Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śubhāśubhanimittadarśanam ||
sa rathaṁ sārathirhr̥ṣṭaḥ parasainyapradharṣaṇam |
gandharvanagarākāraṁ samucchritapatākinam || 1 ||
yuktaṁ paramasampannairvājibhirhēmamālibhiḥ |
yuddhōpakaraṇaiḥ pūrṇaṁ patākādhvajamālinam || 2 ||
grasantamiva cākāśaṁ nādayantaṁ vasundharām |
praṇāśaṁ parasainyānāṁ svasainyānāṁ praharṣaṇam || 3 ||
rāvaṇasya rathaṁ kṣipraṁ cōdayāmāsa sārathiḥ |
tamāpatantaṁ sahasā svanavantaṁ mahāsvanam || 4 ||
rathaṁ rākṣasarājasya nararājō dadarśa ha |
kr̥ṣṇavājisamāyuktaṁ yuktaṁ raudrēṇa varcasā || 5 ||
taḍitpatākāgahanaṁ darśitēndrāyudhāyudham |
śaradhārā vimuñcantaṁ dhārāsāramivāmbudam || 6 ||
taṁ dr̥ṣṭvā mēghasaṅkāśamāpatantaṁ rathaṁ ripōḥ |
girairvajrābhimr̥ṣṭasya dīryataḥ sadr̥śasvanam || 7 ||
visphārayanvai vēgēna bālacandranataṁ dhanuḥ |
uvāca mātaliṁ rāmaḥ sahasrākṣasya sārathim || 8 ||
mātalē paśya saṁrabdhamāpatantaṁ rathaṁ ripōḥ |
yathāpasavyaṁ patatā vēgēna mahatā punaḥ || 9 ||
samarē hantumātmānaṁ tathā tēna kr̥tā matiḥ |
tadapramādamātiṣṭhanpratyudgaccha rathaṁ ripōḥ || 10 ||
vidhvaṁsayitumicchāmi vāyurmēghamivōtthitam |
aviklavamasambhrāntamavyagrahr̥dayēkṣaṇam || 11 ||
raśmisañcāraniyataṁ pracōdaya rathaṁ drutam |
kāmaṁ na tvaṁ samādhēyaḥ purandararathōcitaḥ || 12 ||
yuyutsurahamēkāgraḥ smārayē tvāṁ na śikṣayē |
parituṣṭaḥ sa rāmasya tēna vākyēna mātaliḥ || 13 ||
pracōdayāmāsa rathaṁ surasārathisattamaḥ |
apasavyaṁ tataḥ kurvanrāvaṇasya mahāratham || 14 ||
cakrōtkṣiptēna rajasā rāvaṇaṁ vyavadhānayat |
tataḥ kruddhō daśagrīvastāmravisphāritēkṣaṇaḥ || 15 ||
rathapratimukhaṁ rāmaṁ sāyakairavadhūnayat |
dharṣaṇāmarṣitō rāmō dhairyaṁ rōṣēṇa lambhayan || 16 ||
jagrāha sumahāvēgamaindraṁ yudhi śarāsanam |
śarāṁśca sumahātējāḥ sūryaraśmisamaprabhān || 17 ||
tadōpōḍhaṁ mahadyuddhamanyōnyavadhakāṅkṣiṇōḥ |
parasparābhimukhayōrdr̥ptayōriva siṁhayōḥ || 18 ||
tatō dēvāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
samēyurdvairathaṁ dr̥ṣṭuṁ rāvaṇakṣayakāṅkṣiṇaḥ || 19 ||
samutpēturathōtpātā dāruṇā rōmaharṣaṇāḥ |
rāvaṇasya vināśāya rāghavasya jayāya ca || 20 ||
vavarṣa rudhiraṁ dēvō rāvaṇasya rathōpari |
vātā maṇḍalinastīkṣṇā hyapasavyaṁ pracakramuḥ || 21 ||
mahadgr̥dhrakulaṁ cāsya bhramamāṇaṁ nabhaḥsthalē |
yēnayēna rathō yāti tēnatēna pradhāvati || 22 ||
sandhyayā cāvr̥tā laṅkā japāpuṣpanikāśayā |
dr̥śyatē sampradīptēva divasē:’pi vasundharā || 23 ||
sanirghātā mahōlkāśca sampracērurmahāsvanāḥ |
viṣādayaṁstē rakṣāṁsi rāvaṇasya tadā:’hitāḥ || 24 ||
rāvaṇaśca yatastatra sañcacāla vasundharā |
rakṣasāṁ ca praharatāṁ gr̥hītā iva bāhavaḥ || 25 ||
tāmrāḥ pītāḥ sitāḥ śvētāḥ patitāḥ sūryaraśmayaḥ |
dr̥śyantē rāvaṇasyāṅgē parvatasyēva dhātavaḥ || 26 ||
gr̥dhrairanugatāścāsya vamantyō jvalanaṁ mukhaiḥ |
praṇēdurmukhamīkṣantyaḥ saṁrabdhamaśivaṁ śivāḥ || 27 ||
pratikūlaṁ vavau vāyū raṇē pāṁsūnsamākiran |
tasya rākṣasarājasya kurvandr̥ṣṭivilōpanam || 28 ||
nipēturindrāśanayaḥ sainyē cāsya samantataḥ |
durviṣahyasvanā ghōrā vinā jaladharasvanam || 29 ||
diśaśca pradiśaḥ sarvā babhūvustimirāvr̥tāḥ |
pāṁsuvarṣēṇa mahatā durdarśaṁ ca nabhō:’bhavat || 30 ||
kurvantyaḥ kalahaṁ ghōraṁ śārikāstadrathaṁ prati |
nipētuḥ śataśastatra dāruṇaṁ dāruṇārutāḥ || 31 ||
jaghanēbhyaḥ sphuliṅgāṁśca nētrēbhyō:’śrūṇi santatam |
mumucustasya turagāstulyamagniṁ ca vāri ca || 32 ||
ēvaṁ-prakārā bahavaḥ samutpātā bhayāvahāḥ |
rāvaṇasya vināśāya dāruṇāḥ samprajajñirē || 33 ||
rāmasyāpi nimittāni saumyāni ca śubhāni ca |
babhūvurjayaśaṁsīni prādurbhūtāni sarvaśaḥ || 34 ||
nimittāni ca saumyāni rāghavaḥ svajayāya ca |
dr̥ṣṭvā paramasaṁhr̥ṣṭō hataṁ mēnē ca rāvaṇam || 35 ||
tatō nirīkṣyātmagatāni rāghavō
raṇē nimittāni nimittakōvidaḥ |
jagāma harṣaṁ ca parāṁ ca nirvr̥ttiṁ
cakāra yuddhē hyadhikaṁ ca vikramam || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭōttaraśatatamaḥ sargaḥ || 108 ||
yuddhakāṇḍa navōttaraśatatamaḥ sargaḥ (109) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.