Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| akampanayuddham ||
vajradaṁṣṭraṁ hataṁ śrutvā vāliputrēṇa rāvaṇaḥ |
balādhyakṣamuvācēdaṁ kr̥tāñjalimavasthitam || 1 ||
śīghraṁ niryāntu durdharṣā rākṣasā bhīmavikramāḥ |
akampanaṁ puraskr̥tya sarvaśastrāstrakōvidam || 2 ||
ēṣa śāstā ca gōptā ca nētā ca yudhi sammataḥ |
bhūtikāmaśca mē nityaṁ nityaṁ ca samarapriyaḥ || 3 ||
ēṣa jēṣyati kākutsthau sugrīvaṁ ca mahābalam |
vānarāṁścāparānghōrānhaniṣyati parantapaḥ || 4 ||
parigr̥hya sa tāmājñāṁ rāvaṇasya mahābalaḥ |
balaṁ santvarayāmāsa tadā laghuparākramaḥ || 5 ||
tatō nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ |
niṣpētū rakṣasāṁ mukhyā balādhyakṣapracōditāḥ || 6 ||
rathamāsthāya vipulaṁ taptakāñcanakuṇḍalaḥ |
mēghābhō mēghavarṇaśca mēghasvanamahāsvanaḥ || 7 ||
rākṣasaiḥ saṁvr̥tō bhīmaistadā niryātyakampanaḥ |
na hi kampayituṁ śakyaḥ surairapi mahāmr̥dhē || 8 ||
akampanastatastēṣāmāditya iva tējasā |
tasya nirdhāvamānasya saṁrabdhasya yuyatsayā || 9 ||
akasmāddainyamāgacchaddhayānāṁ rathavāhinām |
vyasphurannayanaṁ cāsya savyaṁ yuddhābhinandinaḥ || 10 ||
vivarṇō mukhavarṇaśca gadgadaścābhavatsvanaḥ |
abhavatsudinē cāpi durdinaṁ rūkṣamārutam || 11 ||
ūcuḥ khagā mr̥gāḥ sarvē vācaḥ krūrā bhayāvahāḥ |
sa siṁhōpacitaskandhaḥ śārdūlasamavikramaḥ || 12 ||
tānutpātānacintyaiva nirjagāma raṇājiram |
tadā nirgacchatastasya rakṣasaḥ saha rākṣasaiḥ || 13 ||
babhūva sumahānnādaḥ kṣōbhayanniva sāgaram |
tēna śabdēna vitrastā vānarāṇāṁ mahācamūḥ || 14 ||
drumaśailapraharaṇā yōddhuṁ samavatiṣṭhata |
tēṣāṁ yuddhaṁ mahāraudraṁ sañjajñē harirakṣasām || 15 ||
rāmarāvaṇayōrarthē samabhityaktajīvinām |
sarvē hyatibalāḥ śūrāḥ sarvē parvatasannibhāḥ || 16 ||
harayō rākṣasāścaiva parasparajighāṁsavaḥ |
tēṣāṁ vinardatāṁ śabdaḥ samyugē:’titarasvinām || 17 ||
śuśruvē sumahān krōdhādanyōnyamabhigarjatām |
rajaścāruṇavarṇābhaṁ subhīmamabhavadbhr̥śam || 18 ||
udbhūtaṁ harirakṣōbhiḥ saṁrurōdha diśō daśa |
anyōnyaṁ rajasā tēna kauśēyōddhūtapāṇḍunā || 19 ||
saṁvr̥tāni ca bhūtāni dadr̥śurna raṇājirē |
na dhvajā na patākā vā varma vā turagō:’pi vā || 20 ||
āyudhaṁ syandanaṁ vā:’pi dadr̥śē tēna rēṇunā |
śabdaśca sumahāṁstēṣāṁ nardatāmabhidhāvatām || 21 ||
śrūyatē tumulē yuddhē na rūpāṇi cakāśirē |
harīnēva susaṅkruddhā harayō jaghnurāhavē || 22 ||
rākṣasāścāpi rakṣāṁsi nijaghnustimirē tadā |
parāṁścaiva vinighnantaḥ svāṁśca vānararākṣasāḥ || 23 ||
rudhirārdrāṁ tadā cakrurmahīṁ paṅkānulēpanām |
tatastu rudhiraughēṇa siktaṁ vyapagataṁ rajaḥ || 24 ||
śarīraśavasaṅkīrṇā babhūva ca vasundharā |
drumaśaktiśilāprāsairgadāparighatōmaraiḥ || 25 ||
harayō rākṣasāścaiva jaghnuranyōnyamōjasā |
bāhubhiḥ parighākārairyudhyantaḥ parvatōpamāḥ || 26 ||
harayō bhīmakarmāṇō rākṣasān jaghnurāhavē |
rākṣasāstvapi saṅkruddhāḥ prāsatōmarapāṇayaḥ || 27 ||
kapīnnijaghnirē tatra śastraiḥ paramadāruṇaiḥ |
akampanaḥ susaṅkruddhō rākṣasānāṁ camūpatiḥ || 28 ||
saṁharṣayati tānsarvānrākṣasānbhīmavikramān |
harayastvapi rakṣāṁsi mahādrumamahāśmabhiḥ || 29 ||
vidārayantyabhikramya śastrāṇyācchidya vīryataḥ |
ētasminnantarē vīrā harayaḥ kumudō nalaḥ || 30 ||
maindaśca dvividaḥ kruddhāścakrurvēgamanuttamam |
tē tu vr̥kṣairmahāvēgā rākṣasānāṁ camūmukhē || 31 ||
kadanaṁ sumahaccakrurlīlayā hariyūthapāḥ |
mamanthū rākṣasānsarvē vānarā gaṇaśō bhr̥śam || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcapañcāśaḥ sargaḥ || 55 ||
yuddhakāṇḍa ṣaṭpañcāśaḥ sargaḥ (56) >>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.