(tai.brā.2-3-11-1) brahmā̎''tma̱nvada̍sṛjata | tada̍kāmayata | samā̱tmanā̍ padye̱yeti̍ | ātma̱nnātma̱nnityāma̍ntrayata | tasmai̍ daśa̱magṃ hū̱taḥ pratya̍śṛṇot | sa...
mano̱ jyoti̍rjuṣatā̱mājya̱ṃ vicchi̍nnaṃ ya̱jñagṃ sami̱maṃ da̍dhātu | bṛha̱spati̍stanutāmi̱maṃ no̱ viśve̍de̱vā i̱ha mā̍dayantām || guhyāya namaḥ || 1 || //...
atha ṣoḍaśāṅga raudrīkaraṇam || (* śikhā śiraśca mūrdhā ca lalāṭaṃ netra karṇakau | mukhaṃ ca kaṇṭha bāhū ca hṛnnābhī ca kaṭistathā | ūrū jānū jaṅgha...
1) pañcāṅgarudranyāsaḥ 2) pañcamukha dhyānam 3) daśadik rakṣā prārthanā 4) keśādi pādānta nyāsaḥ 5) daśākṣarī daśāṅganyāsaḥ 6) pādādi mūrdhānta...
atha daśāṅgaraudrīkaraṇam || (* paddhatipāṭhaḥ - ādau praṇavamuccārya vyāhṛtiḥ praṇavaṃ tataḥ | bījamantraṃ samuccārya mantrānte bījamuccaret || lalāṭa netra...
(indrādīn dikṣuvinyasya |) oṃ bhūrbhuva̱ssuva̍: | oṃ oṃ | trā̱tāra̱mindra̍ mavi̱tāra̱mindra̱g̱ṃ have̍ have su̱hava̱g̱ṃ śūra̱mindra̎m | hu̱ve nu śa̱kraṃ...
asya śrīhaṃsagāyatrī stotramahāmantrasya avyaktaparabrahma ṛṣiḥ avyakta gāyatrī chandaḥ, paramahaṃso devatā, haṃsāṃ bījaṃ, haṃsīṃ śaktiḥ, haṃsūṃ kīlakaṃ,...
sa̱dyojā̱taṃ pra̍padyā̱mi̱ sa̱dyojā̱tāya̱ vai namo̱ nama̍: | bha̱ve bha̍ve̱ nāti̍bhave bhavasva̱ mām | bha̱vodbha̍vāya̱ nama̍: || pādābhyāṃ namaḥ || 1 //...
oṃ namo bhagavate̱ rudrā̍ya | oṃ mūrdhne namaḥ | naṃ nāsikāyai namaḥ | moṃ lalāṭāya namaḥ | bhaṃ mukhāya namaḥ | gaṃ kaṇṭhāya namaḥ | vaṃ hṛdayāya namaḥ |...
(nā rudro rudramarcaye̎t | nyāsapūrvakaṃ japahomārcanā'bhiṣekavidhiṃ vyā̎khyāsyā̱maḥ |) yā te̍ rudra śi̱vā ta̱nūragho̱rā'pā̍pakāśinī | tayā̍ nasta̱nuvā̱...
pūrve paśupatiḥ pātu dakṣiṇe pātu śaṅkaraḥ | paścime pātu viśveśo nīlakaṇṭhastathottare || aiśānyāṃ pātu māṃ śarvo hyāgneyyāṃ pārvatīpatiḥ | nairṛtyāṃ...
oṃ bhūrbhuva̱ssuva̍: | oṃ naṃ | tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi | tanno̍ rudraḥ praco̱dayā̎t || saṃvartāgnitaṭitpradīptakanakapraspardhitejomayaṃ...
athātaḥ pañcāṅgarudrāṇāṃ (nyāsapūrvakaṃ) japahomārcanābhiṣekavidhiṃ vyākhyāsyāmaḥ | oṅkāramantrasaṃyuktaṃ nityaṃ dhyāyanti yoginaḥ | kāmadaṃ mokṣadaṃ...
saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau mama sakala vighnanivṛtti dvārā sarvakāryasiddhyarthaṃ mama jvarādi sakala vyādhi nivāraṇārthaṃ...
pūrvāṅgam paśyatu || śrī mahāgaṇapati laghu ṣoḍaśopacāra pūjā paśyatu || laghunyāsam paśyatu || asmin liṅge śrīumāmaheśvara svāminamāvāhayāmi sthāpayāmi | tataḥ...
asmin taṇḍulasyopari kūrce sūtravatī sametaṃ śrīviṣvaksenaṃ āvāhayāmi | prāṇapratiṣṭhā - oṃ asu̍nīte̱ puna̍ra̱smāsu̱ cakṣu̱: puna̍: prā̱ṇami̱ha no̎...
punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau vāgdevyāḥ anugraheṇa prajñāmedhābhivṛddhyarthaṃ, sakalavidyāpāraṅgatā siddhyarthaṃ,...
punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī pūrṇā puṣkalāmbā sameta hariharaputra ayyappa svāminaḥ anugrahaprasāda siddhyarthaṃ...
punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī lakṣmī sameta nṛsiṃha svāminaḥ anugrahaprasāda siddhyarthaṃ śrī lakṣmīnṛsiṃha...
punaḥ saṅkalpam - pūrvokta evaṃ guṇaviśeṣaṇa viśiṣṭāyāṃ śubha tithau, mama śarīre vartamāna vartiṣyamāna vāta pitta kaphodbhava nānā kāraṇa janita jvara kṣaya...
punaḥ saṅkalpaṃ - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī kālikā parameśvarī anugraha prasāda siddhidvārā sarvaśatrubādhā śāntyarthaṃ, mama...
punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī gāyatrī devatāmuddiśya śrī gāyatrī devatā prītyarthaṃ sambhavadbhiḥ dravyaiḥ...
śrī gurubhyo namaḥ | hariḥ om | śuciḥ - apavitraḥ pavitrovā sarvāvasthāṃ gato'pi vā | yaḥ smaret puṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ || puṇḍarīkākṣa...
stōtranidhi → śrī vikhanasa stōtrāṇi → śrī vikhanasa stōtram naimiśē nimiśakṣētrē gōmatyā samalaṅkr̥tē | harērārādhanāsaktaṁ vandē vikhanasaṁ munim || 1 ||...
Posts navigation