Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kapibalāvēkṣaṇam ||
tadvacaḥ pathyamaklībaṁ sāraṇēnābhibhāṣitam |
niśamya rāvaṇō rājā pratyabhāṣata sāraṇam || 1 ||
yadi māmabhiyuñjīrandēvagandharvadānavāḥ |
naiva sītāṁ pradāsyāmi sarvalōkabhayādapi || 2 ||
tvaṁ tu saumya paritrastō haribhirnirjitō bhr̥śam |
pratipradānamadyaiva sītāyāḥ sādhu manyasē || 3 ||
kō hi nāma sapatnō māṁ samarē jētumarhati |
ityuktvā paruṣaṁ vākyaṁ rāvaṇō rākṣasādhipaḥ || 4 ||
ārurōha tataḥ śrīmānprasādaṁ himapāṇḍuram |
bahutālasamutsēdhaṁ rāvaṇō:’tha didr̥kṣayā || 5 ||
tābhyāṁ carābhyāṁ sahitō rāvaṇaḥ krōdhamūrchitaḥ |
paśyamānaḥ samudraṁ ca parvatāṁśca vanāni ca || 6 ||
dadarśa pr̥thivīdēśaṁ susampūrṇaṁ plavaṅgamaiḥ |
tadapāramasaṅkhyēyaṁ vānarāṇāṁ mahadbalam || 7 ||
ālōkya rāvaṇō rājā paripapraccha sāraṇam |
ēṣāṁ vānaramukhyānāṁ kē śūrāḥ kē mahābalāḥ || 8 ||
kē pūrvamabhivartantē mahōtsāhāḥ samantataḥ |
kēṣāṁ śr̥ṇōti sugrīvaḥ kē vā yūthapayūthapāḥ || 9 ||
sāraṇācakṣva tattvēna kē pradhānāḥ plavaṅgamāḥ |
sāraṇō rākṣasēndrasya vacanaṁ paripr̥cchataḥ || 10 ||
ācacakṣē:’tha mukhyajñō mukhyāṁstāṁstu vanaukasaḥ |
ēṣa yōbhimukhō laṅkāṁ nardaṁstiṣṭhati vānaraḥ || 11 ||
yūthapānāṁ sahasrāṇāṁ śatēna parivāritaḥ |
yasya ghōṣēṇa mahatā saprākārā satōraṇā || 12 ||
laṅkā pravēpatē sarvā saśailavanakānanā |
sarvaśākhāmr̥gēndrasya sugrīvasya mahātmanaḥ || 13 ||
balāgrē tiṣṭhatē vīrō nīlō nāmaiṣa yūthapaḥ |
bāhū pragr̥hya yaḥ padbhyāṁ mahīṁ gacchati vīryavān || 14 ||
laṅkāmabhimukhaḥ krōdhādabhīkṣṇaṁ ca vijr̥mbhatē |
giriśr̥ṅgapratīkāśaḥ padmakiñjalkasannibhaḥ || 15 ||
sphōṭayatyabhisaṁrabdhō lāṅgūlaṁ ca punaḥ punaḥ |
yasya lāṅgūlaśabdēna svananti pradiśō daśa || 16 ||
ēṣa vānararājēna sugrīvēṇābhiṣēcitaḥ |
yauvarājyēṅgadō nāma tvāmāhvayati samyugē || 17 ||
vālinaḥ sadr̥śaḥ putraḥ sugrīvasya sadā priyaḥ |
rāghavārthē parākrāntaḥ śakrārthē varuṇō yathā || 18 ||
ētasya sā matiḥ sarvā yaddr̥ṣṭā janakātmajā |
hanūmatā vēgavatā rāghavasya hitaiṣiṇā || 19 ||
bahūni vānarēndrāṇāmēṣa yūthāni vīryavān |
parigr̥hyābhiyāti tvāṁ svēnānīkēna durjayaḥ || 20 ||
anu vālisutasyāpi balēna mahatāvr̥taḥ |
vīrastiṣṭhati saṅgrāmē sētuhēturayaṁ nalaḥ || 21 ||
yē tu viṣṭabhya gātrāṇi kṣvēlayanti nadanti ca |
utthāya ca vijr̥mbhantē krōdhēna haripuṅgavāḥ || 22 ||
ētē duṣprasahā ghōraścaṇḍāścaṇḍaparākramāḥ |
aṣṭau śatasahasrāṇi daśakōṭiśatāni ca || 23 ||
ya ēnamanugacchanti vīrāścandanavāsinaḥ |
ēṣaivāśaṁsatē laṅkāṁ svēnānīkēna marditum || 24 ||
śvētō rajatasaṅkāśaścapalō bhīmavikramaḥ |
buddhimānvānarō vīrastriṣu lōkēṣu viśrutaḥ || 25 ||
tūrṇaṁ sugrīvamāgamya punargacchati satvaraḥ |
vibhajanvānarīṁ sēnāmanīkāni praharṣayan || 26 ||
yaḥ purā gōmatītīrē ramyaṁ paryēti parvatam |
nāmnāṁ saṅkōcanō nāma nānānagayutō giriḥ || 27 ||
tatra rājyaṁ praśāstyēṣa kumudō nāma yūthapaḥ |
yō:’sau śatasahasrāṇāṁ sahasraṁ parikarṣati || 28 ||
yasya vālā bahuvyāmā dīrghā lāṅgūlamāśritāḥ |
tāmrāḥ pītāḥ sitāḥ śvētāḥ prakīrṇāghōrakarmaṇaḥ || 29 ||
adīnō rōṣaṇaścaṇḍaḥ saṅgrāmamabhikāṅkṣati |
ēṣō:’pyāśaṁsatē laṅkāṁ svēnānīkēna marditum || 30 ||
yastvēṣa siṁhasaṅkāśaḥ kapilō dīrghalōcanaḥ |
nibhr̥taḥ prēkṣatē laṅkāṁ didhakṣanniva cakṣuṣā || 31 ||
vindhyaṁ kr̥ṣṇagiriṁ sahyaṁ parvataṁ ca sudarśanam |
rājansatatamadhyāstē rambhō nāmaiṣa yūthapaḥ || 32 ||
śataṁ śatasahasrāṇāṁ triṁśacca haripuṅgavāḥ |
yamētē vānarāḥ śūrāścaṇḍāścaṇḍaparākramāḥ || 33 ||
parivāryānugacchanti laṅkāṁ marditumōjasā |
yastu karṇau vivr̥ṇutē jr̥mbhatē ca punaḥ punaḥ || 34 ||
na ca saṁvijatē mr̥tyōrna ca yuddhādvidhāvati |
prakampatē ca rōṣēṇa tiryakca punarīkṣatē || 35 ||
paśyam̐llāṅgūlamapi ca kṣvēlatē ca mahābalaḥ |
mahājavō vītabhayō ramyaṁ sālvēyaparvatam || 36 ||
rājansatatamadhyāstē śarabhō nāma yūthapaḥ |
ētasya balinaḥ sarvē vihārā nāma yūthapāḥ || 38 ||
rājan śatasahasrāṇi catvāriṁśattathaiva ca |
yastu mēgha ivākāśaṁ mahānāvr̥tya tiṣṭhati || 38 ||
madhyē vānaravīrāṇāṁ surāṇāmiva vāsavaḥ |
bhērīṇāmiva sannādō yasyaiṣa śrūyatē mahān || 39 ||
ghōṣaḥ śākhāmr̥gēndrāṇāṁ saṅgrāmamabhikāṅkṣatām |
ēṣa parvatamadhyāstē pāriyātramanuttamam || 40 ||
yuddhē duṣprasahō nityaṁ panasō nāma yūthapaḥ |
ēnaṁ śatasahasrāṇāṁ śatārdhaṁ paryupāsatē || 41 ||
yūthapā yūthapaśrēṣṭhaṁ yēṣāṁ yūthāni bhāgaśaḥ |
yastu bhīmāṁ pravalgantīṁ camūṁ tiṣṭhati śōbhayan || 42 ||
sthitāṁ tīrē samudrasya dvitīya iva sāgaraḥ |
ēṣa dardarasaṅkāśō vinatō nāma yūthapaḥ || 43 ||
pibaṁścarati parṇāsāṁ nadīnāmuttamāṁ nadīm |
ṣaṣṭiḥ śatasahasrāṇi balamasya plavaṅgamāḥ || 44 ||
tvāmāhvayati yuddhāya krōdhanō nāma yūthapaḥ |
vikrāntā balavantaśca yathā yūthāni bhāgaśaḥ || 45 ||
yastu gairikavarṇābhaṁ vapuḥ puṣyati vānaraḥ |
avamatya sadā sarvānvānarānbaladarpitān || 46 ||
gavayō nāma tējasvī tvāṁ krōdhādabhivartatē |
ēnaṁ śatasahasrāṇi saptatiḥ paryupāsatē || 47 ||
ēṣaivāśaṁsatē laṅkāṁ svēnānīkēna marditum |
ētē duṣprasahā ghōrā balinaḥ kāmarūpiṇaḥ |
yūthapā yūthapaśrēṣṭhā yēṣāṁ yuthāni bhāgaśaḥ || 48 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaḍviṁśaḥ sargaḥ || 26 ||
yuddhakāṇḍa saptaviṁśaḥ sargaḥ (27) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.