Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| dhūmrākṣābhiṣēṇanam ||
tēṣāṁ sutumulaṁ śabdaṁ vānarāṇāṁ tarasvinām |
nardatāṁ rākṣasaiḥ sārdhaṁ tadā śuśrāva rāvaṇaḥ || 1 ||
snigdhagambhīranirghōṣaṁ śrutvā sa ninadaṁ bhr̥śam |
sacivānāṁ tatastēṣāṁ madhyē vacanamabravīt || 2 ||
yathā:’sau samprahr̥ṣṭānāṁ vānarāṇāṁ samutthitaḥ |
bahūnāṁ sumahānādō mēghānāmiva garjatām || 3 ||
vyaktaṁ sumahatī prītirētēṣāṁ nātra saṁśayaḥ |
tathā hi vipulairnādaiścukṣubhē varuṇālayaḥ || 4 ||
tau tu baddhau śaraistīkṣṇairbhrātarau rāmalakṣmaṇau |
ayaṁ ca sumahānnādaḥ śaṅkāṁ janayatīva mē || 5 ||
ētattu vacanaṁ cōktvā mantriṇō rākṣasēśvaraḥ |
uvāca nairr̥tāṁstatra samīpaparivartinaḥ || 6 ||
jñāyatāṁ tūrṇamētēṣāṁ sarvēṣāṁ vanacāriṇām |
śōkakālē samutpannē harṣakāraṇamutthitam || 7 ||
tathōktāstēna sambhrāntāḥ prākāramadhiruhya tē |
dadr̥śuḥ pālitāṁ sēnāṁ sugrīvēṇa mahātmanā || 8 ||
tau ca muktau sughōrēṇa śarabandhēna rāghavau |
samutthitau mahāvēgau viṣēduḥ prēkṣya rākṣasāḥ || 9 ||
santrastahr̥dayāḥ sarvē prākārādavaruhya tē |
viṣaṇṇavadanā ghōrā rākṣasēndramupasthitāḥ || 10 ||
tadapriyaṁ dīnamukhā rāvaṇasya niśācarāḥ |
kr̥tsnaṁ nivēdayāmāsuryathāvadvākyakōvidāḥ || 11 ||
yau tāvindrajitā yuddhē bhrātarau rāmalakṣmaṇau |
nibaddhau śarabandhēna niṣprakampabhujau kr̥tau || 12 ||
vimuktau śarabandhēna tau dr̥śyētē raṇājirē |
pāśāniva gajau chittvā gajēndrasamavikramau || 13 ||
tacchrutvā vacanaṁ tēṣāṁ rākṣasēndrō mahābalaḥ |
cintāśōkasamākrāntō viṣaṇṇavadanō:’bravīt || 14 ||
ghōrairdattavarairbaddhau śarairāśīviṣōpamaiḥ |
amōghaiḥ sūryasaṅkāśaiḥ pramathyēndrajitā yudhi || 15 ||
tadastrabandhamāsādya yadi muktau ripū mama |
saṁśayasthamidaṁ sarvamanupaśyāmyahaṁ balam || 16 ||
niṣphalāḥ khalu saṁvr̥ttāḥ śarā pāvakatējasaḥ | [vāsuki]
ādattaṁ yaistu saṅgrāmē ripūṇāṁ mama jīvitam || 17 ||
ēvamuktvā tu saṅkruddhō niḥśvasannuragō yathā |
abravīdrakṣasāṁ madhyē dhūmrākṣaṁ nāma rākṣasam || 18 ||
balēna mahatā yuktō rakṣasāṁ bhīmavikrama |
tvaṁ vadhāyābhiniryāhi rāmasya saha vānaraiḥ || 19 ||
ēvamuktastu dhūmrākṣō rākṣasēndrēṇa dhīmatā |
kr̥tvā praṇāmaṁ saṁhr̥ṣṭō nirjagāma nr̥pālayāt || 20 ||
abhiniṣkramya taddvāraṁ balādhyakṣamuvāca ha |
tvarayasva balaṁ tūrṇaṁ kiṁ cirēṇa yuyutsataḥ || 21 ||
dhūmrākṣavacanaṁ śrutvā balādhyakṣō balānugaḥ |
balamudyōjayāmāsa rāvaṇasyājñayā drutam || 22 ||
tē baddhaghaṇṭā balinō ghōrarūpā niśācarāḥ |
vigarjamānāḥ saṁhr̥ṣṭā dhūmrākṣaṁ paryavārayan || 23 ||
vividhāyudhahastāśca śūlamudgarapāṇayaḥ |
gadābhiḥ paṭ-ṭiśairdaṇḍairāyasairmusalairbhr̥śam || 24 ||
parighairbhindipālaiśca bhallaiḥ prāsaiḥ paraśvadhaiḥ |
niryayū rākṣasā digbhyō nardantō jaladā yathā || 25 ||
rathaiḥ kavacinastvanyē dhvajaiśca samalaṅkr̥taiḥ |
suvarṇajālavihitaiḥ kharaiśca vividhānanaiḥ || 26 ||
hayaiḥ paramaśīghraiśca gajaindraiśca madōtkaṭaiḥ |
niryayū rākṣasavyāghrā vyāghrā iva durāsadāḥ || 27 ||
vr̥kasiṁhamukhairyuktaṁ kharaiḥ kanakabhūṣaṇaiḥ |
ārurōha rathaṁ divyaṁ dhūmrākṣaḥ kharaniḥsvanaḥ || 28 ||
sa niryātō mahāvīryō dhūmrākṣō rākṣasairvr̥taḥ |
prahasanpaścimadvāraṁ hanūmānyatra yūthapaḥ || 29 ||
rathapravaramāsthāya kharayuktaṁ kharasvanam |
prayāntaṁ tu mahāghōraṁ rākṣasaṁ bhīmavikramam || 30 ||
antarikṣagatā ghōrāḥ śakunāḥ pratyavārayan |
rathaśīrṣē mahānbhīmō gr̥dhraśca nipapāta ha || 31 ||
dhvajāgrē grathitāścaiva nipētuḥ kuṇapāśanāḥ |
rudhirārdrō mahān śvētaḥ kabandhaḥ patitō bhuvi || 32 ||
visvaraṁ cōtsr̥jannādaṁ dhūmrākṣasya samīpataḥ |
vavarṣa rudhiraṁ dēvaḥ sañcacāla ca mēdinī || 33 ||
pratilōmaṁ vavau vāyurnirghātasamaniḥsvanaḥ |
timiraughāvr̥tāstatra diśaśca na cakāśirē || 34 ||
sa tūtpātāṁstadā dr̥ṣṭvā rākṣasānāṁ bhayāvahān |
prādurbhūtān sughōrāṁśca dhūmrākṣō vyathitō:’bhavat |
mumuhū rākṣasāḥ sarvē dhūmrākṣasya puraḥsarāḥ || 35 ||
tataḥ subhīmō bahubhirniśācarai-
-rvr̥tō:’bhiniṣkramya raṇōtsukō balī |
dadarśa tāṁ rāghavabāhupālitāṁ
mahaughakalpāṁ bahuvānarīṁ camūm || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkapañcāśaḥ sargaḥ || 51 ||
yuddhakāṇḍa dvipañcāśaḥ sargaḥ (52) >>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.