Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| aṅgadadūtyam ||
atha tasminnimittāni dr̥ṣṭvā lakṣmaṇapūrvajaḥ |
sugrīvaṁ sampariṣvajya tadā vacanamabravīt || 1 ||
asaṁmantrya mayā sārdhaṁ tadidaṁ sāhasaṁ kr̥tam |
ēvaṁ sāhasakarmāṇi na kurvanti janēśvarāḥ || 2 ||
saṁśayē sthāpya māṁ cēdaṁ balaṁ ca savibhīṣaṇam |
kaṣṭaṁ kr̥tamidaṁ vīra sāhasaṁ sāhasapriya || 3 ||
idānīṁ mā kr̥thā vīra ēvaṁ-vidhamacintitam |
tvayi kiñcitsamāpannē kiṁ kāryaṁ sītayā mama || 4 ||
bharatēna mahābāhō lakṣmaṇēna yavīyasā |
śatrughnēna ca śatrughna svaśarīrēṇa vā punaḥ || 5 ||
tvayi cānāgatē pūrvamiti mē niścitā matiḥ |
jānataścāpi tē vīryaṁ mahēndravaruṇōpama || 6 ||
hatvā:’haṁ rāvaṇaṁ yuddhē saputrabalavāhanam |
abhiṣicya ca laṅkāyāṁ vibhīṣaṇamathāpi ca || 7 ||
bharatē rājyamāvēśya tyakṣyē dēhaṁ mahābala |
tamēvaṁvādinaṁ rāmaṁ sugrīvaḥ pratyabhāṣata || 8 ||
tava bhāryāpahartāraṁ dr̥ṣṭvā rāghava rāvaṇam |
marṣayāmi kathaṁ vīra jānanpauruṣamātmanaḥ || 9 ||
ityēvaṁvādinaṁ vīramabhinandya sa rāghavaḥ |
lakṣmaṇaṁ lakṣmisampannamidaṁ vacanamabravīt || 10 ||
parigr̥hyōdakaṁ śītaṁ vanāni phalavanti ca |
balaughaṁ saṁvibhajyēmaṁ vyūhya tiṣṭhēma lakṣmaṇa || 11 ||
lōkakṣayakaraṁ bhīmaṁ bhayaṁ paśyāmyupasthitam |
nibarhaṇaṁ pravīrāṇāmr̥kṣavānararakṣasām || 12 ||
vātāśca paruṣā vānti kampatē ca vasundharā |
parvatāgrāṇi vēpantē patanti dharaṇīruhāḥ || 13 ||
mēghāḥ kravyādasaṅkāśāḥ paruṣāḥ paruṣasvanāḥ |
krūrāḥ krūraṁ pravarṣanti miśraṁ śōṇitabindubhiḥ || 14 ||
raktacandanasaṅkāśā sandhyā paramadāruṇā |
jvalacca nipatatyētadādityādagnimaṇḍalam || 15 ||
ādityamabhivāśyanti janayantō mahadbhayam |
dīnā dīnasvarā ghōrā apraśastā mr̥gadvijāḥ || 16 ||
rajanyāmaprakāśaśca santāpayati candramāḥ |
kr̥ṣṇaraktāṁśuparyantō yathā lōkasya saṅkṣayē || 17 ||
hrasvō rūkṣō:’praśastaśca parivēṣaḥ sulōhitaḥ |
ādityamaṇḍalē nīlaṁ lakṣma lakṣmaṇa dr̥śyatē || 18 ||
dr̥śyantē na yathāvacca nakṣatrāṇyabhivartatē |
yugāntamiva lōkasya paśya lakṣmaṇa śaṁsati || 19 ||
kākāḥ śyēnāstathā gr̥dhrā nīcaiḥ paripatanti ca |
śivāścāpyaśivā vācaḥ pravadanti mahāsvanāḥ || 20 ||
kṣipramadya durādharṣāṁ laṅkāṁ rāvaṇapālitām |
abhiyāma javēnaiva sarvatō haribhirvr̥tāḥ || 21 ||
ityēvaṁ saṁvadanvīrō lakṣmaṇaṁ lakṣmaṇāgrajaḥ |
tasmādavātaracchīghraṁ parvatāgrānmahābalaḥ || 22 ||
avatīrya ca dharmātmā tasmācchailātsa rāghavaḥ |
paraiḥ paramadurdharṣaṁ dadarśa balamātmanaḥ || 23 ||
sannahya tu sa sugrīvaḥ kapirājabalaṁ mahat |
kālajñō rāghavaḥ kālē samyugāyābhyacōdayat || 24 ||
tataḥ kālē mahābāhurbalēna mahatā vr̥taḥ |
prasthitaḥ puratō dhanvī laṅkāmabhimukhaḥ purīm || 25 ||
taṁ vibhīṣaṇasugrīvau hanumān jāmbavānnalaḥ |
r̥kṣarājastathā nīlō lakṣmaṇaścānvayustadā || 26 ||
tataḥ paścātsumahatī pr̥tanarkṣavanaukasām |
pracchādya mahatīṁ bhūmimanuyāti sma rāghavam || 27 ||
śailaśr̥ṅgāṇi śataśaḥ pravr̥ddhāṁśca mahīruhān |
jagr̥huḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ || 28 ||
tau tu dīrghēṇa kālēna bhrātarau rāmalakṣmaṇau |
rāvaṇasya purīṁ laṅkāmāsēdaturarindamau || 29 ||
patākamālinīṁ ramyāmudyānavanaśōbhitām |
citravaprāṁ suduṣprāpāmuccaiḥ prākāratōraṇām || 30 ||
tāṁ surairapi durdharṣāṁ rāmavākyapracōditāḥ |
yathānivēśaṁ sampīḍya nyaviśanta vanaukasaḥ || 31 ||
laṅkāyāstūttaradvāraṁ śailaśr̥ṅgamivōnnatam |
rāmaḥ sahānujō dhanvī jugōpa ca rurōdha ca || 32 ||
laṅkāmupaniviṣṭaśca rāmō daśarathātmajaḥ |
lakṣmaṇānucarō vīraḥ purīṁ rāvaṇapālitām || 33 ||
uttaradvāramāsādya yatra tiṣṭhati rāvaṇaḥ |
nānyō rāmāddhi taddvāraṁ samarthaḥ parirakṣitum || 34 ||
rāvaṇādhiṣṭhitaṁ bhīmaṁ varuṇēnēva sāgaram |
sāyudhai rākṣasairbhīmairabhiguptaṁ samantataḥ || 35 ||
laghūnāṁ trāsajananaṁ pātālamiva dānavaiḥ |
vinyastāni ca yōdhānāṁ bahūni vividhāni ca || 36 ||
dadarśāyudhajālāni tatraiva kavacāni ca |
pūrvaṁ tu dvāramāsādya nīlō haricamūpatiḥ || 37 ||
atiṣṭhatsaha maindēna dvividēna ca vīryavān |
aṅgadō dakṣiṇadvāraṁ jagrāha sumahābalaḥ || 38 ||
r̥ṣabhēṇa gavākṣēṇa gajēna gavayēna ca |
hanumānpaścimadvāraṁ rarakṣa balavānkapiḥ || 39 ||
pramāthipraghasābhyāṁ ca vīrairanyaiśca saṅgataḥ |
madhyamē ca svayaṁ gulmē sugrīvaḥ samatiṣṭhata || 40 ||
saha sarvairhariśrēṣṭhaiḥ suparṇaśvasanōpamaiḥ |
vānārāṇāṁ tu ṣaṭtriṁśatkōṭyaḥ prakhyātayūthapāḥ || 41 ||
nipīḍyōpaniviṣṭāśca sugrīvō yatra vānaraḥ |
śāsanēna tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ || 42 ||
dvārē dvārē harīṇāṁ tu kōṭiṁ kōṭiṁ nyavēśayat |
paścimēna tu rāmasya sugrīvaḥ sahajāmbavān || 43 ||
adūrānmadhyamē gulmē tasthau bahubalānugaḥ |
tē tu vānaraśārdūlāḥ śārdūlā iva daṁṣṭriṇaḥ || 44 ||
gr̥hītvā drumaśailāgrān hr̥ṣṭā yuddhāya tasthirē |
sarvē vikr̥talāṅgūlāḥ sarvē daṁṣṭrānakhāyudhāḥ || 45 ||
sarvē vikr̥tacitrāṅgāḥ sarvē ca vikr̥tānanāḥ |
daśanāgabalāḥ kēcitkēciddaśaguṇōttarāḥ || 46 ||
kēcinnāgasahasrasya babhūvustulyavikramāḥ |
santi caughabalāḥ kēcitkēcicchataguṇōttarāḥ || 47 ||
apramēyabalāścānyē tatrāsanhariyūthapāḥ |
adbhutaśca vicitraśca tēṣāmāsītsamāgamaḥ || 48 ||
tatra vānarasainyānāṁ śalabhānāmivōdyamaḥ |
paripūrṇamivākāśaṁ sañchannēva ca mēdinī || 49 ||
laṅkāmupaniviṣṭaiśca sampatadbhiśca vānaraiḥ |
śataṁ śatasahasrāṇāṁ pr̥thagr̥kṣavanaukasām || 50 ||
laṅkādvārāṇyupājagmuranyē yōddhuṁ samantataḥ |
āvr̥taḥ sa giriḥ sarvaistaiḥ samantāt plavaṅgamaiḥ || 51 ||
ayutānāṁ sahasraṁ ca purīṁ tāmabhyavartata |
vānarairbalavadbhiśca babhūva drumapāṇibhiḥ || 52 ||
saṁvr̥tā sarvatō laṅkā duṣpravēśāpi vāyunā |
rākṣasā vismayaṁ jagmuḥ sahasā:’bhinipīḍitāḥ || 53 ||
vānarairmēghasaṅkāśaiḥ śakratulyaparākramaiḥ |
mahān śabdō:’bhavattatra balaughasyābhivartataḥ || 54 ||
sāgarasyēva bhinnasya yathā syātsalilasvanaḥ |
tēna śabdēna mahatā saprākārā satōraṇā || 55 ||
laṅkā pracalitā sarvā saśailavanakānanā |
rāmalakṣmaṇaguptā sā sugrīvēṇa ca vāhinī || 56 ||
babhūva durdharṣatarā sarvairapi surāsuraiḥ |
rāghavaḥ sannivēśyaiva sainyaṁ svaṁ rakṣasāṁ vadhē || 57 ||
sammantrya mantribhiḥ sārdhaṁ niścitya ca punaḥ punaḥ |
ānantaryamabhiprēpsuḥ kramayōgārthatattvavit || 58 ||
vibhīṣaṇasyānumatē rājadharmamanusmaran |
aṅgadaṁ vālitanayaṁ samāhūyēdamabravīt || 59 ||
gatvā saumya daśagrīvaṁ bruhi madvacanātkapē |
laṅghayitvā purīṁ laṅkāṁ bhayaṁ tyaktvā gatavyathaḥ || 60 ||
bhraṣṭaśrīka gataiśvarya mumūrṣō naṣṭacētana |
r̥ṣīṇāṁ dēvatānāṁ ca gandharvāpsarasāṁ tathā || 61 ||
nāgānāmatha yakṣāṇāṁ rājñāṁ ca rajanīcara |
yacca pāpaṁ kr̥taṁ mōhādavaliptēna rākṣasa || 62 ||
nūnamadya gatō darpaḥ svayambhūvaradānajaḥ |
yasya daṇḍadharastē:’haṁ dārāharaṇakarśitaḥ || 63 ||
daṇḍaṁ dhārayamāṇastu laṅkādvārē vyavasthitaḥ |
padavīṁ dēvatānāṁ ca maharṣīṇāṁ ca rākṣasa || 64 ||
rājarṣīṇāṁ ca sarvēṣāṁ gamiṣyasi mayā hataḥ |
balēna yēna vai sītāṁ māyayā rākṣasādhama || 65 ||
māmatikrāmayitvā tvaṁ hr̥tavāṁstannidarśaya |
arākṣasamidaṁ lōkaṁ kartā:’smi niśitaiḥ śaraiḥ || 66 ||
na cēccharaṇamabhyēṣi māmupādāya maithilīm |
dharmātmā rakṣasāṁ śrēṣṭhaḥ samprāptō:’yaṁ vibhīṣaṇaḥ || 67 ||
laṅkaiśvaryaṁ dhruvaṁ śrīmānayaṁ prāpnōtyakaṇṭakam |
na hi rājyamadharmēṇa bhōktuṁ kṣaṇamapi tvayā || 68 ||
śakyaṁ mūrkhasahāyēna pāpēnāviditātmanā |
yudhyasva vā dhr̥tiṁ kr̥tvā śauryamālambya rākṣasa || 69 ||
maccharaistvaṁ raṇē śāntastataḥ pūtō bhaviṣyasi |
yadvā viśasi lōkāṁstrīnpakṣibhūtō manōjavaḥ || 70 ||
mama cakṣuṣpathaṁ prāpya na jīvanpratiyāsyasi |
bravīmi tvāṁ hitaṁ vākyaṁ kriyatāmaurdhvadaihikam || 71 ||
sudr̥ṣṭā kriyatāṁ laṅkā jīvitaṁ tē mayi sthitam |
ityuktaḥ sa tu tārēyō rāmēṇākliṣṭakarmaṇā || 72 ||
jagāmākāśamāviśya mūrtimāniva havyavāṭ |
sō:’tipatya muhūrtēna śrīmānrāvaṇamandiram || 73 ||
dadarśāsīnamavyagraṁ rāvaṇaṁ sacivaiḥ saha |
tatastasyāvidūrē sa nipatya haripuṅgavaḥ || 74 ||
dīptāgnisadr̥śastasthāvaṅgadaḥ kanakāṅgadaḥ |
tadrāmavacanaṁ sarvamanyūnādhikamuttamam || 75 ||
sāmātyaṁ śrāvayāmāsa nivēdyātmānamātmanā |
dūtō:’haṁ kōsalēndrasya rāmasyākliṣṭakarmaṇaḥ || 76 ||
vāliputrō:’ṅgadō nāma yadi tē śrōtramāgataḥ |
āha tvāṁ rāghavō rāmaḥ kausalyānandavardhanaḥ || 77 ||
niṣpatya pratiyudhyasva nr̥śaṁsa puruṣō bhava |
hantāsmi tvāṁ sahāmātyaṁ saputrajñātibāndhavam || 78 ||
nirudvignāstrayō lōkā bhaviṣyanti hatē tvayi |
dēvadānavayakṣāṇāṁ gandharvōragarakṣasām || 79 ||
śatrumadyōddhariṣyāmi tvāmr̥ṣīṇāṁ ca kaṇṭakam |
vibhīṣaṇasya caiśvaryaṁ bhaviṣyati hatē tvayi || 80 ||
na cētsatkr̥tya vaidēhīṁ praṇipatya pradāsyasi |
ityēvaṁ paruṣaṁ vākyaṁ bruvāṇē haripuṅgavē || 81 ||
amarṣavaśamāpannō niśācaragaṇēśvaraḥ |
tataḥ sa rōṣatāmrākṣaḥ śaśāsa sacivāṁstadā || 82 ||
gr̥hyatāmēṣa durmēdhā vadhyatāmiti cāsakr̥t |
rāvaṇasya vacaḥ śrutvā dīptāgnisamatējasaḥ || 83 ||
jagr̥hustaṁ tatō ghōrāścatvārō rajanīcarāḥ |
grāhayāmāsa tārēyaḥ svayamātmānamātmavān || 84 ||
balaṁ darśayituṁ vīrō yātudhānagaṇē tadā |
sa tānbāhudvayē saktānādāya patagāniva || 85 ||
prāsādaṁ śailasaṅkāśamutpapātāṅgadastadā |
tē:’ntarikṣādvinirdhūtāstasya vēgēna rākṣasāḥ || 86 ||
bhūmau nipatitāḥ sarvē rākṣasēndrasya paśyataḥ |
tataḥ prāsādaśikharaṁ śailaśr̥ṅgamivōnnatam || 87 ||
dadarśa rākṣasēndrasya vāliputraḥ pratāpavān |
tatpaphāla padākrāntaṁ daśagrīvasya paśyataḥ || 88 ||
purā himavataḥ śr̥ṅgaṁ vajriṇēva vidāritam |
bhaṅktvā prāsādaśikharaṁ nāma viśrāvya cātmanaḥ || 89 ||
vinadya sumahānādamutpapāta vihāyasam |
vyathayanrākṣasānsarvānharṣayaṁścāpi vānarān || 90 ||
sa vānarāṇāṁ madhyē tu rāmapārśvamupāgataḥ |
rāvaṇastu paraṁ cakrē krōdhaṁ prāsādadharṣaṇāt || 91 ||
vināśaṁ cātmanaḥ paśyanniśvāsaparamō:’bhavat |
rāmastu bahubhirhr̥ṣṭairninadadbhiḥ plavaṅgamaiḥ || 92 ||
vr̥tō ripuvadhākāṅkṣī yuddhāyaivābhyavartata |
suṣēṇastu mahāvīryō girikūṭōpamō hariḥ || 93 ||
bahubhiḥ saṁvr̥tastatra vānaraiḥ kāmarūpibhiḥ |
caturdvārāṇi sarvāṇi sugrīvavacanātkapiḥ || 94 ||
paryakrāmata durdharṣō nakṣatrāṇīva candramāḥ |
tēṣāmakṣauhiṇiśataṁ samavēkṣya vanaukasām || 95 ||
laṅkāmupaniviṣṭānāṁ sāgaraṁ cābhivartatām |
rākṣasā vismayaṁ jagmustrāsaṁ jagmustathā:’parē || 96 ||
aparē samarōddharṣāddharṣamēva prapēdirē |
kr̥tsnaṁ hi kapibhirvyāptaṁ prākāraparikhāntaram || 97 ||
dadr̥śū rākṣasā dīnāḥ prākāraṁ vānarīkr̥tam |
hāhākāraṁ prakurvanti rākṣasā bhayamōhitāḥ || 98 ||
tasminmahābhīṣaṇakē pravr̥ttē
kōlāhalē rākṣasarājyadhānyām |
pragr̥hya rakṣāṁsi mahāyudhāni
yugāntavātā iva saṁvicēruḥ || 99 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkacatvāriṁśaḥ sargaḥ || 41 ||
yuddhakāṇḍa dvicatvāriṁśaḥ sargaḥ (42) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.