Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmatpratyāgamanam ||
[* āplutya ca mahāvēgaḥ pakṣavāniva parvataḥ | *]
sacandrakumudaṁ ramyaṁ sārkakāraṇḍavaṁ śubham |
tiṣyaśravaṇakādambamabhraśaivālaśādvalam || 1 ||
punarvasumahāmīnaṁ lōhitāṅgamahāgraham |
airāvatamahādvīpaṁ svātīhaṁsavilōlitam || 2 ||
vātasaṅghātajātōrmi candrāṁśuśiśirāmbumat |
bhujaṅgayakṣagandharvaprabuddhakamalōtpalam || 3 ||
hanumānmārutagatirmahānauriva sāgaram |
apāramapariśrāntaḥ pupluvē gaganārṇavam || 4 ||
grasamāna ivākāśaṁ tārādhipamivōllikhan |
haranniva sanakṣatraṁ gaganaṁ sārkamaṇḍalam || 5 ||
mārutasyātmajaḥ śrīmānkapirvyōmacarō mahān |
hanumānmēghajālāni vikarṣanniva gacchati || 6 ||
pāṇḍarāruṇavarṇāni nīlamāñjiṣṭhakāni ca |
haritāruṇavarṇāni mahābhrāṇi cakāśirē || 7 ||
praviśannabhrajālāni niṣkrāmaṁśca punaḥ punaḥ |
pracchannaśca prakāśaśca candramā iva lakṣyatē || 8 ||
vividhābhraghanāpannagōcarō dhavalāmbaraḥ |
dr̥śyādr̥śyatanurvīrastadā candrāyatēmbarē || 9 ||
tārkṣyāyamāṇō gaganē babhāsē vāyunandanaḥ |
dārayanmēghabr̥ndāni niṣpataṁśca punaḥ punaḥ || 10 ||
nadannādēna mahatā mēghasvanamahāsvanaḥ |
pravarānrākṣasānhatvā nāma viśrāvya cātmanaḥ || 11 ||
ākulāṁ nagarīṁ kr̥tvā vyathayitvā ca rāvaṇam |
ardayitvā balaṁ ghōraṁ vaidēhīmabhivādya ca || 12 ||
ājagāma mahātējāḥ punarmadhyēna sāgaram |
parvatēndraṁ sunābhaṁ ca samupaspr̥śya vīryavān || 13 ||
jyāmukta iva nārācō mahāvēgō:’bhyupāgataḥ |
sa kiñcidanusamprāptaḥ samālōkya mahāgirim || 14 ||
mahēndraṁ mēghasaṅkāśaṁ nanāda haripuṅgavaḥ |
sa pūrayāmāsa kapirdiśō daśa samantataḥ || 15 ||
nadannādēna mahatā mēghasvanamahāsvanaḥ |
sa taṁ dēśamanuprāptaḥ suhr̥ddarśanalālasaḥ || 16 ||
nanāda hariśārdūlō lāṅgūlaṁ cāpyakampayat |
tasya nānadyamānasya suparṇacaritē pathi || 17 ||
phalatīvāsya ghōṣēṇa gaganaṁ sārkamaṇḍalam |
yē tu tatrōttarē tīrē samudrasya mahābalāḥ || 18 ||
pūrvaṁ saṁviṣṭhitāḥ śūrā vāyuputradidr̥kṣavaḥ |
mahatō vāyununnasya tōyadasyēva garjitam || 19 ||
śuśruvustē tadā ghōṣamūruvēgaṁ hanūmataḥ |
tē dīnavadanāḥ sarvē śuśruvuḥ kānanaukasaḥ || 20 ||
vānarēndrasya nirghōṣaṁ parjanyaninadōpamam |
niśamya nadatō nādaṁ vānarāstē samantataḥ || 21 ||
babhūvurutsukāḥ sarvē suhr̥ddarśanakāṅkṣiṇaḥ |
jāmbavāṁstu hariśrēṣṭhaḥ prītisaṁhr̥ṣṭamānasaḥ || 22 ||
upāmantrya harīnsarvānidaṁ vacanamabravīt |
sarvathā kr̥takāryō:’sau hanūmānnātra saṁśayaḥ || 23 ||
na hyasyākr̥takāryasya nāda ēvaṁ vidhō bhavēt |
tasya bāhūruvēgaṁ ca ninādaṁ ca mahātmanaḥ || 24 ||
niśamya harayō hr̥ṣṭāḥ samutpētustatastataḥ |
tē nagāgrānnagāgrāṇi śikharācchikharāṇi ca || 25 ||
prahr̥ṣṭāḥ samapadyanta hanūmantaṁ didr̥kṣavaḥ |
tē prītāḥ pādapāgrēṣu gr̥hya śākhāḥ supuṣpitāḥ || 26 || [suviṣṭhitāḥ]
vāsāṁsīva praśākhāśca samāvidhyanta vānarāḥ |
girigahvarasaṁlīnō yathā garjati mārutaḥ || 27 ||
ēvaṁ jagarja balavānhanūmānmārutātmajaḥ |
tamabhraghanasaṅkāśamāpatantaṁ mahākapim || 28 ||
dr̥ṣṭvā tē vānarāḥ sarvē tasthuḥ prāñjalayastadā |
tatastu vēgavāṁstasya girērgirinibhaḥ kapiḥ || 29 ||
nipapāta mahēndrasya śikharē pādapākulē |
harṣēṇāpūryamāṇō:’sau ramyē parvatanirjharē || 30 ||
chinnapakṣa ivākāśātpapāta dharaṇīdharaḥ |
tatastē prītamanasaḥ sarvē vānarapuṅgavāḥ || 31 ||
hanumantaṁ mahātmānaṁ parivāryōpatasthirē |
parivārya ca tē sarvē parāṁ prītimupāgatāḥ || 32 ||
prahr̥ṣṭavadanāḥ sarvē tamarōgamupāgatam |
upāyanāni cādāya mūlāni ca phalāni ca || 33 ||
pratyarcayanhariśrēṣṭhaṁ harayō mārutātmajam |
hanūmāṁstu gurūnvr̥ddhān jāmbavatpramukhāṁstadā || 34 ||
kumāramaṅgadaṁ caiva sō:’vandata mahākapiḥ |
sa tābhyāṁ pūjitaḥ pūjyaḥ kapibhiśca prasāditaḥ || 35 ||
dr̥ṣṭā sītēti vikrāntaḥ saṅkṣēpēṇa nyavēdayat |
niṣasāda ca hastēna gr̥hītvā vālinaḥ sutam || 36 ||
ramaṇīyē vanōddēśē mahēndrasya girēstadā |
hanumānabravīddr̥ṣṭastadā tānvānararṣabhān || 37 ||
aśōkavanikāsaṁsthā dr̥ṣṭā sā janakātmajā |
rakṣyamāṇā sughōrābhī rākṣasībhiraninditā || 38 ||
ēkavēṇīdharā dīnā rāmadarśanalālasā | [bālā]
upavāsapariśrāntā jaṭilā malinā kr̥śā || 39 ||
tatō dr̥ṣṭēti vacanaṁ mahārthamamr̥tōpamam |
niśamya mārutēḥ sarvē muditā vānarā bhavan || 40 ||
kṣvēlantyanyē nadantyanyē garjantyanyē mahābalāḥ |
cakruḥ kilikilāmanyē pratigarjanti cāparē || 41 ||
kēciducchritalāṅgūlāḥ prahr̥ṣṭāḥ kapikuñjarāḥ |
añcitāyatadīrghāṇi lāṅgūlāni pravivyadhuḥ || 42 ||
aparē ca hanūmantaṁ vānarā vāraṇōpamam |
āplutya giriśr̥ṅgēbhyaḥ saṁspr̥śanti sma harṣitāḥ || 43 ||
uktavākyaṁ hanūmantamaṅgadastamathābravīt |
sarvēṣāṁ harivīrāṇāṁ madhyē vacanamuttamam || 44 ||
sattvē vīryē na tē kaścitsamō vānara vidyatē |
yadavaplutya vistīrṇaṁ sāgaraṁ punarāgataḥ || 45 ||
[* adhikaślōkaṁ –
jīvitasya pradātā nastvamēkō vānarōttama |
tvatprasādātsamēṣyāmaḥ siddhārthā rāghavēṇa ha ||
*]
ahō svāmini tē bhaktirahō vīryamahō dhr̥tiḥ |
diṣṭyā dr̥ṣṭā tvayā dēvī rāmapatnī yaśasvinī || 46 ||
diṣṭyā tyakṣyati kākutsthaḥ śōkaṁ sītāviyōgajam |
tatōṅgadaṁ hanūmantaṁ jāmbavantaṁ ca vānarāḥ || 47 ||
parivārya pramuditā bhējirē vipulāḥ śilāḥ |
śrōtukāmāḥ samudrasya laṅghanaṁ vānarōttamāḥ || 48 ||
darśanaṁ cāpi laṅkāyāḥ sītāyā rāvaṇasya ca |
tasthuḥ prāñjalayaḥ sarvē hanumadvadanōnmukhāḥ || 49 ||
tasthau tatrāṅgadaḥ śrīmānvānarairbahubhirvr̥taḥ |
upāsyamānō vibudhairdivi dēvapatiryathā || 50 ||
hanūmatā kīrtimatā yaśasvinā
tathāṅgadēnāṅgadabaddhabāhunā |
mudā tadādhyāsitamunnataṁ maha-
-nmahīdharāgraṁ jvalitaṁ śriyā:’bhavat || 51 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē saptapañcāśaḥ sargaḥ || 57 ||
sundarakāṇḍa aṣṭapañcāśaḥ sargaḥ (58)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.