Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
rājōvāca |
darśanāttava gōvinda nādhikaṁ vartatē harē |
tvāṁ vadanti surādhyakṣaṁ vēdavēdyaṁ purātanam || 1 ||
munayō manujaśrēṣṭhāḥ tacchrutvāhamihāgataḥ |
svāmin nacyuta gōvinda purāṇapuruṣōttama || 2 ||
aprākr̥taśarīrō:’si līlāmānuṣavigrahaḥ |
tvāmēva sr̥ṣṭikaraṇē pālanē haraṇē harē || 3 ||
kāraṇaṁ prakr̥tēryōniṁ vadanti ca manīṣiṇaḥ |
jagadēkārṇavaṁ kr̥tvā bhavānēkatvamāpya ca || 4 ||
jīvakōṭidhanaṁ dēva jaṭharē paripūrayan |
krīḍatē ramayā sārdhaṁ ramaṇīyāṅgaviśramaḥ || 5 ||
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |
tvanmukhādvipranicayō bāhubhyāṁ kṣatramaṇḍalam || 6 ||
ūrubhyāmabhavan vaiśyāḥ padbhyāṁ śūdrāḥ prakīrtitāḥ |
prabhustvaṁ sarvalōkānāṁ dēvānāmapi yōginām || 7 ||
antaḥsr̥ṣṭikarastvaṁ hi bahiḥ sr̥ṣṭikarō bhavān |
namaḥ śrīvēṅkaṭēśāya namō brahmōdarāya ca || 8 ||
namō nāthāya kāntāya ramāyāḥ puṇyamūrtayē |
namaḥ śāntāya kr̥ṣṇāya namastē:’dbhutakarmaṇē || 9 ||
aprākr̥taśarīrāya śrīnivāsāya tē namaḥ |
anantamūrtayē nityaṁ anantaśirasē namaḥ || 10 ||
anantabāhavē śrīman anantāya namō namaḥ |
sarīsr̥pagirīśāya parabrahman namō namaḥ || 11 ||
iti stutvā śrīnivāsaṁ kamanīyakalēvaram |
virarāma mahārāja rājēndrō raṇakōvidaḥ || 12 ||
stōtrēṇānēna suprītastōṇḍamānakr̥tēna ca |
santuṣṭaḥ prāha gōvindaḥ śrīmantaṁ rājasattamam || 13 ||
śrīnivāsa uvāca |
rājan alamalaṁ stōtraṁ kr̥taṁ paramapāvanam |
anēna stavarājēna māmarcanti ca yē janāḥ || 14 ||
tēṣāṁ tu mama sālōkyaṁ bhaviṣyati na saṁśayaḥ || 15 ||
iti śrīvēṅkaṭācalamāhātmyē tōṇḍamāna kr̥ta śrīnivāsastutiḥ |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.