Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇapratijñā ||
sā vīrasamitī rājñā virarāja vyavasthitā |
śaśinā śubhanakṣatrā paurṇamāsīva śāradī || 1 ||
pracacāla ca vēgēna trastā caiva vasundharā |
pīḍyamānā balaughēna tēna sāgaravarcasā || 2 ||
tataḥ śuśruvurākruṣṭaṁ laṅkāyāḥ kānanaukasaḥ |
bhērīmr̥daṅgasaṅghuṣṭaṁ tumulaṁ rōmaharṣaṇam || 3 ||
babhūvustēna ghōṣēṇa saṁhr̥ṣṭā hariyūthapāḥ |
amr̥ṣyamāṇāstaṁ ghōṣaṁ vinēdurghōṣavattaram || 4 ||
rākṣasāstu plavaṅgānāṁ śuśruvuścāpi garjitam |
nardatāmiva dr̥ptānāṁ mēghānāmambarē svanam || 5 ||
dr̥ṣṭvā dāśarathirlaṅkāṁ citradhvajapatākinīm |
jagāma manasā sītāṁ dūyamānēna cētasā || 6 ||
atra sā mr̥gaśābākṣī rāvaṇēnōparudhyatē |
abhibhūtā grahēṇēva lōhitāṅgēna rōhiṇī || 7 ||
dīrghamuṣṇaṁ ca niḥśvasya samudvīkṣya ca lakṣmaṇam |
uvāca vacanaṁ vīrastatkālahitamātmanaḥ || 8 ||
ālikhantīmivākāśamutthitāṁ paśya lakṣmaṇa |
manasēva kr̥tāṁ laṅkāṁ nagāgrē viśvakarmaṇā || 9 ||
vimānairbahubhirlaṅkā saṅkīrṇā bhuvi rājatē |
viṣṇōḥ padamivākāśaṁ chāditaṁ pāṇḍurairghanaiḥ || 10 ||
puṣpitaiḥ śōbhitā laṅkā vanaiścaitrarathōpamaiḥ |
nānāpataṅgasaṅghuṣṭaiḥ phalapuṣpōpagaiḥ śubhaiḥ || 11 ||
paśya mattavihaṅgāni pralīnabhramarāṇi ca |
kōkilākulaṣaṇḍāni dōdhavīti śivō:’nilaḥ || 12 ||
iti dāśarathī rāmō lakṣmaṇaṁ samabhāṣata |
balaṁ ca tadvai vibhajan śāstradr̥ṣṭēna karmaṇā | | 13 ||
śaśāsa kapisēnāyā balāmādāya vīryavān |
aṅgadaḥ saha nīlēna tiṣṭhēdurasi durjayaḥ || 14 ||
tiṣṭhēdvānaravāhinyā vānaraughasamāvr̥taḥ |
āśritya dakṣiṇaṁ pārśvamr̥ṣabhō vānararṣabhaḥ || 15 ||
gandhahastīva durdharṣastarasvī gandhamādanaḥ |
tiṣṭhēdvānaravāhinyāḥ savyaṁ pārśvaṁ samāśritaḥ || 16 ||
mūrdhni sthāsyāmyahaṁ yuktō lakṣmaṇēna samanvitaḥ |
jāmbavāṁśca suṣēṇaśca vēgadarśī ca vānaraḥ || 17 ||
r̥kṣamukhyā mahātmānaḥ kukṣiṁ rakṣantu tē trayaḥ |
jaghanaṁ kapisēnāyāḥ kapirājō:’bhirakṣatu || 18 ||
paścārdhamiva lōkasya pracētāstējasā vr̥taḥ |
suvibhaktamahāvyūhā mahāvānararakṣitā || 19 ||
anīkinī sā vibabhau yathā dyauḥ sābhrasamplavā |
pragr̥hya giriśr̥ṅgāṇi mahataśca mahīruhān || 20 ||
āsēdurvānarā laṅkāṁ vimardayiṣavō raṇē |
śikharairvikirāmaināṁ laṅkāṁ muṣṭibhirēva vā || 21 ||
iti sma dadhirē sarvē mānāṁsi harisattamāḥ |
tatō rāmō mahātējāḥ sugrīvamidamabravīt || 22 ||
suvibhaktāni sainyāni śuka ēṣa vimucyatām |
rāmasya vacanaṁ śrutvā vānarēndrō mahābalaḥ || 23 ||
mōcayāmāsa taṁ dūtaṁ śukaṁ rāmasya śāsanāt |
mōcitō rāmavākyēna vānaraiścābhipīḍitaḥ || 24 ||
śukaḥ paramasantrastō rakṣō:’dhipamupāgamat |
rāvaṇaḥ prahasannēva śukaṁ vākyamabhāṣata || 25 ||
kimimau tē sitau pakṣau lūnapakṣaśca dr̥śyasē |
kaccinnānēkacittānāṁ tēṣāṁ tvaṁ vaśamāgataḥ || 26 ||
tataḥ sa bhayasaṁvignastadā rājñā:’bhicōditaḥ |
vacanaṁ pratyuvācēdaṁ rākṣasādhipamuttamam || 27 ||
sāgarasyōttarē tīrē:’bruvaṁstē vacanaṁ tathā |
yathā sandēśamakliṣṭaṁ sāntvayan ślakṣṇayā girā || 28 ||
kruddhaistairahamutplutya dr̥ṣṭamātraiḥ plavaṅgamaiḥ |
gr̥hītō:’smyapi cārabdhō hantuṁ lōptuṁ ca muṣṭibhiḥ || 29 ||
naiva sambhāṣituṁ śakyāḥ sampraśnō:’tra na labhyatē |
prakr̥tyā kōpanāstīkṣṇā vānarā rākṣasādhipa || 30 ||
sa ca hantā virādhasya kabandhasya kharasya ca |
sugrīvasahitō rāmaḥ sītāyāḥ padamāgataḥ || 31 ||
sa kr̥tvā sāgarē sētuṁ tīrtvā ca lavaṇōdadhim |
ēṣa rakṣāṁsi nirdhūya dhanvī tiṣṭhati rāghavaḥ || 32 ||
r̥kṣavānaramukhyānāmanīkāni sahasraśaḥ | [saṅghānāṁ]
girimēghanikāśānāṁ chādayanti vasundharām || 33 ||
rākṣasānāṁ balaughasya vānarēndrabalasya ca |
naitayōrvidyatē sandhirdēvadānavayōriva || 34 ||
purā prākāramāyānti kṣipramēkataraṁ kuru |
sītāṁ vā:’smai prayacchāśu suyuddhaṁ vā pradīyatām || 35 ||
śukasya vacanaṁ śrutvā rāvaṇō vākyamabravīt |
rōṣasaṁraktanayanō nirdahanniva cakṣuṣā || 36 ||
yadi māṁ prati yudhyērandēvagandharvadānavāḥ |
naiva sītāṁ prayacchāmi sarvalōkabhayādapi || 37 ||
kadā nāmābhidhāvanti rāghavaṁ māmakāḥ śarāḥ |
vasantē puṣpitaṁ mattā bhramarā iva pādapam || 38 ||
kadā tūṇīśayairdīptairgaṇaśaḥ kārmukacyutaiḥ |
śarairādīpayāmyēnamulkābhiriva kuñjaram || 39 ||
taccāsya balamādāsyē balēna mahatā vr̥taḥ |
jyōtiṣāmiva sarvēṣāṁ prabhāmudyandivākaraḥ || 40 ||
sāgarasyēva mē vēgō mārutasyēva mē gatiḥ |
na hi dāśarathirvēda tēna māṁ yōddhumicchati || 41 ||
na mē tūṇīśayānbāṇānsaviṣāniva pannagān |
rāmaḥ paśyati saṅgrāmē tēna māṁ yōddhumicchati || 42 ||
na jānāti purā vīryaṁ mama yuddhē sa rāghavaḥ |
mama cāpamayīṁ vīṇāṁ śarakōṇaiḥ pravāditām || 43 ||
jyāśabdatumulāṁ ghōrāmārtabhītamahāsvanām |
nārācatalasannādāṁ tāṁ mamāhitavāhinīm |
avagāhya mahāraṅgaṁ vādayiṣyāmyahaṁ raṇē || 44 ||
na vāsavēnāpi sahasracakṣuṣā
yathā:’smi śakyō varuṇēna vā svayam |
yamēva vā dharṣayituṁ śarāgninā
mahāhavē vaiśravaṇēna vā punaḥ || 45 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē caturviṁśaḥ sargaḥ || 24 ||
yuddhakāṇḍa pañcaviṁśaḥ sargaḥ (25) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.