Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| nāgabaddharāmalakṣmaṇapradarśanam ||
pratipraviṣṭē laṅkāṁ tu kr̥tārthē rāvaṇātmajē |
rāghavaṁ parivāryārtā rarakṣurvānararṣabhāḥ || 1 ||
hanumānaṅgadō nīlaḥ suṣēṇaḥ kumudō nalaḥ |
gajō gavākṣō gavayaḥ śarabhō gandhamādanaḥ || 2 ||
jāmbavānr̥ṣabhaḥ skandhō rambhaḥ śatavaliḥ pr̥thuḥ |
vyūḍhānīkāśca yattāśca drumānādāya sarvataḥ || 3 ||
vīkṣamāṇā diśaḥ sarvāstiryagūrdhvaṁ ca vānarāḥ |
tr̥ṇēṣvapi ca cēṣṭatsu rākṣasā iti mēnirē || 4 ||
rāvaṇaścāpi saṁhr̥ṣṭō visr̥jyēndrajitaṁ sutam |
ājuhāva tataḥ sītārakṣiṇī rākṣasīstadā || 5 ||
rākṣasyastrijaṭā caiva śāsanātsamupasthitāḥ |
tā uvāca tatō hr̥ṣṭō rākṣasī rākṣasādhipaḥ || 6 ||
hatāvindrajitā:’:’khyāta vaidēhyā rāmalakṣmaṇau |
puṣpakaṁ ca samārōpya darśayadhvaṁ hatau raṇē || 7 ||
yadāśrayādavaṣṭabdhā nēyaṁ māmupatiṣṭhati |
sō:’syā bhartā saha bhrātrā nirastō raṇamūrdhani || 8 ||
nirviśaṅkā nirudvignā nirapēkṣā ca maithilī |
māmupasthāsyatē sītā sarvābharaṇabhūṣitā || 9 ||
adya kālavaśaṁ prāptaṁ raṇē rāmaṁ salakṣmaṇam |
avēkṣya vinivr̥ttāśā nānyāṁ gatimapaśyatī || 10 ||
nirapēkṣā viśālākṣī māmupasthāsyatē svayam |
tasya tadvacanaṁ śrutvā rāvaṇasya durātmanaḥ || 11 ||
rākṣasyastāstathētyuktvā jagmurvai yatra puṣpakam |
tataḥ puṣpakamādāya rākṣasyō rāvaṇājñayā || 12 ||
aśōkavanikāsthāṁ tāṁ maithilīṁ samupānayan |
tāmādāya tu rākṣasyō bhartr̥śōkaparājitām || 13 ||
sītāmārōpayāmāsurvimānaṁ puṣpakaṁ tadā |
tataḥ puṣpakamārōpya sītāṁ trijaṭayā saha || 14 ||
jagmurdarśayituṁ tasyai rākṣasyō rāmalakṣmaṇau |
rāvaṇōkārayallaṅkāṁ patākādhvajamālinīm || 15 ||
prāghōṣayata hr̥ṣṭaśca laṅkāyāṁ rākṣasēśvaraḥ |
rāghavō lakṣmaṇaścaiva hatāvindrajitā raṇē || 16 ||
vimānēnāpi sītā tu gatvā trijaṭayā saha |
dadarśa vānarāṇāṁ tu sarvaṁ sainyaṁ nipātitam || 17 ||
prahr̥ṣṭamanasaścāpi dadarśa piśitāśanān |
vānarāṁścāpi duḥkhārtānrāmalakṣmaṇapārśvataḥ || 18 ||
tataḥ sītā dadarśōbhau śayānau śaratalpayōḥ |
lakṣmaṇaṁ cāpi rāmaṁ ca visañjñau śarapīḍitau || 19 ||
vidhvastakavacau vīrau vipraviddhaśarāsanau |
sāyakaiśchinnasarvāṅgau śarastambamayau kṣitau || 20 ||
tau dr̥ṣṭvā bhrātarau tatra vīrau sā puruṣarṣabhau |
śayānau puṇḍarīkākṣau kumārāviva pāvakī || 21 ||
śaratalpagatau vīrau tathā bhūtau nararṣabhau |
duḥkhārtā subhr̥śaṁ sītā suciraṁ vilalāpa ha || 22 ||
bhartāramanavadyāṅgī lakṣmaṇaṁ cāsitēkṣaṇā |
prēkṣya pāṁsuṣu vēṣṭantau rurōda janakātmajā || 23 ||
sā bāṣpaśōkābhihatā samīkṣya
tau bhrātarau dēvasamaprabhāvau |
vitarkayantī nidhanaṁ tayōḥ sā
duḥkhānvitā vākyamidaṁ jagāda || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptacatvāriṁśaḥ sargaḥ || 47 ||
yuddhakāṇḍa aṣṭacatvāriṁśaḥ sargaḥ (48) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.