Mahanyasam 7. Hamsa Gayatri – 7) haṃsa gāyatrī


asya śrīhaṃsagāyatrī stotramahāmantrasya avyaktaparabrahma ṛṣiḥ avyakta gāyatrī chandaḥ, paramahaṃso devatā, haṃsāṃ bījaṃ, haṃsīṃ śaktiḥ, haṃsūṃ kīlakaṃ, paramahaṃsa prasādasiddhyarthe jape viniyogaḥ ||

karanyāsaḥ –
haṃsāṃ aṅguṣṭhābhyāṃ namaḥ ||
haṃsīṃ tarjanībhyāṃ namaḥ ||
haṃsūṃ madhyamābhyāṃ namaḥ ||
haṃsaiṃ anāmikābhyāṃ namaḥ ||
haṃsauṃ kaniṣṭhikābhyāṃ namaḥ ||
haṃsaḥ karatalakarapṛṣṭhābhyāṃ namaḥ ||

hṛdayādinyāsaḥ –
haṃsāṃ hṛdayāya namaḥ ||
haṃsīṃ śirase svāhā ||
haṃsūṃ śikhāyai vaṣaṭ ||
haṃsaiṃ kavacāya hum ||
haṃsauṃ netratrayāya vauṣaṭ |
haṃsaḥ astrāya phaṭ ||
bhūrbhuvassuvaromiti digbandhaḥ |

dhyānam –
gamāgamasthaṃ gamanādiśūnyaṃ
cidrūpadīpaṃ timirāpahāram |
paśyāmi te sarvajanāntarasthaṃ
namāmi haṃsaṃ paramātmarūpam ||

deho devālayaḥ prokto jīvo devaḥ sanātanaḥ |
tyajedajñānanirmālyaṃ so’hambhāvena pūjayet ||

manuḥ –
haṃsahaṃsaḥ pa̍ramaha̱ṃsaḥ so̍​’haṃ ha̱ṃsaḥ so̍​’haṃ ha̱ṃsaḥ ||

gāyatrī –
ha̱ṃsa̱ ha̱ṃsāya̍ vi̱dmahe̍ paramaha̱ṃsāya̍ dhīmahi |
tanno̍ haṃsaḥ praco̱dayā̎t ||

(* bhūrbhuvassuvaromiti digvimokaḥ | *)

haṃsa haṃseti yo brūyāddhaṃsonāma sadāśivaḥ |
evaṃ nyāsavidhiṃ kṛtvā tataḥ sampuṭamārabhet ||


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed