Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| saramāsamāśvāsanam ||
sītāṁ tu mōhitāṁ dr̥ṣṭvā saramā nāma rākṣasī |
āsasādātha vaidēhīṁ priyāṁ praṇayinī sakhīm || 1 ||
mōhitāṁ rākṣasēndrēṇa sītāṁ paramaduḥkhitām |
āśvāsayāmāsa tadā saramā mr̥dubhāṣiṇī || 2 ||
sā hi tatra kr̥tā mitraṁ sītayā rakṣyamāṇayā |
rakṣantī rāvaṇādiṣṭā sānukrōśā dr̥ḍhavratā || 3 ||
sā dadarśa tataḥ sītāṁ saramā naṣṭacētanām |
upāvr̥tyōtthitāṁ dhvastāṁ vaḍavāmiva pāṁsulām || 4 ||
tāṁ samāśvāsayāmāsa sakhīsnēhēna suvratā |
samāśvasihi vaidēhi mābhūttē manasō vyathā || 5 ||
uktā yadrāvaṇēna tvaṁ pratyuktaṁ ca svayaṁ tvayā |
sakhīsnēhēna tadbhīru mayā sarvaṁ pratiśrutam || 6 ||
līnayā gaganē śūnyē bhayamutsr̥jya rāvaṇāt |
tava hētōrviśālākṣi na hi mē jīvitaṁ priyam || 7 ||
sa sambhrāntaśca niṣkrāntō yatkr̥tē rākṣasādhipaḥ |
tacca mē viditaṁ sarvamabhiniṣkramya maithili || 8 ||
na śakyaṁ sauptikaṁ kartuṁ rāmasya viditātmanaḥ |
vadhaśca puruṣavyāghrē tasminnaivōpapadyatē || 9 ||
na tvēva vānarā hantuṁ śakyāḥ pādapayōdhinaḥ |
surā dēvarṣabhēṇēva rāmēṇa hi surakṣitāḥ || 10 ||
dīrghavr̥ttabhujaḥ śrīmānmahōraskaḥ pratāpavān |
dhanvī saṁhananōpētō dharmātmā bhuvi viśrutaḥ || 11 ||
vikrāntō rakṣitā nityamātmanaśca parasya ca |
lakṣmaṇēna saha bhrātrā kuśalī nayaśāstravit || 12 || [kulīnō]
hantā parabalaughānāmacintyabalapauruṣaḥ |
na hatō rāghavaḥ śrīmān sītē śatrunibarhaṇaḥ || 13 ||
ayuktabuddhikr̥tyēna sarvabhūtavirōdhinā |
iyaṁ prayuktā raudrēṇa māyā māyāvidā tvayi || 14 ||
śōkastē vigataḥ sarvaḥ kalyāṇaṁ tvāmupasthitam |
dhruvaṁ tvāṁ bhajatē lakṣmīḥ priyaṁ prītikaraṁ śr̥ṇu || 15 ||
uttīrya sāgaraṁ rāmaḥ saha vānarasēnayā |
sanniviṣṭaḥ samudrasya tīramāsādya dakṣiṇam || 16 ||
dr̥ṣṭō mē paripūrṇārthaḥ kākutsthaḥ sahalakṣmaṇaḥ |
sa hi taiḥ sāgarāntasthairbalaistiṣṭhati rakṣitaḥ || 17 ||
anēna prēṣitā yē ca rākṣasā laghuvikramāḥ |
rāghavastīrṇa ityēva pravr̥ttistairihāhr̥tā || 18 ||
sa tāṁ śrutvā viśālākṣi pravr̥ttiṁ rākṣasādhipaḥ |
ēṣa mantrayatē sarvaiḥ sacivaiḥ saha rāvaṇaḥ || 19 ||
iti bruvāṇā saramā rākṣasī sītayā saha |
sarvōdyōgēna sainyānāṁ śabdaṁ śuśrāva bhairavam || 20 ||
daṇḍanirghātavādinyāḥ śrutvā bhēryā mahāsvanam |
uvāca saramā sītāmidaṁ madhurabhāṣiṇī || 21 ||
sannāhajananī hyēṣā bhairavā bhīru bhērikā |
bhērīnādaṁ ca gambhīraṁ śr̥ṇu tōyadaniḥsvanam || 22 ||
kalpyantē mattamātaṅgā yujyantē rathavājinaḥ |
hr̥ṣyantē turagārūḍhāḥ prāsahastāḥ sahasraśaḥ || 23 ||
tatra tatra ca sannaddhāḥ sampatanti padātayaḥ |
āpūryantē rājamārgāḥ sainyairadbhutadarśanaiḥ || 24 ||
vēgavadbhirnadadbhiśca tōyaughairiva sāgaraḥ |
śastrāṇāṁ ca prasannānāṁ carmaṇāṁ varmaṇāṁ tathā || 25 ||
rathavājigajānāṁ ca bhūṣitānāṁ ca rakṣasām |
prabhāṁ visr̥jatāṁ paśya nānāvarṇāṁ samutthitām || 26 ||
vanaṁ nirdahatō gharmē yathā rūpaṁ vibhāvasōḥ |
ghaṇṭānāṁ śr̥ṇu nirghōṣaṁ rathānāṁ śr̥ṇu niḥsvanam || 27 ||
hayānāṁ hēṣamāṇānāṁ śr̥ṇu tūryadhvaniṁ yathā |
udyatāyudhahastānāṁ rākṣasēndrānuyāyinām || 28 ||
sambhramō rakṣasāmēṣa tumulō rōmaharṣaṇaḥ |
śrīstvāṁ bhajati śōkaghnī rakṣasāṁ bhayamāgatam || 29 ||
rāmaḥ kamalapatrākṣō:’daityānāmiva vāsavaḥ |
vinirjitya jitakrōdhastvāmacintyaparākramaḥ || 30 ||
rāvaṇaṁ samarē hatvā bhartā tvādhigamiṣyati |
vikramiṣyati rakṣaḥsu bhartā tē sahalakṣmaṇaḥ || 31 ||
yathā śatruṣu śatrughnō viṣṇunā saha vāsavaḥ |
āgatasya hi rāmasya kṣipramaṅkagatāṁ satīm || 32 ||
ahaṁ drakṣyāmi siddhārthāṁ tvāṁ śatrau vinipātitē |
aśrūṇyānandajāni tvaṁ vartayiṣyasi śōbhanē || 33 ||
samāgamya pariṣvajya tasyōrasi mahōrasaḥ |
acirānmōkṣyatē sītē dēvi tē jaghanaṁ gatām || 34 ||
dhr̥tāmētāṁ bahūnmāsānvēṇīṁ rāmō mahābalaḥ |
tasya dr̥ṣṭvā mukhaṁ dēvi pūrṇacandramivōditam || 35 ||
mōkṣyasē śōkajaṁ vāri nirmōkamiva pannagī |
rāvaṇaṁ samarē hatvā na cirādēva maithili || 36 ||
tvayā samagraḥ priyayā sukhārhō lapsyatē sukham |
samāgatā tvaṁ vīryēṇa mōdiṣyasi mahātmanā |
suvarṣēṇa samāyuktā yathā sasyēna mēdinī || 37 ||
girivaramabhitō:’nuvartamānō
haya iva maṇḍalamāśu yaḥ karōti |
tamiha śaraṇamabhyupēhi dēvaṁ
divasakaraṁ prabhavō hyayaṁ prajānām || 38 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē trayastriṁśaḥ sargaḥ || 33 ||
yuddhakāṇḍa catustriṁśaḥ sargaḥ (34) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.