Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hutāśanapravēśaḥ ||
ēvamuktā tu vaidēhī paruṣaṁ rōmaharṣaṇam |
rāghavēṇa sarōṣēṇa bhr̥śaṁ pravyathitā:’bhavat || 1 ||
sā tadaśrutapūrvaṁ hi janē mahati maithilī |
śrutvā bhartr̥vacō rūkṣaṁ lajjayā vrīḍitā:’bhavat || 2 ||
praviśantīva gātrāṇi svānyēva janakātmajā |
vākchalyaistaiḥ saśalyēva bhr̥śamaśrūṇyavartayat || 3 ||
tatō bāṣpaparikliṣṭaṁ pramārjantī svamānanam |
śanairgadgadayā vācā bhartāramidamabravīt || 4 ||
kiṁ māmasadr̥śaṁ vākyamīdr̥śaṁ śrōtradāruṇam |
rūkṣaṁ śrāvayasē vīra prākr̥taḥ prākr̥tāmiva || 5 ||
na tathā:’smi mahābāhō yathā tvamavagacchasi |
pratyayaṁ gaccha mē yēna cāritrēṇaiva tē śapē || 6 ||
pr̥thak strīṇāṁ pracārēṇa jātiṁ tāṁ pariśaṅkasē |
parityajēmāṁ śaṅkāṁ tu yadi tē:’haṁ parīkṣitā || 7 ||
yadyahaṁ gātrasaṁsparśaṁ gatā:’smi vivaśā prabhō |
kāmakārō na mē tatra daivaṁ tatrāparādhyati || 8 ||
madadhīnaṁ tu yattanmē hr̥dayaṁ tvayi vartatē |
parādhīnēṣu gātrēṣu kiṁ kariṣyāmyanīśvarā || 9 ||
saha saṁvr̥ddhabhāvācca saṁsargēṇa ca mānada |
yadyahaṁ tē na vijñātā hatā tēnāsmi śāśvatam || 10 ||
prēṣitastē yadā vīrō hanumānavalōkakaḥ |
laṅkāsthā:’haṁ tvayā vīra kiṁ tadā na visarjitā || 11 ||
pratyakṣaṁ vānarēndrasya tadvākyasamanantaram |
tvayā santyaktayā vīra tyaktaṁ syājjīvitaṁ mayā || 12 ||
na vr̥thā tē śramō:’yaṁ syātsaṁśayē nyasya jīvitam |
suhr̥jjanapariklēśō na cāyaṁ niṣphalastava || 13 ||
tvayā tu naraśārdūla krōdhamēvānuvartatā |
laghunēva manuṣyēṇa strītvamēva puraskr̥tam || 14 ||
apadēśēna janakānnōtpattirvasudhātalāt |
mama vr̥ttaṁ ca vr̥ttajña bahu tē na puraskr̥tam || 15 ||
na pramāṇīkr̥taḥ pāṇirbālyē bālēna pīḍitaḥ |
mama bhaktiśca śīlaṁ ca sarvaṁ tē pr̥ṣṭhataḥ kr̥tam || 16 ||
ēvaṁ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī |
abravīllakṣmaṇaṁ sītā dīnaṁ dhyānaparaṁ sthitam || 17 ||
citāṁ mē kuru saumitrē vyasanasyāsya bhēṣajam |
mithyōpaghātōpahatā nāhaṁ jīvitumutsahē || 18 ||
aprītasya guṇairbhartustyaktāyā janasaṁsadi |
yā kṣamā mē gatirgantuṁ pravēkṣyē havyavāhanam || 19 ||
ēvamuktastu vaidēhyā lakṣmaṇaḥ paravīrahā |
amarṣavaśamāpannō rāghavānanamaikṣata || 20 ||
sa vijñāya tataśchandaṁ rāmasyākārasūcitam |
citāṁ cakāra saumitrirmatē rāmasya vīryavān || 21 ||
adhōmukhaṁ tadā rāmaṁ śanaiḥ kr̥tvā pradakṣiṇam |
upāsarpata vaidēhī dīpyamānaṁ hutāśanam || 22 ||
praṇamya dēvatābhyaśca brāhmaṇēbhyaśca maithilī |
baddhāñjalipuṭā cēdamuvācāgnisamīpataḥ || 23 ||
yathā mē hr̥dayaṁ nityaṁ nāpasarpati rāghavāt |
tathā lōkasya sākṣī māṁ sarvataḥ pātu pāvakaḥ || 24 ||
yathā māṁ śuddhacāritrāṁ duṣṭāṁ jānāti rāghavaḥ |
tathā lōkasya sākṣī māṁ sarvataḥ pātu pāvakaḥ || 25 ||
karmaṇā manasā vācā yathā nāticarāmyaham |
rāghavaṁ sarvadharmajñaṁ tathā māṁ pātu pāvakaḥ || 26 ||
ādityō bhagavānvāyurdiśaścandrastathaiva ca |
ahaścāpi tathā sandhyē rātriśca pr̥thivī tathā || 27 ||
yathānyē:’pi vijānanti tathā cāritrasamyutām |
ēvamuktvā tu vaidēhī parikramya hutāśanam || 28 ||
vivēśa jvalanaṁ dīptaṁ nissaṅgēnāntarātmanā |
janaḥ sa sumahāṁstrastō bālavr̥ddhasamākulaḥ || 29 ||
dadarśa maithilīṁ tatra praviśantīṁ hutāśanam |
sā taptanavahēmābhā taptakāñcanabhūṣaṇā || 30 ||
papāta jvalanaṁ dīptaṁ sarvalōkasya sannidhau |
dadr̥śustāṁ mahābhāgāṁ praviśantīṁ hutāśanam || 31 ||
sītāṁ kr̥tsnāstrayō lōkāḥ puṇyāmājyāhutīmiva |
pracukruśuḥ striyaḥ sarvāstāṁ dr̥ṣṭvā havyavāhanē || 32 ||
patantīṁ saṁskr̥tāṁ mantrairvasōrdhārāmivādhvarē |
dadr̥śustāṁ trayō lōkā dēvagandharvadānavāḥ || 33 ||
śaptāṁ patantīṁ nirayē tridivāddēvatāmiva |
tasyāmagniṁ viśantyāṁ tu hāhēti vipulaḥ svanaḥ |
rakṣasāṁ vānarāṇāṁ ca sambabhūvādbhutōpamaḥ || 34 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnaviṁśatyuttaraśatatamaḥ sargaḥ || 119 ||
yuddhakāṇḍa viṁśatyuttaraśatatamaḥ sargaḥ (120) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.