Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| maithilīpriyanivēdanam ||
iti pratisamādiṣṭō hanumānmārutātmajaḥ |
pravivēśa purīṁ laṅkāṁ pūjyamānō niśācaraiḥ || 1 ||
praviśya ca mahātējā rāvaṇasya nivēśanam |
dadarśa mr̥jayā hīnāṁ sātaṅkāmiva rōhiṇīm || 2 ||
vr̥kṣamūlē nirānandāṁ rākṣasībhiḥ samāvr̥tām |
nibhr̥taḥ praṇataḥ prahvaḥ sōbhigamyābhivādya ca || 3 ||
dr̥ṣṭvā tamāgataṁ dēvī hanumantaṁ mahābalam |
tūṣṇīmāsta tadā dr̥ṣṭvā smr̥tvā pramuditā:’bhavat || 4 ||
saumyaṁ dr̥ṣṭvā mukhaṁ tasyā hanumān plavagōttamaḥ |
rāmasya vacanaṁ sarvamākhyātumupacakramē || 5 ||
vaidēhi kuśalī rāmaḥ sahasugrīvalakṣmaṇaḥ |
vibhīṣaṇasahāyaśca harīṇāṁ sahitō balaiḥ || 6 ||
kuśalaṁ cāha siddhārthō hataśatrurarindamaḥ |
vibhīṣaṇasahāyēna rāmēṇa haribhiḥ saha || 7 ||
nihatō rāvaṇō dēvi lakṣmaṇasya nayēna ca |
pr̥ṣṭvā tu kuśalaṁ rāmō vīrastvāṁ raghunandanaḥ || 8 ||
abravītparamaprītaḥ kr̥tārthēnāntarātmanā |
priyamākhyāmi tē dēvi tvāṁ tu bhūyaḥ sabhājayē || 9 ||
diṣṭyā jīvasi dharmajñē jayēna mama samyugē |
[* tava prabhāvāddharmajñē mahānrāmēṇa samyugē | *]
labdhō nō vijayaḥ sītē svasthā bhava gatavyathā || 10 ||
rāvaṇaśca hataḥ śatrurlaṅkā cēyaṁ vaśē sthitā |
mayā hyalabdhanidrēṇa dr̥ḍhēna tava nirjayē || 11 ||
pratijñaiṣā vinistīrṇā baddhvā sētuṁ mahōdadhau |
sambhramaśca na gantavyō vartantyā rāvaṇālayē || 12 ||
vibhīṣaṇavidhēyaṁ hi laṅkaiśvaryamidaṁ kr̥tam |
tadāśvasihi viśvastā svagr̥hē parivartasē || 13 ||
ayaṁ cābhyēti saṁhr̥ṣṭastvaddarśanasamutsukaḥ |
ēvamuktā samutpatya sītā śaśinibhānanā || 14 ||
praharṣēṇāvaruddhā sā vyājahāra na kiñcana |
abravīcca hariśrēṣṭhaḥ sītāmapratijalpatīm || 15 ||
kiṁ nu cintayasē dēvi kiṁ nu māṁ nābhibhāṣasē |
ēvamuktā hanumatā sītā dharmē vyavasthitā || 16 ||
abravītparamaprītā harṣagadgadayā girā |
priyamētadupaśrutya bharturvijayasaṁśritam || 17 ||
praharṣavaśamāpannā nirvākyāsmi kṣaṇāntaram |
na hi paśyāmi sadr̥śaṁ cintayantī plavaṅgama || 18 ||
matpriyākhyānākasyēha tava pratyabhinandanam |
na hi paśyāmi tatsaumya pr̥thivyāmapi vānara || 19 ||
sadr̥śaṁ matpriyākhyānē tava dātuṁ bhavētsamam |
hiraṇyaṁ vā suvarṇaṁ vā ratnāni vividhāni ca || 20 ||
rājyaṁ vā triṣu lōkēṣu naitadarhati bhāṣitum |
ēvamuktastu vaidēhyā pratyuvāca plavaṅgamaḥ || 21 ||
gr̥hītaprāñjalirvākyaṁ sītāyāḥ pramukhē sthitaḥ |
bhartuḥ priyahitē yuktē bharturvijayakāṅkṣiṇi || 22 ||
snigdhamēvaṁ-vidhaṁ vākyaṁ tvamēvārhasi bhāṣitum |
tavaitadvacanaṁ saumyē sāravatsnigdhamēva ca || 23 ||
ratnaughādvividhāccāpi dēvarājyādviśiṣyatē |
arthataśca mayā prāptā dēvarājyādayō guṇāḥ || 24 ||
hataśatruṁ vijayinaṁ rāmaṁ paśyāmi susthitam |
tasya tadvacanaṁ śrutvā maithilī janakātmajā || 25 ||
tataḥ śubhataraṁ vākyamuvāca pavanātmajam |
atilakṣaṇasampannaṁ mādhuryaguṇabhūṣitam || 26 ||
buddhyā hyaṣṭāṅgayā yuktaṁ tvamēvārhasi bhāṣitum |
ślāghanīyō:’nilasya tvaṁ putraḥ paramadhārmikaḥ || 27 ||
balaṁ śauryaṁ śrutaṁ sattvaṁ vikramō dākṣyamuttamam |
tējaḥ kṣamā dhr̥tirdhairyaṁ vinītatvaṁ na saṁśayaḥ || 28 ||
ētē cānyē ca bahavō guṇāstvayyēva śōbhanāḥ |
athōvāca punaḥ sītāmasambhrāntō vinītavat || 29 ||
pragr̥hītāñjalirharṣātsītāyāḥ pramukhē sthitaḥ |
imāstu khalu rākṣasyō yadi tvamanumanyasē || 30 ||
hantumicchāmyahaṁ sarvā yābhistvaṁ tarjitā purā |
kliśyantīṁ patidēvāṁ tvāmaśōkavanikāṁ gatām || 31 ||
ghōrarūpasamācārāḥ krūrāḥ krūratarēkṣaṇāḥ |
rākṣasyō dāruṇakathā varamētatprayaccha mē || 32 ||
muṣṭibhiḥ pāṇibhiḥ sarvāścaraṇaiścaiva śōbhanē |
icchāmi vividhairghātairhantumētāḥ sudāruṇāḥ || 33 ||
ghātairjānuprahāraiśca daśanānāṁ ca pātanaiḥ |
bhakṣaṇaiḥ karṇanāsānāṁ kēśānāṁ luñcanaistathā || 34 ||
nakhaiḥ śuṣkamukhībhiśca dāraṇairlaṅghanairhataiḥ |
nipātya hantumicchāmi tava vipriyakāriṇīḥ || 35 ||
ēvaṁ-prakārairbahubhirviprakārairyaśasvini |
hantumicchāmyahaṁ dēvi tavēmāḥ kr̥takilbiṣāḥ || 36 ||
ēvamuktā hanumatā vaidēhī janakātmajā |
uvāca dharmasahitaṁ hanumantaṁ yaśasvinī || 37 ||
rājasaṁśrayavaśyānāṁ kurvantīnāṁ parājñayā |
vidhēyānāṁ ca dāsīnāṁ kaḥ kupyēdvānarōttama || 38 ||
bhāgyavaiṣamyayōgēna purā duścaritēna ca |
mayaitatprāpyatē sarvaṁ svakr̥taṁ hyupabhujyatē || 39 ||
prāptavyaṁ tu daśāyōgānmayaitaditi niścitam |
dāsīnāṁ rāvaṇasyāhaṁ marṣayāmīha durbalā || 40 ||
ājñaptā rāvaṇēnaitā rākṣasyō māmatarjayan |
hatē tasminna kuryurhi tarjanaṁ vānarōttama || 41 ||
ayaṁ vyāghrasamīpē tu purāṇō dharmasaṁsthitaḥ |
r̥kṣēṇa gītaḥ ślōkō mē tannibōdha plavaṅgama || 42 ||
na paraḥ pāpamādattē parēṣāṁ pāpakarmaṇām |
samayō rakṣitavyastu santaścāritrabhūṣaṇāḥ || 43 ||
pāpānāṁ vā śubhānāṁ vā vadhārhāṇāṁ plavaṅgama |
kāryaṁ karuṇamāryēṇa na kaścinnāparādhyati || 44 ||
lōkahiṁsāvihārāṇāṁ rakṣasāṁ kāmarūpiṇām |
kurvatāmapi pāpāni naiva kāryamaśōbhanam || 45 ||
ēvamuktastu hanumānsītayā vākyakōvidaḥ |
pratyuvāca tataḥ sītāṁ rāmapatnīṁ yaśasvinīm || 46 ||
yuktā rāmasya bhavatī dharmapatnī yaśasvinī |
pratisandiśa māṁ dēvi gamiṣyē yatra rāghavaḥ || 47 ||
ēvamuktā hanumatā vaidēhī janakātmajā |
abravīddraṣṭumicchāmi bhartāraṁ vānarōttama || 48 ||
tasyāstadvanaṁ śrutvā hanumānmārutātmajaḥ |
harṣayanmaithilīṁ vākyamuvācēdaṁ mahādyutiḥ || 49 ||
pūrṇacandrānanaṁ rāmaṁ drakṣyasyāryē salakṣmaṇam |
sthiramitraṁ hatāmitraṁ śacīva tridaśēśvaram || 50 ||
tāmēvamuktvā rājantīṁ sītāṁ sākṣādiva śriyam |
ājagāma mahāvēgō hanumānyatra rāghavaḥ || 51 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣōḍaśōttaraśatatamaḥ sargaḥ || 116 ||
yuddhakāṇḍa saptadaśōttaraśatatamaḥ sargaḥ (117) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.