Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīhaṃsagāyatrī stotramahāmantrasya avyaktaparabrahma ṛṣiḥ avyakta gāyatrī chandaḥ, paramahaṃso devatā, haṃsāṃ bījaṃ, haṃsīṃ śaktiḥ, haṃsūṃ kīlakaṃ, paramahaṃsa prasādasiddhyarthe jape viniyogaḥ ||
karanyāsaḥ –
haṃsāṃ aṅguṣṭhābhyāṃ namaḥ ||
haṃsīṃ tarjanībhyāṃ namaḥ ||
haṃsūṃ madhyamābhyāṃ namaḥ ||
haṃsaiṃ anāmikābhyāṃ namaḥ ||
haṃsauṃ kaniṣṭhikābhyāṃ namaḥ ||
haṃsaḥ karatalakarapṛṣṭhābhyāṃ namaḥ ||
hṛdayādinyāsaḥ –
haṃsāṃ hṛdayāya namaḥ ||
haṃsīṃ śirase svāhā ||
haṃsūṃ śikhāyai vaṣaṭ ||
haṃsaiṃ kavacāya hum ||
haṃsauṃ netratrayāya vauṣaṭ |
haṃsaḥ astrāya phaṭ ||
bhūrbhuvassuvaromiti digbandhaḥ |
dhyānam –
gamāgamasthaṃ gamanādiśūnyaṃ
cidrūpadīpaṃ timirāpahāram |
paśyāmi te sarvajanāntarasthaṃ
namāmi haṃsaṃ paramātmarūpam ||
deho devālayaḥ prokto jīvo devaḥ sanātanaḥ |
tyajedajñānanirmālyaṃ so’hambhāvena pūjayet ||
manuḥ –
haṃsahaṃsaḥ pa̍ramaha̱ṃsaḥ so̍’haṃ ha̱ṃsaḥ so̍’haṃ ha̱ṃsaḥ ||
gāyatrī –
ha̱ṃsa̱ ha̱ṃsāya̍ vi̱dmahe̍ paramaha̱ṃsāya̍ dhīmahi |
tanno̍ haṃsaḥ praco̱dayā̎t ||
(* bhūrbhuvassuvaromiti digvimokaḥ | *)
haṃsa haṃseti yo brūyāddhaṃsonāma sadāśivaḥ |
evaṃ nyāsavidhiṃ kṛtvā tataḥ sampuṭamārabhet ||
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.