Vishnu padadi kesantha varnana stotram – śrī viṣṇu pādādikēśāntavarṇana stōtram


lakṣmībharturbhujāgrē kr̥tavasati sitaṁ yasya rūpaṁ viśālaṁ
nīlādrēstuṅgaśr̥ṅgasthitamiva rajanīnāthabimbaṁ vibhāti |
pāyānnaḥ pāñcajanyaḥ sa ditisutakulatrāsanaiḥ pūrayansvai-
rnidhvānairnīradaughadhvaniparibhavadairambaraṁ kamburājaḥ || 1 ||

āhuryasya svarūpaṁ kṣaṇamukhamakhilaṁ sūrayaḥ kālamētaṁ
dhvāntasyaikāntamantaṁ yadapi ca paramaṁ sarvadhāmnāṁ ca dhāma |
cakraṁ taccakrapāṇērditijatanugaladraktadhārāktadhāraṁ
śaśvannō viśvavandyaṁ vitaratu vipulaṁ śarma dharmāṁśuśōbham || 2 ||

avyānnirghātaghōrō haribhujapavanāmarśanādhmātamūrtē-
rasmānvismēranētratridaśanutivacaḥ sādhukāraiḥ sutāraḥ |
sarvaṁ saṁhartumicchōrarikulabhuvana sphāraviṣphāranādaḥ
samyatkalpāntasindhau śarasalilaghaṭāvārmucaḥ kārmukasya || 3 ||

jīmūtaśyāmabhāsā muhurapi bhagavadbāhunā mōhayantī
yuddhēṣūddhūyamānā jhaṭiti taṭidivālakṣyatē yasya mūrtiḥ |
sō:’sistrāsākulākṣatridaśaripuvapu śōṇitāsvādatr̥ptō
nityānandāya bhūyānmadhumathanamanōnandanō nandakō naḥ || 4 ||

kamrākārā murārēḥ karakamalatalēnānurāgādgr̥hītā
samyagvr̥ttā sthitāgrē sapadi na sahatē darśanaṁ yā parēṣām |
rājantī daityajīvāsavamadamuditā lōhitālēpanārdrā
kāmaṁ dīptāṁśukāntā pradiśatu dayitēvyāsya kaumōdakī naḥ || 5 ||

yō viśvaprāṇabhūtastanurapi ca harēryānakētusvarūpō
yaṁ sañcintyaiva sadyaḥ svayamuragavadhūvargagarbhāḥ patanti |
cañcaccaṇḍōrutuṇḍatruṭitaphaṇivasāraktapaṅkāṅkitasyaṁ
vandē chandōmayaṁ taṁ khagapatimamalasvarṇavarṇaṁ suparṇam || 6 ||

viṣṇōrviśvēśvarasya pravaraśayanakr̥tsarvalōkaikadhartā
sō:’nantaḥ sarvabhūtaḥ pr̥thuvimalayaśāḥ sarvavēdaiśca vēdyaḥ |
pātā viśvasya śasvatsakalasuraripudhvaṁsanaḥ pāpahantā
sarvajñaḥ sarvasākṣī sakalaviṣabhayātpātu bhōgīśvarō na || 7 ||

vāgbhūgairyādibhēdairviduriha munayō yāṁ yadīyaiśca puṁsāṁ
kāruṇyārdraiḥ kaṭākṣaiḥ sakr̥dapi patitaiḥ sampadaḥ syuḥ samagrāḥ |
kundēndusvacchamandasmitamadhuramukhāmbhōruhāṁ sundarāṅgīṁ
vandē vandyāmaśēṣairapi murabhidurōmandirāmindirāṁ tām || 8 ||

yā sūtē sattvajālaṁ sakalamapi sadā saṁnidhānēna puṁsō
dhattē yā tattvayōgāccaramacaramidaṁ bhūtayē bhūtajātam |
dhātrīṁ sthātrīṁ janitrīṁ prakr̥timavikr̥tiṁ viśvaśaktiṁ vidhātrīṁ
viṣṇōrviśvātmanastāṁ vipulaguṇamayīṁ prāṇanāthāṁ praṇaumi || 9 ||

yēbhyō:’sūyadbhiruccaiḥ sapadi padamuru tyajyatē daityavargai-
ryēbhō dhartuṁ ca mūrdhnā spr̥hayati satataṁ sarvagīrvāṇavargaḥ |
nityaṁ nirmūlanēyurnicitataramamī bhaktinighnātmanāṁ naḥ
padmākṣasyāṅghripadmadvayatalanilayāḥ pāṁsavaḥ pāpapaṅkam || 10 ||

rēkhā lēkhādivandyāścaraṇatalagatāścakramatsyādirūpāḥ
snigdhāḥ sūkṣmāḥ sujātā mr̥dulalitatarakṣaumasūtrāyamāṇāḥ |
dadyurnō maṅgalāni bhramarabharajuṣā kōmalēnābdhijāyāḥ
kamrēṇāmrēḍyamānāḥ kisalayamr̥dunā pāṇinā cakrapāṇēḥ || 11 ||

yasmādākrāmatō dyāṁ garuḍamaṇiśilākētudaṇḍāyamānā
dāścyōtantī babhāsē surasaridamalā vaijayantīva kāntā |
bhūmiṣṭhō yastathānyō bhuvanagr̥habr̥hatstambhaśōbhāṁ dadhau naḥ
pātāmētau pāyōjōdaralalitatalau paṅkajākṣasya pādau || 12 ||

ākrāmadbhyāṁ trilōkīmasurasurapatī tatkṣaṇādēva nītau
yābhyāṁ vairōcanīndrau yugapadapi vipatsampadōrēkadhāmaḥ |
tābhyāṁ tāmrōdarābhyāṁ muhurahamajitasyāñcitābhyāmubhābhyāṁ
prājyaiśvaryapradābhyāṁ praṇatimupagataḥ pādapaṅkēruhābhyām || 13 ||

yēbhyō varṇaścaturthacaramata udabhūdādisargē prajānāṁ
sāhasrī cāpi saṅkhyā prakaṭamabhihitā sarvavēdēṣu yēṣām |
prāptā viśvambharā yairativitatatanōrviśvamūrtērvirājō
viṣṇōstēbhyō mahadbhyaḥ satatamapi namō:’stvaṅghripaṅkēruhēbhyaḥ || 14 ||

viṣṇōḥ pādadvayāgrē vimalanakhamaṇibhrājitā rājatē yā
rājīvasyēva ramyā himajalakaṇikālaṅkr̥tāgrā dalālī |
asmākaṁ vismayārhāṇyakhilajanamana prārthanīyā hi sēyaṁ
dadyādādyānavadyā tatiratirucirā maṅgalānyaṅgulīnām || 15 ||

yasyāṁ dr̥ṣṭvāmalāyāṁ pratikr̥timamarāḥ sambhavantyānamantaḥ
sēndrāḥ sāndrīkr̥tērṣyāstvaparasurakulāśaṅkayātaṅkavantaḥ |
sā sadyaḥ sātirēkāṁ sakalasukhakarīṁ sampadaṁ sādhayēnna-
ścañcaccārvaṁśucakrā caraṇanalinayōścakrapāṇērnakhālī || 16 ||

pādāmbhōjanmasēvāsamavanatasuravrātabhāsvatkirīṭa-
pratyuptōccāvacāśmapravarakaragaṇaiścintitaṁ yadvibhāti |
namrāṅgānāṁ harērnō haridupalamahākūrmasaundaryahāri-
cchāyaṁ śrēyaḥpradāyi prapadayugamidaṁ prāpayētpāpamantam || 17 ||

śrīmatyau cāruvr̥ttē karaparimalanānandahr̥ṣṭē ramāyāḥ
saundaryāḍhyēndranīlōpalaracitamahādaṇḍayōḥ kānticōrē |
sūrīndraiḥ stūyamānē surakulasukhadē sūditārātisaṅghē
jaṅghē nārāyaṇīyē muhurapi jayatāmasmadaṁhō harantyau || 18 ||

samyaksāhyaṁ vidhātuṁ samamiva satataṁ jaṅghayōḥ khinnayōryē
bhārībhūtōrudaṇḍadvayabharaṇakr̥tōttambhabhāvaṁ bhajētē |
cittādarśaṁ nidhātuṁ mahitamiva satāṁ tē samudrāyamānē
vr̥ttākārē vidhattāṁ hyadi mudamajitasyāniśaṁ jānunī naḥ || 19 ||

dēvō bhītiṁ vidhātuḥ sapadi vidadhatau kaiṭabhākhyaṁ madhuṁ cā-
pyārōpyārūḍhagarvāvadhijaladhi yayōrādidaityau jaghāna |
vr̥ttāvanyōnyatulyau caturamupacayaṁ bibhratāvabhranīlā-
vūrū cārū harēstau mudamatiśayinīṁ mānasē nō vidhattām || 20 ||

pītēna dyōtatē yaccaturaparihitēnāmbarēṇātyudāraṁ
jātālaṅkārayōgaṁ jalamiva jaladhērbāḍabāgniprabhābhiḥ |
ētatpātityadānnō jaghanamatighanādēnasō mānanīyaṁ
sātatyēnaiva cētōviṣayamavataratpātu pītāmbarasya || 21 ||

yasyā dāmnā tridhāmnō jaghanakalitayā bhrājatē:’ṅgaṁ yathābdhē-
rmadhyasthō mandarādrirbhujagapatimahābhōgasaṁnaddhamadhyaḥ |
kāñcī sā kāñcanābhā maṇivarakiraṇairullasadbhiḥ pradīptā
kalyāṁ kalyāṇadātrīṁ mama matimaniśaṁ kamrarūpāṁ karōtu || 22 ||

unnamraṁ kamramuccairupacitamudabhūdyatra patrairvicitraiḥ
pūrvaṁ gīrvāṇapūjyaṁ kamalajamadhupasyāspadaṁ tatpayōjam |
yasminnīlāśmanīlaistaralarucijalaiḥ pūritē kēlibuddhyā
nālīkākṣasya nābhīsarasi vasatu naścittahaṁsaścirāya || 23 ||

pātālaṁ yasya nālaṁ valayamapi diśāṁ patrapaṅktīrnagēndrā-
nvidvāṁsaḥ kēsarālīrviduriha vipulāṁ karṇikāṁ svarṇaśailam |
bhūyādgāyatsvayambhūmadhukarabhavanaṁ bhūmayaṁ kāmadaṁ nō
nālīkaṁ nābhipadmākarabhavamuru tannāgaśayyasya śaurēḥ || 24 ||

ādau kalpasya yasmātprabhavati vitataṁ viśvamētadvikalpaiḥ
kalpāntē yasya cānta praviśati sakalaṁ sthāvaraṁ jaṅgamaṁ ca |
atyantācintyamūrtēścirataramajitasyāntarikṣasvarūpē
tasminnasmākamantaḥkaraṇamatimudā krīḍatātkrōḍabhāgē || 25 ||

kāntyambhaḥpūrapūrṇē lasadasitavalībhaṅgabhāsvattaraṅgē
gambhīrākāranābhīcaturataramahāvartaśōbhinyudārē |
krīḍatvānadvahēmōdaranahanamahābāḍabāgniprabhāḍhyē
kāmaṁ dāmōdarīyōdarasalilanidhau cittamatsyaściraṁ naḥ || 26 ||

nābhīnālīkamūlādadhikaparimalōnmōhitānāmalīnāṁ
mālā nīlēva yantī sphurati rucimatī vaktrapadmōnmukhī yā |
rāmyā sā rōmarājirmahitarucikarī madhyabhāgasya viṣṇō-
ścittasthā mā viraṁsīccirataramucitāṁ sādhayantī śrīyaṁ naḥ || 27 ||

saṁstīrṇaṁ kaustubhāṁśuprasarakisalayairmugdhamuktāphalāḍhyaṁ
śrīvatsōllāsi phullapratinavavanamālāṅki rājadbhujāntam |
vakṣaḥ śrīvr̥kṣakāntaṁ madhukaranikaraśyāmalaṁ śārṅgapāṇēḥ
saṁsārādhvaśramārtairupavanamiva yatsēvitaṁ tatprapadyē || 28 ||

kāntaṁ vakṣō nitāntaṁ vidadhadiva galaṁ kālimā kālaśatrō-
rindōrbimbaṁ yathāṅkō madhupa iva tarōrmañjarīṁ rājatē yaḥ |
śrīmānnityaṁ vidhēyādaviralamilitaḥ kaustubhaśrīpratānaiḥ
śrīvatsaḥ śrīpatēḥ sa śriya iva dayitō vatsa uccaiḥ śriyaṁ naḥ || 29 ||

sambhūyāmbhōdhimadhyātsapadi sahajayā yaḥ śriyā saṁnidhattē
nīlē nārāyaṇōraḥ sthalagaganatalē hāratōrōpasēvyē |
āśāḥ sarvāḥ prakāśā vidadhadapidadhaccātmabhāsānyatējā-
syāścaryasyākarō nō dyumaṇiriva maṇiḥ kaustubhaḥ sō:’stubhūtyai || 30 ||

yā vāyāvānukūlyātsarati maṇirucā bhāsamānā samānā
sākaṁ sākampamaṁsē vasati vidadhatī vasubhadraṁ subhadram |
sāraṁ sāraṅgasaṅghairmukharitakusumā mēcakāntā ca kāntā
mālā mālālitāsmānna viramatu sukhairyōjayantī jayantī || 31 ||

hārasyōruprabhābhiḥ pratinavavanamālāśubhiḥ prāṁśurūpaiḥ
śrībhiścāpyaṅgadānāṁ kabalitaruci yanniṣkabhābhiśca bhāti |
bāhulyēnaiva baddhāñjalipuṭamajitasyābhiyācāmahē ta-
dvandhārtiṁ bādhatāṁ nō bahuvihatikarīṁ bandhuraṁ bāhumūlam || 32 ||

viśvatrāṇaikadīkṣāstadanuguṇaguṇakṣatranirmāṇadakṣāḥ
kartārō durnirūpasphuṭaguṇayaśasā karmaṇāmadbhutānām |
śārṅgaṁ bāṇaṁ kr̥pāṇaṁ phalakamarigadē pādmaśaṅkhau sahasraṁ
bibhrāṇāḥ śastrajālaṁ mama dadhatu harērbāhavō mōhahānim || 33 ||

kaṇṭhākalpōdgatairyaḥ kanakamayalasatkuṇḍalōtthairudārai-
rudyōtaiḥ kaustubhasyāpyurubhirupacitaścitravarṇō vibhāti |
kaṇṭhāślēṣē ramāyāḥ karavalayapadairmudritē bhradrarūpē
vaikuṇṭhīyē:’tra kaṇṭhē vasatu mama matiḥ kuṇṭhabhāvaṁ vihāya || 34 ||

padmānandapradātā parilasadaruṇaśrīparītāgrabhāgaḥ
kālē kālē ca kambupravaraśaśadharāpūraṇē yaḥ pravīṇaḥ |
vaktrākāśāntarasthastirayati nitarāṁ dantatāraughaśōbhāṁ
śrībharturdantavāsōdyumaṇiraghatamōnāśanāyāstvasau naḥ || 35 ||

nityaṁ snēhātirēkānnijakamituralaṁ viprayōgākṣamā yā
vaktrēndōrantarālē kr̥tavasatirivābhāti nakṣatrarājiḥ |
lakṣmīkāntasya kāntākr̥tirativilasanmugdhamuktāvaliśrī-
rdantālī santataṁ sā natinutiniratānakṣatānrakṣatānnaḥ || 36 ||

brahmanbrahmaṇyajihmāṁ matimapi kuruṣē dēva sambhāvayē tvāṁ
śambhō śakra trilōkīmavasi kimamarairnāradādyāḥ sukhaṁ vaḥ |
itthaṁ sēvāvanamraṁ suramuninikaraṁ vīkṣya viṣṇōḥ prasanna-
syāsyēndōrāsravantī varavacanasudhāhlādayēnmānasaṁ naḥ || 37 ||

karṇasthasvarṇakamrōjjvalamakaramahākuṇḍalaprōtadīpya-
nmāṇikyaśrīpratānaiḥ parimilitamaliśyāmalaṁ kōmalaṁ yat |
prōdyatsūryāṁśurājanmarakatamukurākāracōraṁ murārē-
rgāḍhāmāgāminīṁ naḥ śamayatu vipadaṁ gaṇḍayōrmaṇḍalaṁ tat || 38 ||

vaktāmbhōjē lasantaṁ muhuradharamaṇiṁ pakvabimbābhirāmaṁ
dr̥ṣṭvā draṣṭuṁ śukasya sphuṭamavataratastuṇḍadaṇḍāyatē yaḥ |
ghōṇaḥ śōṇīkr̥tātmā śravaṇayugalasatkuṇḍalōsrairmurārēḥ
prāṇākhyasyānilasya prasaraṇasaraṇiḥ prāṇadānāya naḥ syāt || 39 ||

dikkālau vēdayantau jagati muhurimau sañcarantau ravīndū
trailōkyālōkadīpāvabhidadhati yayōrēva rūpaṁ munīndrāḥ |
asmānabjaprabhē tē pracuratarakr̥pānirbharaṁ prēkṣamāṇē
pātāmātāmraśuklāsitarucirucirē padmanētrasya nētrē || 40 ||

pātātpātālapātātpatagapatigatērbhrūyugaṁ bhugnamadhyaṁ
yēnēṣañcchālitēna svapadaniyamitāḥ sāsurā dēvasaṅghāḥ |
nr̥tyallālāṭaraṅgē rajanikaratanōrardhakhaṇḍāvadātē
kālavyāladvayaṁ vā vilasati samayā vālikāmātaraṁ naḥ || 41 ||

lakṣmākārālakālisphuradalikaśaśāṅkārdhasandarśamīla-
nnētrāmbhōjaprabōdhōtsukanibhr̥tatarālīnabhr̥ṅgacchaṭābhē |
lakṣmīnāthasya lakṣyīkr̥tavibudhagaṇāpāṅgabāṇāsanārdha-
cchāyē nō bhūribhūtiprasavakuśalatē bhrūlatē pālayētām || 42 ||

rūkṣasmārēkṣucāpacyutaśaranikarakṣīṇalakṣmīkaṭākṣa-
prōtphullatpadmamālāvilasitamahitasphāṭikaiśānaliṅgam |
bhūyādbhūyō vibhūtyai mama bhuvanapatērbhrūlatādvandvamadhyā-
dutthaṁ tatpuṇḍramūrdhvaṁ janimaraṇatamaḥkhaṇḍanaṁ maṇḍanaṁ ca || 43 ||

pīṭhībhūtālakāntē kr̥tamakuṭamahādēvaliṅgapratiṣṭhē
lālāṭē nāṭyaraṅgē vikaṭatarataṭē kaiṭabhārēścirāya |
prōddhāṭyaivātmatandrīprakaṭapaṭakuṭīṁ prasphurantīṁ sphuṭāṅgaṁ
paṭvīyaṁ bhāvanākhyāṁ caṭulamatinaṭī nāṭikāṁ nāṭayēnnaḥ || 44 ||

mālālīvālidhāmnaḥ kuvalayakalitā śrīpatēḥ kuntalālī
kālindyāruhya mūrdhnō galati haraśiraḥ svardhunīspardhayā nu |
rāhurvā yāti vaktraṁ sakalaśaśikalābhrāntilōlāntarātmā
laukairālōkyatē yā pradiśatu satataṁ sākhilaṁ maṅgalaṁ naḥ || 45 ||

suptākārāḥ prasuptē bhagavati vibudhairapyadr̥ṣṭasvarūpā
vyāptavyōmāntarālāstaralamaṇirucā rañjitāḥ spaṣṭabhāsaḥ |
dēhacchāyōdgamābhā ripuvapuraguruplōṣarōṣāgnidhūmyāḥ
kēśāḥ kēśidviṣō nō vidadhatu vipulaklēśapāśapraṇāśam || 46 ||

yatra pratyuptaratnapravaraparilasadbhūrirōciśpratāna-
sphūrtyāṁ mūrtirmurārērdyumaṇiśatacitavyōmavaddurnirīkṣyā |
kurvatpārēpayōdhi jvaladakr̥śaśikhābhāsvadaurvāgniśaṅkāṁ
śaśvannaḥ śarma diśyātkalikaluṣatamaḥpāṭanaṁ tatkirīṭam || 47 ||

bhrāntvā bhrāntvā yadantastribhuvanagururapyabdakōṭīranēkā
gantuṁ nāntaṁ samarthō bhramara iva punarnābhinālīkanālāt |
unmajjannūrjitaśrīstribhuvanamaparaṁ nirmamē tatsadr̥kṣaṁ
dēhāmbhōdhiḥ sa dēyānniravadhiramr̥taṁ daityavidvēṣiṇō naḥ || 48 ||

matsyaḥ kūrmō varāhō narahariṇapatirvāmanō jāmadagnyaḥ
kākutsthaḥ kaṁsaghātī manasijavijayī yaśca kalkirbhaviṣyan |
viṣṇōraṁśāvatarā bhuvanahitakarā dharmasaṁsthāpanārthāḥ
pāyāsurmāṁ ta ētē gurutarakaruṇābhārakhinnāśayā yē || 49 ||

yasmādvācō nivr̥ttāḥ samamapi manasā lakṣaṇāmīkṣamāṇāḥ
svārthalābhātparārthavyapagamakathanaślāghinō vēdavādāḥ |
nityānandaṁ svasaṁvinniravadhivimalasvāntasaṅkrāntabimba-
cchāyāpatyāpi nityaṁ sukhayati yaminō yattadavyānmahō naḥ || 50 ||

āpādādā ca śīrṣādvapuridamanaghaṁ vaiṣṇavaṁ yaḥ svacittē
dhattē nityaṁ nirastākhilakalikaluṣa santatāntaḥ pramōdam |
juhvajjihvākr̥śānau haricaritahaviḥ stōtramantrānupāṭhai-
statpādāmbhōruhābhyāṁ satatamapi namaskurmahē nirmalābhyām || 51 ||

mōdātpādādikēśastutimitiracitā kīrtayitvā tridhāmna
pādābjadvandvasēvāsamayanatamatirmastakēnānamēdya |
unmucyaivātmanainōnicayakavacaka pañcatāmētya bhānō-
rbimbāntargōcara sa praviśati paramānandamātmasvarūpam || 52 ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed