̥tam || 42 ||
taddr̥ṣṭvā balamāyāntaṁ labdhalakṣāḥ plavaṅgamāḥ |
samudyatamahāśailāḥ sampraṇēdurmahābalāḥ |
amr̥ṣyamāṇā rakṣāṁsi pratinardanti vānarāḥ || 43 ||
tataḥ samudghuṣṭaravaṁ niśamya
rakṣōgaṇā vānarayūthapānām |
amr̥ṣyamāṇāḥ paraharṣamugraṁ
mahābalā bhīmataraṁ vinēduḥ || 44 ||
tē rākṣasabalaṁ ghōraṁ praviśya hariyūthapāḥ |
vicērurudyataiḥ śailairnagāḥ śikhariṇō yathā || 45 ||
kēcidākāśamāviśya kēcidurvyāṁ plavaṅgamāḥ |
rakṣaḥsainyēṣu saṅkruddhāścērurdrumaśilāyudhāḥ || 46 ||
drumāṁśca vipulaskandhāngr̥hya vānarapuṅgavāḥ |
tadyuddhamabhavadghōraṁ rakṣōvānarasaṅkulam || 47 ||
tē pādapaśilāśailaiścakrurvr̥ṣṭimanūpamām |
bāṇaughairvāryamāṇāśca harayō bhīmavikramāḥ || 48 ||
siṁhanādānvinēduśca raṇē vānararākṣasāḥ |
śilābhiścūrṇayāmāsuryātudhānān plavaṅgamāḥ || 49 ||
nijaghnuḥ samyugē kruddhāḥ kavacābharaṇāvr̥tān |
kēcidrathagatānvīrāngajavājigatānapi || 50 ||
nijaghnuḥ sahasāplutya yātudhānān plavaṅgamāḥ |
śailaśr̥ṅgācitāṅgāśca muṣṭibhirvāntalōcanāḥ || 51 ||
cēruḥ pētuśca nēduśca tatra rākṣasapuṅgavāḥ |
rākṣasāśca śaraistīkṣṇairbibhiduḥ kapikuñjarān || 52 ||
śūlamudgarakhaḍgaiśca jaghnuḥ prāsaiśca śaktibhiḥ |
anyōnyaṁ pātayāmāsuḥ parasparajayaiṣiṇaḥ || 53 ||
ripuśōṇitadigdhāṅgāstatra vānararākṣasāḥ |
tataḥ śailaiśca khaḍgaiśca visr̥ṣṭairharirākṣasaiḥ || 54 ||
muhūrtēnāvr̥tā bhūmirabhavacchōṇitāplutā |
vikīrṇaparvatākārai rakṣōbhirarimardanaiḥ || 55 ||
āsīdvasumatī pūrṇā tadā yuddhamadānvitaiḥ |
ākṣiptāḥ kṣipyamāṇāśca bhagnaśūlāśca vānaraiḥ || 56 ||
punaraṅgaistathā cakrurāsannā yuddhamadbhutam |
vānarānvānarairēva jaghnustē rajanīcarāḥ || 57 ||
rākṣasānrākṣasairēva jaghnustē vānarā api |
ākṣipya ca śilāstēṣāṁ nijaghnū rākṣasā harīn || 58 ||
tēṣāṁ cācchidya śastrāṇi jaghnū rakṣāṁsi vānarāḥ |
nijaghnuḥ śailaśūlāstrairbibhiduśca parasparam || 59 ||
siṁhanādānvinēduśca raṇē vānararākṣasāḥ |
chinnavarmatanutrāṇā rākṣasā vānarairhatāḥ || 60 ||
rudhiraṁ prasrutāstatra rasasāramiva drumāḥ |
rathēna ca rathaṁ cāpi vāraṇēnaiva vāraṇam || 61 ||
hayēna ca hayaṁ kēcinnijaghnurvānarā raṇē |
prahr̥ṣṭamanasaḥ sarvē pragr̥hītamanaḥśilāḥ || 62 ||
harayō rākṣasānjaghnurdrumaiśca bahuśākhibhiḥ |
tadyuddhamabhavadghōraṁ rakṣōvānarasaṅkulam || 63 ||
kṣuraprairardhacandraiśca bhallaiśca niśitaiḥ śaraiḥ |
rākṣasā vānarēndrāṇāṁ cicchiduḥ pādapān śilāḥ || 64 ||
vikīrṇaiḥ parvatāgraiśca drumaiśchinnaiśca samyugē |
hataiśca kapirakṣōbirdurgamā vasudhā:’bhavat || 65 ||
tē vānarā garvitahr̥ṣṭacēṣṭāḥ
saṅgrāmamāsādya bhayaṁ vimucya |
yuddhaṁ tu sarvē saha rākṣasaistaiḥ
nānāyudhāścakruradīnasattvāḥ || 66 ||
tasminpravr̥ttē tumulē vimardē
prahr̥ṣyamāṇēṣu valīmukhēṣu |
nipātyamānēṣu ca rākṣasēṣu
maharṣayō dēvagaṇāśca nēduḥ || 67 ||
tatō hayaṁ mārutatulyavēgaṁ
āruhya śaktiṁ niśitāṁ pragr̥hya |
narāntakō vānararājasainyaṁ
mahārṇavaṁ mīna ivāvivēśa || 68 ||
sa vānarān saptaśatāni vīraḥ
prāsēna dīptēna vinirbibhēda |
ēkakṣaṇēnēndraripurmahātmā
jaghāna sainyaṁ haripuṅgavānām || 69 ||
dadr̥śuśca mahātmānaṁ hayapr̥ṣṭhē pratiṣṭhitam |
carantaṁ harisainyēṣu vidyādharamaharṣayaḥ || 70 ||
sa tasya dadr̥śē mārgō māṁsaśōṇitakardamaḥ |
patitaiḥ parvatākārairvānarairabhisaṁvr̥taḥ || 71 ||
yāvadvikramituṁ buddhiṁ cakruḥ plavagapuṅgavāḥ |
tāvadētānatikramya nirbibhēda narāntakaḥ || 72 ||
jvalantaṁ prāsamudyamya saṅgrāmāgrē narāntakaḥ |
dadāha harisainyāni vanānīva vibhāvasuḥ || 73 ||
yāvadutpāṭayāmāsurvr̥kṣān śailānvanaukasaḥ |
tāvatprāsahatāḥ pēturvajrakr̥ttā ivācalāḥ || 74 ||
dikṣu sarvāsu balavānvicacāra narāntakaḥ |
pramr̥dnan sarvatō yuddhē prāvr̥ṭkālē yathā:’nilaḥ || 75 ||
na śēkurdhāvituṁ vīrā na sthātuṁ spandituṁ bhayāt |
utpatantaṁ sthitaṁ yāntaṁ sarvānvivyādha vīryavān || 76 ||
ēkēnāntakakalpēna prāsēnādityatējasā |
bhinnāni harisainyāni nipēturdharaṇītalē || 77 ||
vajraniṣpēṣasadr̥śaṁ prāsasyābhinipātanam |
na śēkurvānarāḥ sōḍhuṁ tē vinēdurmahāsvanam || 78 ||
patatāṁ harivīrāṇāṁ rūpāṇi pracakāśirē |
vajrabhinnāgrakūṭānāṁ śailānāṁ patatāmiva || 79 ||
yē tu pūrvaṁ mahātmānaḥ kumbhakarṇēna pātitāḥ |
tē svasthā vānaraśrēṣṭhāḥ sugrīvamupatasthirē || 80 ||
viprēkṣamāṇaḥ sugrīvō dadarśa harivāhinīm |
narāntakabhayatrastāṁ vidravantīmitastataḥ || 81 ||
vidrutāṁ vāhinīṁ dr̥ṣṭvā sa dadarśa narāntakam |
gr̥hītaprāsamāyāntaṁ hayapr̥ṣṭhē pratiṣṭhitam || 82 ||
athōvāca mahātējāḥ sugrīvō vānarādhipaḥ |
kumāramaṅgadaṁ vīraṁ śakratulyaparākramam || 83 ||
gaccha tvaṁ rākṣasaṁ vīrō yō:’sau turagamāsthitaḥ |
kṣōbhayantaṁ haribalaṁ kṣipraṁ prāṇairviyōjaya || 84 ||
sa bharturvacanaṁ śrutvā niṣpapātāṅgadastataḥ |
anīkānmēghasaṅkāśānmēghānīkādivāṁśumān || 85 ||
śailasaṅghātasaṅkāśō harīṇāmuttamō:’ṅgadaḥ |
rarājāṅgadasannaddhaḥ sadhāturiva parvataḥ || 86 ||
nirāyudhō mahātējāḥ kēvalaṁ nakhadaṁṣṭravān |
narāntakamabhikramya vāliputrō:’bravīdvacaḥ || 87 ||
tiṣṭha kiṁ prākr̥tairēbhirharibhistvaṁ kariṣyasi |
asminvajrasamasparśaṁ prāsaṁ kṣipa mamōrasi || 88 ||
aṅgadasya vacaḥ śrutvā pracukrōdha narāntakaḥ |
sandaśya daśanairōṣṭhaṁ viniśvasya bhujaṅgavat |
abhigamyāṅgadaṁ kruddhō vāliputraṁ narāntakaḥ || 89 ||
prāsaṁ samāvidhya tadā:’ṅgadāya
samujjvalantaṁ sahasōtsasarja |
sa vāliputrōrasi vajrakalpē
babhūva bhagnō nyapatacca bhūmau || 90 ||
taṁ prāsamālōkya tadā vibhagnaṁ
suparṇakr̥ttōragabhōgakalpam |
talaṁ samudyamya sa vāliputraḥ
turaṅgamaṁ tasya jaghāna mūrdhni || 91 ||
nimagnatāluḥ sphuṭitākṣitārō
niṣkrāntajihvō:’calasannikāśaḥ |
sa tasya vājī nipapāta bhūmau
talaprahārēṇa viśīrṇamūrdhā || 92 ||
narāntakaḥ krōdhavaśaṁ jagāma
hataṁ turaṅgaṁ patitaṁ nirīkṣya |
sa muṣṭimudyamya mahāprabhāvō
jaghāna śīrṣē yudhi vāliputram || 93 ||
athāṅgadō muṣṭivibhinnamūrdhā
susrāva tīvraṁ rudhiraṁ bhr̥śōṣṇam |
muhurvijajvāla mumōha cāpi
sañjñāṁ samāsādya visiṣmiyē ca || 94 ||
athāṅgadō vajrasamānavēgaṁ
saṁvartya muṣṭiṁ giriśr̥ṅgakalpam |
nipātayāmāsa tadā mahātmā
narāntakasyōrasi vāliputraḥ || 95 ||
sa muṣṭiniṣpaṣṭavibhinnavakṣā
jvālāvamacchōṇitadigdhagātraḥ |
narāntakō bhūmitalē papāta
yathā:’calō vajranipātabhagnaḥ || 96 ||
athāntarikṣē tridaśōttamānāṁ
vanaukasāṁ caiva mahāpraṇādaḥ |
babhūva tasminnihatē:’gryavīrē
narāntakē vālisutēna saṅkhyē || 97 ||
athāṅgadō rāmamanaḥpraharṣaṇaṁ
suduṣkaraṁ tatkr̥tavānhi vikramam |
visiṣmiyē sō:’pyativīryavikramaḥ
punaśca yuddhē sa babhūva harṣitaḥ || 98 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnasaptatitamaḥ sargaḥ || 69 ||
yuddhakāṇḍa saptatitamaḥ sargaḥ (70) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.