Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| lakṣmaṇasañjīvanam ||
śaktyā vinihataṁ dr̥ṣṭvā rāvaṇēna balīyasā |
lakṣmaṇaṁ samarē śūraṁ rudhiraughapariplutam || 1 ||
sa dattvā tumulaṁ yuddhaṁ rāvaṇasya durātmanaḥ |
visr̥jannēva bāṇaughānsuṣēṇaṁ vākyamabravīt || 2 ||
ēṣa rāvaṇavīryēṇa lakṣmaṇaḥ patitaḥ kṣitau |
sarpavadvēṣṭatē vīrō mama śōkamudīrayan || 3 ||
śōṇitārdramimaṁ vīraṁ prāṇairiṣṭatamaṁ mama |
paśyatō mama kā śaktiryōddhuṁ paryākulātmanaḥ || 4 ||
ayaṁ sa samaraślāghī bhrātā mē śubhalakṣaṇaḥ |
yadi pañcatvamāpannaḥ prāṇairmē kiṁ sukhēna ca || 5 ||
lajjatīva hi mē vīryaṁ bhraśyatīva karāddhanuḥ |
sāyakā vyavasīdanti dr̥ṣṭirbāṣpavaśaṁ gatā || 6 ||
avasīdanti gātrāṇi svapnayānē nr̥ṇāmiva |
cintā mē vardhatē tīvrā mumūrṣā cōpajāyatē || 7 ||
bhrātaraṁ nihataṁ dr̥ṣṭvā rāvaṇēna durātmanā |
viniṣṭanantaṁ duḥkhārthaṁ marmaṇyabhihataṁ bhr̥śam || 8 ||
rāghavō bhrātaraṁ dr̥ṣṭvā priyaṁ prāṇaṁ bahiścaram |
duḥkhēna mahatā:’:’viṣṭō dhyānaśōkaparāyaṇaḥ || 9 ||
paraṁ viṣādamāpannō vilalāpākulēndriyaḥ |
na hi yuddhēna mē kāryaṁ naiva prāṇairna sītayā || 10 ||
bhrātaraṁ nihataṁ dr̥ṣṭvā lakṣmaṇaṁ raṇapāṁsuṣu |
kiṁ mē rājyēna kiṁ prāṇairyuddhē kāryaṁ na vidyatē || 11 ||
yatrāyaṁ nihataḥ śētē raṇamūrdhani lakṣmaṇaḥ |
dēśē dēśē kalatrāṇi dēśē dēśē ca bāndhavāḥ || 12 ||
taṁ tu dēśaṁ na paśyāmi yatra bhrātā sahōdaraḥ |
ityēvaṁ vilapantaṁ taṁ śōkavihvalitēndriyam || 13 ||
vivēṣṭamānaṁ karuṇamucchvasantaṁ punaḥ punaḥ |
rāmamāśvāsayanvīraḥ suṣēṇō vākyamabravīt || 14 ||
na mr̥tō:’yaṁ mahābāhō lakṣmaṇō lakṣmivardhanaḥ |
na cāsya vikr̥taṁ vaktraṁ nāpi śyāvaṁ na niṣprabham || 15 ||
suprabhaṁ ca prasannaṁ ca mukhamasyābhilakṣyatē |
padmaraktatalau hastau suprasannē ca lōcanē || 16 ||
ēvaṁ na vidyatē rūpaṁ gatāsūnāṁ viśāmpatē |
dīrghāyuṣastu yē martyāstēṣāṁ tu mukhamīdr̥śam || 17 ||
nāyaṁ prētatvamāpannō lakṣmaṇō lakṣmivardhanaḥ |
mā viṣādaṁ kr̥thā vīra saprāṇō:’yamarindamaḥ || 18 ||
ākhyāsyatē prasuptasya srastagātrasya bhūtalē |
sōcchvāsaṁ hr̥dayaṁ vīra kampamānaṁ muhurmuhuḥ || 19 ||
ēvamuktvā tu vākyajñaḥ suṣēṇō rāghavaṁ vacaḥ |
hanumantamuvācēdaṁ hanumantamabhitvaran || 20 ||
saumya śīghramitō gatvā śailamōṣadhiparvatam |
pūrvaṁ tē kathitō yōsau vīra jāmbavatā śubhaḥ || 21 ||
dakṣiṇē śikharē tasya jātamōṣadhimānaya |
viśalyakaraṇīṁ nāma viśalyakaraṇīṁ śubhām || 22 ||
savarṇakaraṇīṁ cāpi tathā sañjīvanīmapi |
sandhānakaraṇīṁ cāpi gatvā śīghramihānaya || 23 ||
sañjīvanārthaṁ vīrasya lakṣmaṇasya mahātmanaḥ |
ityēvamuktō hanumāngatvā cauṣadhiparvatam || 24 ||
cintāmabhyagamacchrīmānajānaṁstāṁ mahauṣadhim |
tasya buddhiḥ samutpannā mārutēramitaujasaḥ || 25 ||
idamēva gamiṣyāmi gr̥hītvā śikharaṁ girēḥ |
asminhi śikharē jātāmōṣadhīṁ tāṁ sukhāvahām || 26 ||
pratarkēṇāvagacchāmi suṣēṇō:’pyēvamabravīt |
agr̥hya yadi gacchāmi viśalyakaraṇīmaham || 27 ||
kālātyayēna dōṣaḥ syādvaiklavyaṁ ca mahadbhavēt |
iti sañcintya hanumāngatvā kṣipraṁ mahābalaḥ || 28 ||
āsādya parvataśrēṣṭhaṁ triḥ prakampya girēḥ śiraḥ |
phullanānātarugaṇaṁ samutpāṭya mahābalaḥ || 29 ||
gr̥hītvā hariśārdūlō hastābhyāṁ samatōlayat |
sa nīlamiva jīmūtaṁ tōyapūrṇaṁ nabhaḥsthalāt || 30 ||
āpapāta gr̥hītvā tu hanumān śikharaṁ girēḥ |
samāgamya mahāvēgaḥ saṁnyasya śikharaṁ girēḥ || 31 ||
viśramya kiñciddhanumānsuṣēṇamidamabravīt |
ōṣadhiṁ nāvagacchāmi tāmahaṁ haripuṅgava || 32 ||
tadidaṁ śikharaṁ kr̥tsnaṁ girēstasyāhr̥taṁ mayā |
ēvaṁ kathayamānaṁ taṁ praśasya pavanātmajam || 33 ||
suṣēṇō vānaraśrēṣṭhō jagrāhōtpāṭya cauṣadhīm |
vismitāstu babhūvustē raṇē vānararākṣasāḥ || 34 ||
dr̥ṣṭvā hanumataḥ karma surairapi suduṣkaram |
tataḥ saṅkṣōdayitvā tāmōṣadhīṁ vānarōttamaḥ || 35 ||
lakṣmaṇasya dadau nastaḥ suṣēṇaḥ sumahādyutēḥ |
saśalyastāṁ samāghrāya lakṣmaṇaḥ paravīrahā || 36 ||
viśalyō virujaḥ śīghramudatiṣṭhanmahītalāt |
tamutthitaṁ tē harayō bhūtalātprēkṣya lakṣmaṇam || 37 ||
sādhusādhviti suprītāḥ suṣēṇaṁ pratyapūjayan |
ēhyēhītyabravīdrāmō lakṣmaṇaṁ paravīrahā || 38 ||
sasvajē snēhagāḍhaṁ ca bāṣpapāryākulēkṣaṇaḥ |
abravīcca pariṣvajya saumitriṁ rāghavastadā || 39 ||
diṣṭyā tvāṁ vīra paśyāmi maraṇātpunarāgatam |
na hi mē jīvitēnārthaḥ sītayā cāpi lakṣmaṇa || 40 ||
kō hi mē vijayēnārthastvayi pañcatvamāgatē |
ityēvaṁ vadatastasya rāghavasya mahātmanaḥ || 41 ||
khinnaḥ śithilayā vācā lakṣmaṇō vākyamabravīt |
tāṁ pratijñāṁ pratijñāya purā satyaparākrama || 42 ||
laghuḥ kaścidivāsattvō naivaṁ vaktumihārhasi |
na hi pratijñāṁ kurvanti vitathāṁ sādhavō:’nagha || 43 ||
lakṣaṇaṁ hi mahattvasya pratijñāparipālanam |
nairāśyamupagantuṁ tē tadalaṁ matkr̥tē:’nagha || 44 ||
vadhēna rāvaṇasyādya pratijñāmanupālaya |
na jīvanyāsyatē śatrustava bāṇapathaṁ gataḥ || 45 ||
nardatastīkṣṇadaṁṣṭrasya siṁhasyēva mahāgajaḥ |
ahaṁ tu vadhamicchāmi śīghramasya durātmanaḥ |
yāvadastaṁ na yātyēṣa kr̥takarmā divākaraḥ || 46 ||
yadi vadhamicchasi rāvaṇasya saṅkhyē
yadi ca kr̥tāṁ tvamihēcchasi pratijñām |
yadi tava rājavarātmajābhilāṣaḥ
kuru ca vacō mama śīghramadya vīra || 47 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvyuttaraśatatamaḥ sargaḥ || 102 ||
yuddhakāṇḍa tryuttaraśatatamaḥ sargaḥ (103) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.