Mahanyasam 12. Atma Raksha – 12. ātmarakṣā

(tai.brā.2-3-11-1) brahmā̎''tma̱nvada̍sṛjata | tada̍kāmayata | samā̱tmanā̍ padye̱yeti̍ | ātma̱nnātma̱nnityāma̍ntrayata | tasmai̍ daśa̱magṃ hū̱taḥ pratya̍śṛṇot | sa...

Mahanyasam in English – mahānyāsam

1) pañcāṅgarudranyāsaḥ 2) pañcamukha dhyānam 3) daśadik rakṣā prārthanā 4) keśādi pādānta nyāsaḥ 5) daśākṣarī daśāṅganyāsaḥ 6) pādādi mūrdhānta...

Mahanyasam 7. Hamsa Gayatri – 7) haṃsa gāyatrī

asya śrīhaṃsagāyatrī stotramahāmantrasya avyaktaparabrahma ṛṣiḥ avyakta gāyatrī chandaḥ, paramahaṃso devatā, haṃsāṃ bījaṃ, haṃsīṃ śaktiḥ, haṃsūṃ kīlakaṃ,...

Sri Vikhanasa Stotram – śrī vikhanasa stōtram

stōtranidhi → śrī vikhanasa stōtrāṇi → śrī vikhanasa stōtram naimiśē nimiśakṣētrē gōmatyā samalaṅkr̥tē | harērārādhanāsaktaṁ vandē vikhanasaṁ munim || 1 ||...
error: Not allowed