Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dattātrēyaṁ hariṁ kr̥ṣṇaṁ unmādaṁ praṇatō:’smyaham |
ānandadāyakaṁ dēvaṁ munibālaṁ digambaram || 1 ||
piśācarūpiṇaṁ viṣṇuṁ vandē:’haṁ jñānasāgaram |
yōginaṁ bhōginaṁ nagnaṁ anasūyātmajaṁ kavim || 2 ||
bhōgamōkṣapradaṁ vandē sarvadēvasvarūpiṇam |
urukramaṁ viśālākṣaṁ paramānandavigraham || 3 ||
varadaṁ dēvadēvēśaṁ kārtavīryavarapradam |
nānārūpadharaṁ hr̥dyaṁ bhaktacintāmaṇiṁ gurum || 4 ||
viśvavandyapadāmbhōjaṁ yōgihr̥tpadmavāsinam |
praṇatārtiharaṁ gūḍhaṁ kutsitācāracēṣṭitam || 5 ||
mitācāraṁ mitāhāraṁ bhakṣyābhakṣyavivarjitam |
pramāṇaṁ prāṇanilayaṁ sarvādhāraṁ natō:’smyaham || 6 ||
siddhasādhakasaṁsēvyaṁ kapilaṁ kr̥ṣṇapiṅgalam |
vipravaryaṁ vēdavidaṁ vēdavēdyaṁ viyatsamam || 7 ||
parāśakti padāśliṣṭaṁ rājarājyapradaṁ śivam |
śubhadaṁ sundaragrīvaṁ suśīlaṁ śāntavigraham || 8 ||
yōginaṁ rāmayāspr̥ṣṭaṁ rāmārāmaṁ ramāpriyam |
praṇatō:’smi mahādēvaṁ śaraṇaṁ bhaktavatsalam || 9 ||
vīraṁ varēṇyaṁ vr̥ṣabhaṁ vr̥ṣācāraṁ vr̥ṣapriyam |
aliptamanaghaṁ mēdhyaṁ anādimaguṇaṁ param || 10 ||
anēkamēkamīśānaṁ anantamaṇikētanam |
adhyakṣamasurārātiṁ śamaṁ śāntaṁ sanātanam || 11 ||
guhyaṁ gabhīraṁ gahanaṁ guṇajñaṁ gahvarapriyam |
śrīdaṁ śrīśaṁ śrīnivāsaṁ śrīvatsāṅkaṁ parāyaṇam || 12 ||
japantaṁ japatāṁ vandyaṁ jayantaṁ vijayapradam |
jīvanaṁ jagatassētuṁ janānāṁ jātavēdasam || 13 ||
yajñamijyaṁ yajñabhujaṁ yajñēśaṁ yājakāṁ yajuḥ |
yaṣṭāraṁ phaladaṁ vandē sāṣṭāṅgaṁ parayā mudā || 14 ||
iti viṣṇudatta kr̥ta śrī dattātrēya stōtram |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.