Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| puṣpakōpasthāpanam ||
tāṁ rātrimuṣitaṁ rāmaṁ sukhōtthitamarindamam |
abravītprāñjalirvākyaṁ jayaṁ pr̥ṣṭvā vibhīṣaṇaḥ || 1 ||
snānāni cāṅgarāgāṇi vastrāṇyābharaṇāni ca |
candanāni ca divyāni mālyāni vividhāni ca || 2 ||
alaṅkāravidaścēmā nāryaḥ padmanibhēkṣaṇāḥ |
upasthitāstvāṁ vidhivatsnāpayiṣyanti rāghava || 3 ||
pratigr̥hṇīṣva tatsarvaṁ madanugrahakāmyayā |
ēvamuktastu kākutsthaḥ pratyuvāca vibhīṣaṇam || 4 ||
harīnsugrīvamukhyāṁstvaṁ snānēnābhinimantraya |
sa tu tāmyati dharmātmā mama hētōḥ sukhōcitaḥ || 5 ||
sukumārō mahābāhuḥ kumāraḥ satyasaṁśravaḥ |
taṁ vinā kēkayīputraṁ bharataṁ dharmacāriṇam || 6 ||
na mē snānaṁ bahumataṁ vastrāṇyābharaṇāni ca |
ita ēva pathā kṣipraṁ pratigacchāmi tāṁ purīm || 7 ||
ayōdhyāmāgatō hyēṣa panthāḥ paramadurgamaḥ |
ēvamuktastu kākutsthaṁ pratyuvāca vibhīṣaṇaḥ || 8 ||
ahnā tvāṁ prāpayiṣyāmi tāṁ purīṁ pārthivātmaja |
puṣpakaṁ nāma bhadraṁ tē vimānaṁ sūryasannibham || 9 ||
mama bhrātuḥ kubērasya rāvaṇēnāhr̥taṁ balāt |
hr̥taṁ nirjitya saṅgrāmē kāmagaṁ divyamuttamam || 10 ||
tvadarthē pālitaṁ caitattiṣṭhatyatulavikrama |
tadidaṁ mēghasaṅkāśaṁ vimānamiha tiṣṭhati || 11 ||
tēna yāsyasi yānēna tvamayōdhyāṁ gatajvaraḥ |
ahaṁ tē yadyanugrāhyō yadi smarasi mē guṇān || 12 ||
vasa tāvadiha prājña yadyasti mayi sauhr̥dam |
lakṣmaṇēna saha bhrātrā vaidēhyā cāpi bhāryayā || 13 ||
arcitaḥ sarvakāmaistvaṁ tatō rāma gamiṣyasi |
prītiyuktasya mē rāma sasainyaḥ sasuhr̥dgaṇaḥ || 14 ||
satkriyāṁ vihitāṁ tāvadgr̥hāṇa tvaṁ mayōdyatām |
praṇayādbahumānācca sauhr̥dēna ca rāghava || 15 ||
prasādayāmi prēṣyō:’haṁ na khalvājñāpayāmi tē |
ēvamuktastatō rāmaḥ pratyuvāca vibhiṣaṇam || 16 ||
rakṣasāṁ vānarāṇāṁ ca sarvēṣāṁ cōpaśr̥ṇvatām |
pūjitō:’haṁ tvayā saumya sācivyēna parantapa || 17 ||
sarvātmanā ca cēṣṭābhiḥ sauhr̥dēnōttamēna ca |
na khalvētanna kuryāṁ tē vacanaṁ rākṣasēśvara || 18 ||
taṁ tu mē bhrātaraṁ draṣṭuṁ bharataṁ tvaratē manaḥ |
māṁ nivartayituṁ yō:’sau citrakūṭamupāgataḥ || 19 ||
śirasā yācatō yasya vacanaṁ na kr̥taṁ mayā |
kausalyāṁ ca sumitrāṁ ca kaikēyīṁ ca yaśasvinīm || 20 ||
gurūṁśca suhr̥daścaiva paurāṁśca tanayaiḥ saha |
upasthāpaya mē kṣipraṁ vimānaṁ rākṣasēśvara || 21 ||
kr̥takāryasya mē vāsaḥ kathaṁ svidiha sammataḥ |
anujānīhi māṁ saumya pūjitō:’smi vibhīṣaṇa || 22 ||
manyurna khalu kartavyastvaritaṁ tvā:’numānayē |
rāghavasya vacaḥ śrutvā rākṣasēndrō vibhīṣaṇaḥ || 23 ||
taṁ vimānaṁ samādāya tūrṇaṁ pratinivartata |
tataḥ kāñcanacitrāṅgaṁ vaiḍūryamayavēdikam || 24 ||
kūṭāgāraiḥ parikṣiptaṁ sarvatō rajataprabham |
pāṇḍurābhiḥ patākābhirdhvajaiśca samalaṅkr̥tam || 25 ||
śōbhitaṁ kāñcanairharmyairhēmapadmavibhūṣitam |
prakīrṇaṁ kiṅkiṇījālairmuktāmaṇigavākṣitam || 26 ||
ghaṇṭājālaiḥ parikṣiptaṁ sarvatō madhurasvanam |
yanmēruśikharākāraṁ nirmitaṁ viśvakarmaṇā || 27 ||
bahubhirbhūṣitaṁ harmyairmuktārajatasannibhaiḥ |
talaiḥ sphāṭikacitrāṅgairvaiḍūryaiśca varāsanaiḥ || 28 ||
mahārhāstaraṇōpētairupapannaṁ mahādhanaiḥ |
upasthitamanādhr̥ṣyaṁ tadvimānaṁ manōjavam |
nivēdayitvā rāmāya tasthau tatra vibhīṣaṇaḥ || 29 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē uddhakāṇḍē caturviṁśatyuttaraśatatamaḥ sargaḥ || 124 ||
yuddhakāṇḍa pañcaviṁśatyuttaraśatatamaḥ sargaḥ (125) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.