Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kumbhakarṇābhiṣēṇanam ||
sa tathōktastu nirbhartsya kumbhakarṇō mahōdaram |
abravīdrākṣasaśrēṣṭhaṁ bhrātaraṁ rāvaṇaṁ tataḥ || 1 ||
sō:’haṁ tava bhayaṁ ghōraṁ vadhāttasya durātmanaḥ |
rāmasyādya pramārjāmi nirvairō hi sukhī bhava || 2 ||
garjanti na vr̥thā śūrā nirjalā iva tōyadāḥ |
paśya sampādyamānaṁ tu garjitaṁ yudhi karmaṇā || 3 ||
na marṣayati cātmānaṁ sambhāvayati nātmanā |
adarśayitvā śūrāstu karma kurvanti duṣkaram || 4 ||
viklavānāmabuddhīnāṁ rājñā paṇḍitamāninām |
śr̥ṇvatā sāditamidaṁ tvadvidhānāṁ mahōdara || 5 ||
yuddhē kāpuruṣairnityaṁ bhavadbhiḥ priyavādibhiḥ |
rājānamanugacchadbhiḥ kr̥tyamētaddhi sāditam || 6 ||
rājaśēṣā kr̥tā laṅkā kṣīṇaḥ kōśō balaṁ hatam |
rājānamimamāsādya suhr̥ccihnamamitrakam || 7 ||
ēṣa niryāmyahaṁ yuddhamudyataḥ śatrunirjayē |
durnayaṁ bhavatāmadya samīkartumihāhavē || 8 ||
ēvamuktavatō vākyaṁ kumbhakarṇasya dhīmataḥ |
pratyuvāca tatō vākyaṁ prahasanrākṣasādhipaḥ || 9 ||
mahōdarō:’yaṁ rāmāttu paritrastō na saṁśayaḥ |
na hi rōcayatē tāta yuddhaṁ yuddhaviśārada || 10 ||
kaścinmē tvatsamō nāsti sauhr̥dēna balēna ca |
gaccha śatruvadhāya tvaṁ kumbhakarṇa jayāya ca || 11 ||
tasmāttu bhayanāśārthaṁ bhavānsambōdhitō mayā |
ayaṁ hi kālaḥ suhr̥dāṁ rākṣasānāmarindama || 12 ||
tadgaccha śūlamādāya pāśahasta ivāntakaḥ |
vānarānrājaputrau ca bhakṣayādityatējasau || 13 ||
samālōkya tu tē rūpaṁ vidraviṣyanti vānarāḥ |
rāmalakṣmaṇayōścāpi hr̥dayē prasphuṭiṣyataḥ || 14 ||
ēvamuktvā mahārājaḥ kumbhakarṇaṁ mahābalam |
punarjātamivātmānaṁ mēnē rākṣasapuṅgavaḥ || 15 ||
kumbhakarṇabalābhijñō jānaṁstasya parākramam |
babhūva muditō rājā śaśāṅka iva nirmalaḥ || 16 ||
ityēvamuktaḥ saṁhr̥ṣṭō nirjagāma mahābalaḥ |
rājñastu vacanaṁ śrutvā kumbhakarṇaḥ samudyataḥ || 17 ||
ādadē niśitaṁ śūlaṁ vēgācchatrunibarhaṇam |
sarvakālāyasaṁ dīptaṁ taptakāñcanabhūṣaṇam || 18 ||
indrāśanisamaṁ bhīmaṁ vajrapratimagauravam |
dēvadānavagandharvayakṣakinnarasūdanam || 19 ||
raktamālyaṁ mahādhāma svataścōdgatapāvakam |
ādāya niśitaṁ śūlaṁ śatruśōṇitarañjitam || 20 ||
kumbhakarṇō mahātējā rāvaṇaṁ vākyamabravīt |
gamiṣyāmyahamēkākī tiṣṭhatviha balaṁ mahat || 21 || [mama]
adya tān kṣubhitānkruddhō bhakṣayiṣyāmi vānarān |
kumbhakarṇavacaḥ śrutvā rāvaṇō vākyamabravīt || 22 ||
sainyaiḥ parivr̥tō gaccha śūlamudgarapāṇibhiḥ |
vānarā hi mahātmānaḥ śīghrāḥ suvyavasāyinaḥ || 23 ||
ēkākinaṁ pramattaṁ vā nayēyurdaśanaiḥ kṣayam |
tasmātparamadurdharṣaiḥ sainyaiḥ parivr̥tō vraja || 24 ||
rakṣasāmahitaṁ sarvaṁ śatrupakṣaṁ niṣūdaya |
athāsanātsamutpatya srajaṁ maṇikr̥tāntarām || 25 ||
ābabandha mahātējāḥ kumbhakarṇasya rāvaṇaḥ |
aṅgadānyaṅgulīvēṣṭānvarāṇyābharaṇāni ca || 26 ||
hāraṁ ca śaśisaṅkāśamābabandha mahātmanaḥ |
divyāni ca sugandhīni mālyadāmāni rāvaṇaḥ || 27 ||
śrōtrē cāsañjayāmāsa śrīmatī cāsya kuṇḍalē |
kāñcanāṅgadakēyūraniṣkābharaṇabhūṣitaḥ || 28 ||
kumbhakarṇō br̥hatkarṇaḥ suhatō:’gnirivābabhau |
śrōṇīsūtrēṇa mahatā mēcakēna vyarājata |
amr̥tōtpādanē naddhō bhujaṅgēnēva mandaraḥ || 29 ||
sa kāñcanaṁ bhārasahaṁ nivātaṁ
vidyutprabhaṁ dīptamivātmabhāsā |
ābadhyamānaḥ kavacaṁ rarāja
sandhyābhrasaṁvīta ivādrirājaḥ || 30 ||
sarvābharaṇasarvāṅgaḥ śūlapāṇiḥ sa rākṣasaḥ |
trivikramakr̥tōtsāhō nārāyaṇa ivābabhau || 31 ||
bhrātaraṁ sampariṣvajya kr̥tvā cābhipradakṣiṇam |
praṇamya śirasā tasmai sampratasthē mahābalaḥ || 32 ||
niṣpatantaṁ mahākāyaṁ mahānādaṁ mahābalam |
tamāśīrbhiḥ praśastābhiḥ prēṣayāmāsa rāvaṇaḥ || 33 ||
śaṅkhadundubhinirghōṣaiḥ sainyaiścāpi varāyudhaiḥ |
taṁ gajaiśca turaṅgaiśca syandanaiścāmbudasvanaiḥ || 34 ||
anujagmurmahātmānaṁ rathinō rathināṁ varam |
sarpairuṣṭraiḥ kharairaśvaiḥ siṁhadvipamr̥gadvijaiḥ |
anujagmuśca taṁ ghōraṁ kumbhakarṇaṁ mahābalam || 35 ||
sa puṣpavarṣairavakīryamāṇō
dhr̥tātapatraḥ śitaśūlapāṇiḥ |
madōtkaṭaḥ śōṇitagandhamattō
viniryayau dānavadēvaśatruḥ || 36 ||
padātayaśca bahavō mahānādā mahābalāḥ |
anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ || 37 ||
raktākṣāḥ sumahākāyā nīlāñjanacayōpamāḥ |
śūlānudyamya khaḍgāṁśca niśitāṁśca paraśvadhān || 38 ||
bhindipālāṁśca parighāngadāśca musalāni ca | [bahuvyāmāṁśca]
tālaskandhāṁśca vipulān kṣēpaṇīyāndurāsadān || 39 ||
athānyadvapurādāya dāruṇaṁ rōmaharṣaṇam |
niṣpapāta mahātējāḥ kumbhakarṇō mahābalaḥ || 40 ||
dhanuḥśataparīṇāhaḥ sa ṣaṭ śatasamucchritaḥ |
raudraḥ śakaṭacakrākṣō mahāparvatasannibhaḥ || 41 ||
sannipatya ca rakṣāṁsi dagdhaśailōpamō mahān |
kumbhakarṇō mahāvaktraḥ prahasannidamabravīt || 42 ||
adya vānaramukhyānāṁ tāni yūthāni bhāgaśaḥ |
nirdahiṣyāmi saṅkruddhaḥ śalabhāniva pāvakaḥ || 43 ||
nāparādhyanti mē kāmaṁ vānarā vanacāriṇaḥ |
jātirasmadvidhānāṁ sā purōdyānavibhūṣaṇam || 44 ||
purarōdhasya mūlaṁ tu rāghavaḥ sahalakṣmaṇaḥ |
hatē tasminhataṁ sarvaṁ taṁ vadhiṣyāmi samyugē || 45 ||
ēvaṁ tasya bruvāṇasya kumbhakarṇasya rākṣasāḥ |
nādaṁ cakrurmahāghōraṁ kampayanta ivārṇavam || 46 ||
tasya niṣpatatastūrṇaṁ kumbhakarṇasya dhīmataḥ |
babhūvurghōrarūpāṇi nimittāni samantataḥ || 47 ||
ulkāśaniyutā mēghā babhūvurgardabhāruṇāḥ |
sasāgaravanā caiva vasudhā samakampata || 48 ||
ghōrarūpāḥ śivā nēduḥ sajvālakavalairmukhaiḥ |
maṇḍalānyapasavyāni babandhuśca vihaṅgamāḥ || 49 ||
niṣpapāta ca gr̥dhrō:’sya śūlē vai pathi gacchataḥ | [mālēva]
prāsphurannayanaṁ cāsya savyō bāhuśca kampatē || 50 ||
nipapāta tadā cōlkā jvalantī bhīmaniḥsvanā |
ādityō niṣprabhaścāsīnna pravāti sukhō:’nilaḥ || 51 ||
acintayanmahōtpātānutthitānrōmaharṣaṇān |
niryayau kumbhakarṇastu kr̥tāntabalacōditaḥ || 52 ||
sa laṅghayitvā prākāraṁ padbhyāṁ parvatasannibhaḥ |
dadarśābhraghanaprakhyaṁ vānarānīkamadbhutam || 53 ||
tē dr̥ṣṭvā rākṣasaśrēṣṭhaṁ vānarāḥ parvatōpamam |
vāyununnā iva ghanā yayuḥ sarvā diśastadā || 54 ||
tadvānarānīkamatipracaṇḍaṁ
diśō dravadbhinnamivābhrajālam |
sa kumbhakarṇaḥ samavēkṣya harṣān
nanāda bhūyō ghanavadghanābhaḥ || 55 ||
tē tasya ghōraṁ ninadaṁ niśamya
yathā ninādaṁ divi vāridasya |
pēturdharaṇyāṁ bahavaḥ plavaṅgā
nikr̥ttamūlā iva sālavr̥kṣāḥ || 56 ||
vipulaparighavānsa kumbhakarṇō
ripunidhanāya viniḥsr̥tō mahātmā |
kapigaṇabhayamādadatsubhīmaṁ
prabhuriva kiṅkaradaṇḍavānyugāntē || 57 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcaṣaṣṭitamaḥ sargaḥ || 65 ||
yuddhakāṇḍa ṣaṭṣaṣṭitamaḥ sargaḥ (66) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.