Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmanirvēdaḥ ||
ghōrēṇa śarabandhēna baddhau daśarathātmajau |
niḥśvasantau yathā nāgau śayānau rudhirōkṣitau || 1 ||
sarvē tē vānaraśrēṣṭhāḥ sasugrīvā mahābalāḥ |
parivārya mahātmānau tasthuḥ śōkapariplutāḥ || 2 ||
ētasminnantarē rāmaḥ pratyabudhyata vīryavān |
sthiratvātsattvayōgācca śaraiḥ sandānitō:’pi san || 3 ||
tatō dr̥ṣṭvā sarudhiraṁ viṣaṇṇaṁ gāḍhamarpitam |
bhrātaraṁ dīnavadanaṁ paryadēvayadāturaḥ || 4 ||
kiṁ nu mē sītayā kāryaṁ kiṁ kāryaṁ jīvitēna vā |
śayānaṁ yō:’dya paśyāmi bhrātaraṁ yudhi nirjitam || 5 ||
śakyā sītāsamā nārī martyalōkē vicinvatā |
na lakṣmaṇasamō bhrātā sacivaḥ sāmparāyikaḥ || 6 ||
parityakṣyāmyahaṁ prāṇaṁ vānarāṇāṁ tu paśyatām |
yadi pañcatvamāpannaḥ sumitrānandavardhanaḥ || 7 ||
kiṁ nu vakṣyāmi kausalyāṁ mātaraṁ kiṁ nu kaikayīm |
kathamambāṁ sumitrāṁ ca putradarśanalālasām || 8 ||
vivatsāṁ vēpamānāṁ ca krōśantīṁ kurarīmiva |
kathamāśvāsayiṣyāmi yadā yāsyāmi taṁ vinā || 9 ||
kathaṁ vakṣyāmi śatrughnaṁ bharataṁ ca yaśasvinam |
mayā saha vanaṁ yātō vinā tēna gataḥ punaḥ || 10 ||
upālambhaṁ na śakṣyāmi sōḍhuṁ bata sumitrayā |
ihaiva dēhaṁ tyakṣyāmi na hi jīvitumutsahē || 11 ||
dhiṅmāṁ duṣkr̥takarmāṇamanāryaṁ yatkr̥tē hyasau |
lakṣmaṇaḥ patitaḥ śētē śaratalpē gatāsuvat || 12 ||
tvaṁ nityaṁ sa viṣaṇṇaṁ māmāśvāsayasi lakṣmaṇa |
gatāsurnādya śaknōṣi māmārtamabhibhāṣitum || 13 ||
yēnādya nihatā yuddhē rākṣasā vinipātitāḥ |
tasyāmēva kṣitau vīraḥ sa śētē nihataḥ paraiḥ || 14 ||
śayānaḥ śaratalpē:’smin svaśōṇitapariplutaḥ |
śarajālaiścitō bhāti bhāskarō:’stamiva vrajan || 15 ||
bāṇābhihatamarmatvānna śaknōtyabhibhāṣitum |
rujā cābruvatō:’pyasya dr̥ṣṭirāgēṇa sūcyatē || 16 ||
yathaiva māṁ vanaṁ yāntamanuyātō mahādyutiḥ |
ahamapyanuyāsyāmi tathaivainaṁ yamakṣayam || 17 ||
iṣṭabandhujanō nityaṁ māṁ ca nityamanuvrataḥ |
imāmadya gatō:’vasthāṁ mamānāryasya durnayaiḥ || 18 ||
suruṣṭēnāpi vīrēṇa lakṣmaṇēna na saṁsmarē |
paruṣaṁ vipriyaṁ vā:’pi śrāvitaṁ tu kadācana || 19 ||
visasarjaikavēgēna pañcabāṇaśatāni yaḥ |
iṣvastrēṣvadhikastasmātkārtavīryācca lakṣmaṇaḥ || 20 ||
astrairastrāṇi yō hanyācchakrasyāpi mahātmanaḥ |
sō:’yamurvyāṁ hataḥ śētē mahārhaśayanōcitaḥ || 21 ||
tacca mithyāpralaptaṁ māṁ pradhakṣyati na saṁśayaḥ || 22 ||
yanmayā na kr̥tō rājā rākṣasānāṁ vibhīṣaṇaḥ |
asminmuhūrtē sugrīva pratiyātumitō:’rhasi |
matvā hīnaṁ mayā rājanrāvaṇō:’bhidravēdbalī || 23 ||
aṅgadaṁ tu puraskr̥tya sasainyaḥ sasuhr̥jjanaḥ |
sāgaraṁ tara sugrīva nīlēna ca nalēna ca || 24 ||
kr̥taṁ hanumatā kāryaṁ yadanyairduṣkaraṁ raṇē |
r̥kṣarājēna tuṣyāmi gōlāṅgūlādhipēna ca || 25 ||
aṅgadēna kr̥taṁ karma maindēna dvividēna ca |
yuddhaṁ kēsariṇā saṅkhyē ghōraṁ sampātinā kr̥tam || 26 ||
gavayēna gavākṣēṇa śarabhēṇa gajēna ca |
anyaiśca haribhiryuddhaṁ madarthē tyaktajīvitaiḥ || 27 ||
na cātikramituṁ śakyaṁ daivaṁ sugrīva mānuṣaiḥ |
yattu śakyaṁ vayasyēna suhr̥dā ca parantapa || 28 ||
kr̥taṁ sugrīva tatsarvaṁ bhavatā dharmabhīruṇā |
mitrakāryaṁ kr̥tamidaṁ bhavadbhirvānararṣabhāḥ || 29 ||
anujñātā mayā sarvē yathēṣṭaṁ gantumarhatha |
śuśrūvustasya tē sarvē vānarāḥ paridēvanam || 30 ||
vartayāñcakruraśrūṇinētraiḥ kr̥ṣṇētarēkṣaṇāḥ |
tataḥ sarvāṇyanīkāni sthāpayitvā vibhīṣaṇaḥ || 31 ||
ājagāma gadāpāṇistvaritō yatra rāghavaḥ |
taṁ dr̥ṣṭvā tvaritaṁ yāntaṁ nīlāñjanacayōpamam |
vānarā dudruvuḥ sarvē manyamānāstu rāvaṇim || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnapañcāśaḥ sargaḥ || 49 ||
yuddhakāṇḍa pañcāśaḥ sargaḥ (50) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.