Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vānarabalasaṅkhyānam ||
tatastamakṣōbhyabalaṁ laṅkādhipatayē carāḥ |
suvēlē rāghavaṁ śailē niviṣṭaṁ pratyavēdayan || 1 ||
cārāṇāṁ rāvaṇaḥ śrutvā prāptaṁ rāmaṁ mahābalam |
jātōdvēgō:’bhavatkiñcicchārdūlaṁ vākyamabravīt || 2 ||
ayathāvacca tē varṇō dīnaścāsi niśācara |
nāsi kaccidamitrāṇāṁ kruddhānāṁ vaśamāgataḥ || 3 ||
iti tēnānuśiṣṭastu vācaṁ mandamudīrayat |
tadā rākṣasaśārdūlaṁ śārdūlō bhayavihvalaḥ || 4 ||
na tē cārayituṁ śakyā rājanvānarapuṅgavāḥ |
vikrāntā balavantaśca rāghavēṇa ca rakṣitāḥ || 5 ||
nāpi sambhāṣituṁ śakyāḥ sampraśnō:’tra na labhyatē |
sarvatō rakṣyatē panthā vānaraiḥ parvatōpamaiḥ || 6 ||
praviṣṭamātrē jñātō:’haṁ balē tasminnacāritē |
balādgr̥hītō rakṣōbhirbahudhā:’smi vicālitaḥ || 7 ||
jānubhirmuṣṭibhirdantaistalaiścābhihatō bhr̥śam |
pariṇītō:’smi haribhirbalavadbhiramarṣaṇaiḥ || 8 ||
pariṇīya ca sarvatra nītō:’haṁ rāmasaṁsadam |
rudhirādigdhasarvāṅgō vihvalaścalitēndriyaḥ || 9 ||
haribhirvadhyamānaśca yācamānaḥ kr̥tāñjaliḥ |
rāghavēṇa paritrātō jīvāmīti yadr̥cchayā || 10 ||
ēṣa śailaḥ śilābhiśca pūrayitvā mahārṇavam |
dvāramāśritya laṅkāyā rāmastiṣṭhati sāyudhaḥ || 11 ||
gāruḍavyūhamāsthāya sarvatō haribhirvr̥taḥ |
māṁ visr̥jya mahātējā laṅkāmēvābhivartatē || 12 ||
purā prākāramāyāti kṣipramēkataraṁ kuru |
sītāṁ vā:’smai prayacchāśu suyuddhaṁ vā pradīyatām || 13 ||
manasā taṁ tadā prēkṣya tacchrutvā rākṣasādhipaḥ |
śārdūlaṁ sumahadvākyamathōvāca sa rāvaṇaḥ || 14 ||
yadi māṁ prati yudhyērandēvagandharvadānavāḥ |
naiva sītāṁ pradāsyāmi sarvalōkabhayādapi || 15 ||
ēvamuktvā mahātējā rāvaṇaḥ punarabravīt |
cāritā bhavatā sēnā kē:’tra śūrāḥ plavaṅgamāḥ || 16 ||
kīdr̥śāḥ kimprabhāḥ saumya vānarā yē durāsadāḥ |
kasya putrāśca pautrāśca tattvamākhyāhi rākṣasa || 17 ||
tathā:’tra pratipatsyāmi jñātvā tēṣāṁ balābalam |
avaśyaṁ balasaṅkhyānaṁ kartavyaṁ yuddhamicchatām || 18 ||
tathaivamuktaḥ śārdūlō rāvaṇēnōttamaścaraḥ |
idaṁ vacanamārēbhē vaktuṁ rāvaṇasannidhau || 19 ||
atharkṣarajasaḥ putrō yudhi rājā sudurjayaḥ |
gadgadasyātha putrō:’tra jāmbavāniti viśrutaḥ || 20 ||
gadgadasyaiva putrō:’nyō guruputraḥ śatakratōḥ |
kadanaṁ yasya putrēṇa kr̥tamēkēna rakṣasām || 21 ||
suṣēṇaścāpi dharmātmā putrō dharmasya vīryavān |
saumyaḥ sōmātmajaścātra rājan dadhimukhaḥ kapiḥ || 22 ||
sumukhō durmukhaścātra vēgadarśī ca vānaraḥ |
mr̥tyurvānararūpēṇa nūnaṁ sr̥ṣṭaḥ svayambhuvā || 23 ||
putrō hutavahasyātha nīlaḥ sēnāpatiḥ svayam |
anilasya ca putrō:’tra hanumāniti viśrutaḥ || 24 ||
naptā śakrasya durdharṣō balavānaṅgadō yuvā |
maindaśca dvividaścōbhau balināvaśvisambhavau || 25 ||
putrā vaivasvatasyātra pañca kālāntakōpamaḥ |
gajō gavākṣō gavayaḥ śarabhō gandhamādanaḥ || 26 ||
daśa vānarakōṭyaśca śūrāṇāṁ yuddhakāṅkṣiṇām |
śrīmatāṁ dēvaputrāṇāṁ śēṣaṁ nākhyātumutsahē || 27 ||
putrō daśarathasyaiṣa siṁhasaṁhananō yuvā |
dūṣaṇō nihatō yēna kharaśca triśirāstathā || 28 ||
nāsti rāmasya sadr̥śō vikramē bhuvi kaścana |
virādhō nihatō yēna kabandhaścāntakōpamaḥ || 29 ||
vaktuṁ na śaktō rāmasya naraḥ kaścidguṇān kṣitau |
janasthānagatā yēna yāvantō rākṣasā hatāḥ || 30 ||
lakṣmaṇaścātra dharmātmā mātaṅgānāmivarṣabhaḥ |
yasya bāṇapathaṁ prāpya na jīvēdapi vāsavaḥ || 31 ||
śvētō jyōtirmukhaścātra bhāskarasyātmasambhavau |
varuṇasya ca putrō:’nyō hēmakūṭaḥ plavaṅgamaḥ || 32 ||
viśvakarmasutō vīrō nalaḥ plavagasattamaḥ |
vikrāntō balavānatra vasuputraḥ sudurdharaḥ || 33 ||
rākṣasānāṁ variṣṭhaśca tava bhrātā vibhīṣaṇaḥ |
parigr̥hya purīṁ laṅkāṁ rāghavasya hitē rataḥ || 34 ||
iti sarvaṁ samākhyātaṁ tavēdaṁ vānaraṁ balam |
suvēlē:’dhiṣṭhitaṁ śailē śēṣakāryē bhavāngatiḥ || 35 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē triṁśaḥ sargaḥ || 30 ||
yuddhakāṇḍa ēkatriṁśaḥ sargaḥ (31) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.