stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → garbha stutiḥ (dēva kr̥tam) dēvā ūcuḥ | jagadyōnirayōnistvamanantō:'vyaya ēva ca | jyōtiḥ svarūpō hyanaghaḥ saguṇō...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (brahma kr̥tam) rakṣa rakṣa harē māṁ ca nimagnaṁ kāmasāgarē | duṣkīrtijalapūrṇē ca duṣpārē...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (indra kr̥tam) akṣaraṁ paramaṁ brahma jyōtīrūpaṁ sanātanam | guṇātītaṁ nirākāraṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (mōhinī kr̥tam) sarvēndriyāṇāṁ pravaraṁ viṣṇōraṁśaṁ ca mānasam | tadēva karmaṇāṁ bījaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (viprapatnī kr̥tam) tvaṁ brahma paramaṁ dhāma nirīhō nirahaṅkr̥tiḥ | nirguṇaśca nirākāraḥ...
stōtranidhi → śrī durgā stōtrāṇi → śrī maṅgalacaṇḍikā stōtram dhyānam | dēvīṁ ṣōḍaśavarṣīyāṁ ramyāṁ susthirayauvanām | sarvarūpaguṇāḍhyāṁ ca...
stōtranidhi → śrī sarasvatī stōtrāṇi → śrī sarasvatī stōtram (yājñyavalkya kr̥tam) nārāyaṇa uvāca | vāgdēvatāyāḥ stavanaṁ śrūyatāṁ sarvakāmadam |...
stōtranidhi → śrī sarasvatī stōtrāṇi → śrī sarasvatī kavacam (brahmavaivarta mahāpurāṇāntargatam) bhr̥guruvāca | brahmanbrahmavidāṁśrēṣṭha brahmajñānaviśārada |...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī mahālakṣmī stōtram (mahēndra kr̥tam) mahēndra uvāca | namaḥ kamalavāsinyai nārāyaṇyai namō namaḥ | kr̥ṣṇapriyāyai...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (vasudēva kr̥taṁ) tvāmatīndriyamavyaktamakṣaraṁ nirguṇaṁ vibhum | dhyānāsādhyaṁ ca sarvēṣāṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (bāla kr̥taṁ) bālā ūcuḥ | yathā saṁrakṣitaṁ brahman sarvāpatsvēva naḥ kulam | tathā rakṣāṁ...