Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bharatapriyākhyānam ||
ayōdhyāṁ tu samālōkya cintayāmāsa rāghavaḥ |
cintayitvā hanūmantamuvāca plavagōttamam || 1 ||
jānīhi kaccitkuśalī janō nr̥patimandirē |
śr̥ṅgibērapuraṁ prāpya guhaṁ gahanagōcaram || 2 ||
niṣādādhipatiṁ brūhi kuśalaṁ vacanānmama |
śrutvā tu māṁ kuśalinamarōgaṁ vigatajvaram || 3 ||
bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā |
ayōdhyāyāśca tē mārgaṁ pravr̥ttiṁ bharatasya ca || 4 ||
nivēdayiṣyati prītō niṣādādhipatirguhaḥ |
bharatastu tvayā vācyaḥ kuśalaṁ vacanānmama || 5 ||
siddhārthaṁ śaṁsa māṁ tasmai sabhāryaṁ sahalakṣmaṇam |
haraṇaṁ cāpi vaidēhyā rāvaṇēna balīyasā || 6 ||
sugrīvēṇa ca saṁsargaṁ vālinaśca vadhaṁ raṇē |
maithilyanvēṣaṇaṁ caiva yathā cādhigatā tvayā || 7 ||
laṅghayitvā mahātōyamāpagāpatimavyayam |
upāyānaṁ samudrasya sāgarasya ca darśanam || 8 ||
yathā ca kāritaḥ sētū rāvaṇaśca yathā hataḥ |
varadānaṁ mahēndrēṇa brahmaṇā varuṇēna ca || 9 ||
mahādēvaprasādācca pitrā mama samāgamam |
upayāntaṁ ca māṁ saumyaṁ bharatasya nivēdaya || 10 ||
saha rākṣasarājēna harīṇāṁ pravarēṇa ca |
ētacchrutvā yamākāraṁ bhajatē bharatastadā || 11 ||
sa ca tē vēditavyaḥ syātsarvaṁ yaccāpi māṁ prati |
jitvā śatrugaṇānrāmaḥ prāpya cānuttamaṁ yaśaḥ || 12 ||
upayāti samr̥ddhārthaḥ saha mitrairmahābalaiḥ |
jñēyāśca sarvē vr̥ttāntā bharatasyēṅgitāni ca || 13 ||
tattvēna mukhavarṇēna dr̥ṣṭyā vyābhāṣaṇēna ca |
sarvakāmasamr̥ddhaṁ hi hastyaśvarathasaṅkulam || 14 ||
pitr̥paitāmahaṁ rājyaṁ kasya nāvartayēnmanaḥ |
saṅgatyā bharataḥ śrīmānrājyārthī cētsvayaṁ bhavēt || 15 ||
praśāstu vasudhāṁ kr̥tsnāmakhilāṁ raghunandanaḥ |
tasya buddhiṁ ca vijñāya vyavasāyaṁ ca vānara || 16 ||
yāvanna dūraṁ yātāḥ sma kṣipramāgantumarhasi |
iti pratisamādiṣṭō hanumānmārutātmajaḥ || 17 ||
mānuṣaṁ dhārayanrūpamayōdhyāṁ tvaritō yayau |
athōtpapāta vēgēna hanumānmārutātmajaḥ || 18 ||
garutmāniva vēgēna jighr̥kṣanbhujagōttamam |
laṅghayitvā pitr̥pathaṁ bhujagēndrālayaṁ śubham || 19 ||
gaṅgāyamunayōrmadhyaṁ sannipātamatītya ca |
śr̥ṅgibērapuraṁ prāpya guhamāsādya vīryavān || 20 ||
sa vācā śubhayā hr̥ṣṭō hanumānidamabravīt |
sakhā tu tava kākutsthō rāmaḥ satyaparākramaḥ || 21 ||
sahasītaḥ sasaumitriḥ sa tvāṁ kuśalamabravīt |
pañcamīmadya rajanīmuṣitvā vacanānmunēḥ || 22 ||
bharadvājābhyanujñātaṁ drakṣyasyadyaiva rāghavam |
ēvamuktvā mahātējāḥ samprahr̥ṣṭatanūruhaḥ || 23 ||
utpapāta mahāvēgō vēgavānavicārayan |
sō:’paśyadrāmatīrthaṁ ca nadīṁ vālukinīṁ tathā || 24 ||
gōmatīṁ tāṁ ca sō:’paśyadbhīmaṁ sālavanaṁ tathā |
prajāśca bahusāhasrāḥ sphītāñjanapadānapi || 25 ||
sa gatvā dūramadhvānaṁ tvaritaḥ kapikuñjaraḥ |
āsasāda drumānphullānnandigrāmasamīpagān || 26 ||
strībhiḥ saputrairvr̥ddhaiśca ramamāṇairalaṅkr̥tān |
surādhipasyōpavanē yathā caitrarathē drumān || 27 ||
krōśamātrē tvayōdhyāyāścīrakr̥ṣṇājināmbaram |
dadarśa bharataṁ dīnaṁ kr̥śamāśramavāsinam || 28 ||
jaṭilaṁ maladigdhāṅgaṁ bhrātr̥vyasanakarśitam |
phalamūlāśinaṁ dāntaṁ tāpasaṁ dharmacāriṇam || 29 ||
samunnatajaṭābhāraṁ valkalājinavāsasam |
niyataṁ bhāvitātmānaṁ brahmarṣisamatējasam || 30 ||
pādukē tē puraskr̥tya śāsantaṁ vai vasundharām |
cāturvarṇyasya lōkasya trātāraṁ sarvatō bhayāt || 31 ||
upasthitamamātyaiśca śucibhiśca purōhitaiḥ |
balamukhyaiśca yuktaiśca kāṣāyāmbaradhāribhiḥ || 32 ||
na hi tē rājaputraṁ taṁ cīrakr̥ṣṇājināmbaram |
paribhōktuṁ vyavasyanti paurā vai dharmavatsalam || 33 ||
taṁ dharmamiva dharmajñaṁ dēhavantamivāparam |
uvāca prāñjalirvākyaṁ hanumānmarutātmajaḥ || 34 ||
vasantaṁ daṇḍakāraṇyē yaṁ tvaṁ cīrajaṭādharam |
anuśōcasi kākutsthaṁ sa tvāṁ kuśalamabravīt || 35 ||
priyamākhyāmi tē dēva śōkaṁ tyaja sudāruṇam |
asminmuhūrtē bhrātrā tvaṁ rāmēṇa saha saṅgataḥ || 36 ||
nihatya rāvaṇaṁ rāmaḥ pratilabhya ca maithilīm |
upayāti samr̥ddhārthaḥ saha mitrairmahābalaiḥ || 37 ||
lakṣmaṇaśca mahātējā vaidēhī ca yaśasvinī |
sītā samagrā rāmēṇa mahēndrēṇa yathā śacī || 38 ||
ēvamuktō hanumatā bharatō bhrātr̥vatsalaḥ |
papāta sahasā hr̥ṣṭō harṣānmōhaṁ jagāma ha || 39 ||
tatō muhūrtādutthāya pratyāśvasya ca rāghavaḥ |
hanumantamuvācēdaṁ bharataḥ priyavādinam || 40 ||
aśōkajaiḥ prītimayaiḥ kapimāliṅgya sambhramāt |
siṣēca bharataḥ śrīmānvipulairasrabindubhiḥ || 41 ||
dēvō vā mānuṣō vā tvamanukrōśādihāgataḥ |
priyākhyānasya tē saumya dadāmi bruvataḥ priyam || 42 ||
gavāṁ śatasahasraṁ ca grāmāṇāṁ ca śataṁ param |
sukuṇḍalāḥ śubhācārā bhāryāḥ kanyāśca ṣōḍaśa || 43 ||
hēmavarṇāḥ sunāsōrūḥ śaśisaumyānanāḥ striyaḥ |
sarvābharaṇasampannāḥ sampannāḥ kulajātibhiḥ || 44 ||
niśamya rāmāgamanaṁ nr̥pātmajaḥ
kapipravīrasya tadadbhutōpamam |
praharṣitō rāmadidr̥kṣayābhavat
punaśca harṣādidamabravīdvacaḥ || 45 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭāviṁśatyuttaraśatatamaḥ sargaḥ || 128 ||
yuddhakāṇḍa ēkōnatriṁśaduttaraśatatamaḥ sargaḥ (129) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.