Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
liṅgamūrtiṁ śivaṁ stutvā gāyatryā yōgamāptavān |
nirvāṇaṁ paramaṁ brahma vasiṣṭhō:’nyaśca śaṅkarāt || 1 ||
namaḥ kanakaliṅgāya vēdaliṅgāya vai namaḥ |
namaḥ paramaliṅgāya vyōmaliṅgāya vai namaḥ || 2 ||
namaḥ sahasraliṅgāya vahniliṅgāya vai namaḥ |
namaḥ purāṇaliṅgāya śrutiliṅgāya vai namaḥ || 3 ||
namaḥ pātālaliṅgāya brahmaliṅgāya vai namaḥ |
namō rahasyaliṅgāya saptadvīpōrdhvaliṅginē || 4 ||
namaḥ sarvātmaliṅgāya sarvalōkāṅgaliṅginē |
namastvavyaktaliṅgāya buddhiliṅgāya vai namaḥ || 5 ||
namō:’haṅkāraliṅgāya bhūtaliṅgāya vai namaḥ |
nama indriyaliṅgāya namastanmātraliṅginē || 6 ||
namaḥ puruṣaliṅgāya bhāvaliṅgāya vai namaḥ |
namō rajōrdhaliṅgāya sattvaliṅgāya vai namaḥ || 7 ||
namastē bhavaliṅgāya namastraiguṇyaliṅginē |
namō:’nāgataliṅgāya tējōliṅgāya vai namaḥ || 8 ||
namō vāyūrdhvaliṅgāya śrutiliṅgāya vai namaḥ |
namastē:’tharvaliṅgāya sāmaliṅgāya vai namaḥ || 9 ||
namō yajñāṅgaliṅgāya yajñaliṅgāya vai namaḥ |
namastē tattvaliṅgāya dēvānugataliṅginē || 10 ||
diśa naḥ paramaṁ yōgamapatyaṁ matsamaṁ tathā |
brahma caivākṣayaṁ dēva śamaṁ caiva paraṁ vibhō |
akṣayatvaṁ ca vaṁśasya dharmē ca matimakṣayām || 11 ||
agniruvāca |
vasiṣṭhēna stutaḥ śambhustuṣṭaḥ śrīparvatē purā |
vasiṣṭhāya varaṁ datvā tatraivāntaradhīyata || 12 ||
ityāgnē mahāpurāṇē saptadaśādhikadviśatatamō:’dhyāyē vasiṣṭhakr̥ta paramēśvara stutiḥ ||
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.