Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| nāgapāśabandhaḥ ||
sa tasya gatimanvicchanrājaputraḥ pratāpavān |
didēśātibalō rāmō daśa vānarayūthapān || 1 ||
dvau suṣēṇasya dāyādau nīlaṁ ca plavagarṣabham |
aṅgadaṁ vāliputraṁ ca śarabhaṁ ca tarasvinam || 2 ||
vinataṁ jāmbavantaṁ ca sānuprasthaṁ mahābalam |
r̥ṣabhaṁ carṣabhaskandhamādidēśa parantapaḥ || 3 ||
tē samprahr̥ṣṭā harayō bhīmānudyamya pādapān |
ākāśaṁ viviśuḥ sarvē mārgamāṇā diśō daśa || 4 ||
tēṣāṁ vēgavatāṁ vēgamiṣubhirvēgavattaraiḥ |
astravitparamāstraistu vārayāmāsa rāvaṇiḥ || 5 ||
taṁ bhīmavēgā harayō nārācaiḥ kṣatavigrahāḥ |
andhakārē na dadr̥śurmēghaiḥ sūryamivāvr̥tam || 6 ||
rāmalakṣmaṇayōrēva sarvadēhabhidaḥ śarān |
bhr̥śamāvēśayāmāsa rāvaṇiḥ samitiñjayaḥ || 7 ||
nirantaraśarīrau tau bhrātarau rāmalakṣmaṇau |
kruddhēnēndrajitā vīrau pannagaiḥ śaratāṁ gataiḥ || 8 ||
tayōḥ kṣatajamārgēṇa susrāva rudhiraṁ bahu |
tāvubhau ca prakāśētē puṣpitāviva kiṁśukau || 9 ||
tataḥ paryantaraktākṣō bhinnāñjanacayōpamaḥ |
rāvaṇirbhrātarau vākyamantardhānagatō:’bravīt || 10 ||
yuddhyamānamanālakṣyaṁ śakrō:’pi tridaśēśvaraḥ |
draṣṭumāsādituṁ vā:’pi na śaktaḥ kiṁ punaryuvām || 11 ||
prāvr̥tāviṣujālēna rāghavau kaṅkapatriṇā |
ēṣa rōṣaparītātmā nayāmi yamasādanam || 12 ||
ēvamuktvā tu dharmajñau bhrātarau rāmalakṣmaṇau |
nirbibhēda śitairbāṇaiḥ prajaharṣa nanāda ca || 13 ||
bhinnāñjanacayaśyāmō visphārya vipulaṁ dhanuḥ |
bhūyō bhūyaḥ śarānghōrānvisasarja mahāmr̥dhē || 14 ||
tatō marmasu marmajñō majjayanniśitān śarān |
rāmalakṣmaṇayōrvīrō nanāda ca muhurmuhuḥ || 15 ||
baddhau tu śarabandhēna tāvubhau raṇamūrdhani |
nimēṣāntaramātrēṇa na śēkaturudīkṣitum || 16 ||
tatō vibhinnasarvāṅgau śaraśalyācitāvubhau |
dhvajāviva mahēndrasya rajjumuktau prakampitau || 17 ||
tau sampracalitau vīrau marmabhēdēna karśitau |
nipētaturmahēṣvāsau jagatyāṁ jagatīpatī || 18 ||
tau vīraśayanē vīrau śayānau rudhirōkṣitau |
śaravēṣṭitasarvāṅgāvārtau paramapīḍitau || 19 ||
na hyaviddhaṁ tayōrgātrē babhūvāṅgulamantaram |
nānirbhinnaṁ na cāstabdhamākarāgrādajihmagaiḥ || 20 ||
tau tu krūrēṇa nihatau rakṣasā kāmarūpiṇā |
asr̥k susruvatustīvraṁ jalaṁ prasravaṇāviva || 21 ||
papāta prathamaṁ rāmō viddhō marmasu mārgaṇaiḥ |
krōdhādindrajitā yēna purā śakrō vinirjitaḥ || 22 ||
rukmapuṅkhaiḥ prasannāgrairadhōgatibhirāśugaiḥ |
nārācairardhanārācairbhallairañjalikairapi || 23 ||
vivyādha vatsadantaiśca siṁhadaṁṣṭraiḥ kṣuraistathā |
sa vīraśayanē śiśyē vijyamādāya kārmukam || 24 ||
bhinnamuṣṭiparīṇāhaṁ trinataṁ ratnabhūṣitam |
bāṇapātāntarē rāmaṁ patitaṁ puruṣarṣabham || 25 ||
sa tatra lakṣmaṇō dr̥ṣṭvā nirāśō jīvitē:’bhavat |
rāmaṁ kamalapatrākṣaṁ śarabandhaparikṣatam || 26 ||
śuśōca bhrātaraṁ dr̥ṣṭvā patitaṁ dharaṇītalē |
harayaścāpi taṁ dr̥ṣṭvā santāpaṁ paramaṁ gatāḥ || 27 ||
baddhau tu vīrau patitau śayānau
tau vānarāḥ samparivārya tasthuḥ |
samāgatā vāyusutapramukhyā
viṣādamārtāḥ paramaṁ ca jagmuḥ || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcacatvāriṁśaḥ sargaḥ || 45 ||
yuddhakāṇḍa ṣaṭcatvāriṁśaḥ sargaḥ (46) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.