Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| indrajidvibhīṣaṇavivādaḥ ||
br̥haspatēstulyamatērvacasta-
-nniśamya yatnēna vibhīṣaṇasya |
tatō mahātmā vacanaṁ babhāṣē
tatrēndrajinnairr̥tayōdhamukhyaḥ || 1 ||
kiṁ nāma tē tāta kaniṣṭhavākya-
-manarthakaṁ caiva subhītavacca |
asminkulē yō:’pi bhavēnna jātaḥ
sō:’pīdr̥śaṁ naiva vadēnna kuryāt || 2 ||
sattvēna vīryēṇa parākramēṇa
śauryēṇa dhairyēṇa ca tējasā ca |
ēkaḥ kulē:’sminpuruṣō vimuktō
vibhīṣaṇastāta kaniṣṭha ēṣaḥ || 3 ||
kiṁ nāma tau rākṣasa rājaputrā-
-vasmākamēkēna hi rākṣasēna |
suprākr̥tēnāpi raṇē nihantuṁ
śakyau kutō bhīṣayasē sma bhīrō || 4 ||
trilōkanāthō nanu dēvarājaḥ
śakrō mayā bhūmitalē niviṣṭaḥ |
bhayārditāścāpi diśaḥ prapannāḥ
sarvē tathā dēvagaṇāḥ samagrāḥ || 5 ||
airāvatō visvaramunnadansa
nipātitō bhūmitalē mayā tu |
nikr̥ṣya dantau tu mayā prasahya
vitrāsitā dēvagaṇāḥ samagrāḥ || 6 ||
sō:’haṁ surāṇāmapi darpahantā
daityōttamānāmapi śōkadātā |
kathaṁ narēndrātmajayōrna śaktō
manuṣyayōḥ prākr̥tayōḥ suvīryaḥ || 7 ||
athēndrakalpasya durāsadasya
mahaujasastadvacanaṁ niśamya |
tatō mahārthaṁ vacanaṁ babhāṣē
vibhīṣaṇaḥ śastrabhr̥tāṁ variṣṭhaḥ || 8 ||
na tāta mantrē tava niścayō:’sti
bālastvamadyāpyavipakvabuddhiḥ |
tasmāttvayā hyātmavināśanāya
vacō:’rthahīnaṁ bahu vipralaptam || 9 ||
putrapravādēna tu rāvaṇasya
tvamindrajinmitramukhō:’si śatruḥ |
yasyēdr̥śaṁ rāghavatō vināśaṁ
niśamya mōhādanumanyasē tvam || 10 ||
tvamēva vadhyaśca sudurmatiśca
sa cāpi vadhyō ya ihānayattvām |
bālaṁ dr̥ḍhaṁ sāhasikaṁ ca yō:’dya
prāvēśayanmantrakr̥tāṁ samīpam || 11 ||
mūḍhaḥ pragalbhō:’vinayōpapanna-
-stīkṣṇasvabhāvō:’lpamatirdurātmā |
mūrkhastvamatyantasudurmatiśca
tvamindrajidbālatayā bravīṣi || 12 ||
kō brahmadaṇḍapratimaprakāśā-
-narciṣmataḥ kālanikāśarūpān |
sahēta bāṇānyamadaṇḍakalpān
samakṣa muktānyudhi rāghavēṇa || 13 ||
dhanāni ratnāni vibhūṣaṇāni
vāsāṁsi divyāni maṇīṁśca citrān |
sītāṁ ca rāmāya nivēdya dēvīṁ
vasēma rājanniha vītaśōkāḥ || 14 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcadaśaḥ sargaḥ || 15 ||
yuddhakāṇḍa ṣōḍaśaḥ sargaḥ (16) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.