Mahanyasam 10. Shodashanga Raudrikaranam – 10) ṣoḍaśāṅga raudrīkaraṇam


atha ṣoḍaśāṅga raudrīkaraṇam ||

(* śikhā śiraśca mūrdhā ca lalāṭaṃ netra karṇakau |
mukhaṃ ca kaṇṭha bāhū ca hṛnnābhī ca kaṭistathā |
ūrū jānū jaṅgha pādau ṣoḍaśāṅgasthalāni vai || *)

oṃ bhūrbhuva̱ssuva̍: | oṃ aṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
vi̱bhūra̍si pra̱vāha̍ṇo̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | aṃ oṃ |
śikhāsthāne rudrāya namaḥ || 1 ||

// (tai.saṃ.1-3-3-5) vi-bhūḥ, asi, pra-vāhanaḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ āṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
vahni̍rasi havya̱vāha̍no̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | āṃ oṃ |
śirasthāne rudrāya namaḥ || 2 ||

// (tai.saṃ.1-3-3-5) vahniḥ, asi, havya-vāhanaḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ iṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
śvā̱tro̍si̱ prace̍tā̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | iṃ oṃ |
mūrdhnisthāne rudrāya namaḥ || 3 ||

// (tai.saṃ.1-3-3-5) śvātraḥ, asi, pra-cetāḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ īṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
tu̱tho̍si vi̱śvave̍dā̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | īṃ oṃ |
lalāṭasthāne rudrāya namaḥ || 4 ||

// (tai.saṃ.1-3-3-5) tuthaḥ, asi, viśva-vedāḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ uṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
u̱śiga̍sika̱vī raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | uṃ oṃ |
netrayosthāne rudrāya namaḥ || 5 ||

// (tai.saṃ.1-3-3-5) uśik, asi, kaviḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ ūṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
aṅghā̍rirasi̱ bambhā̍rī̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | ūṃ oṃ |
karṇayosthāne rudrāya namaḥ || 6 ||

// (tai.saṃ.1-3-3-5) aṅghāriḥ, asi, babhāriḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ ṛṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
a̱va̱syura̍si̱ duva̍svā̱n raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | ṛṃ oṃ |
mukhasthāne rudrāya namaḥ || 7 ||

// (tai.saṃ.1-3-3-5) avasyuḥ, asi, duvasvān, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ ṝṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
śu̱ndhyūra̍si mārjā̱līyo̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | ṝṃ oṃ |
kaṇṭhasthāne rudrāya namaḥ || 8 ||

// (tai.saṃ.1-3-3-5) śundhyūḥ, asi, mārjālīyaḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ luṃ* |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
sa̱mrāḍa̍si kṛ̱śānū̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | luṃ* oṃ |
bāhvosthāne rudrāya namaḥ || 9 ||

// (tai.saṃ.1-3-3-5) saṃ-rāṭ, asi, kṛśa-anuḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ lūṃ* |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
pa̱ri̱ṣadyo̍si̱ pava̍māno̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | lūṃ* oṃ |
hṛdisthāne rudrāya namaḥ || 10 ||

// (tai.saṃ.1-3-3-5) pari-sadyaḥ, asi, pavamānaḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ eṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
pra̱takvā̍​’si̱ nabha̍svā̱n raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | eṃ oṃ |
nābhisthāne rudrāya namaḥ || 11 ||

// (tai.saṃ.1-3-3-5) pra-takvā, asi, nabhasvān, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ aiṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
asa̍ṃmṛṣṭosi havya̱sūdo̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | aiṃ oṃ |
kaṭisthāne rudrāya namaḥ || 12 ||

// (tai.saṃ.1-3-3-5) asaṃ-mṛṣṭaḥ, asi, havya-sūdaḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ oṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
ṛ̱tadhā̍mā’si̱ suva̍rjyotī̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | oṃ oṃ |
ūrusthāne rudrāya namaḥ || 13 ||

// (tai.saṃ.1-3-3-5) ṛta-dhāmā, asi, suvaḥ-jyotiḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ auṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
brahma̍jyotirasi̱ suva̍rdhāmā̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | auṃ oṃ |
jānusthāne rudrāya namaḥ || 14 ||

// (tai.saṃ.1-3-3-5) brahma-jyotiḥ, asi, suvaḥ-dhāmā, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ aṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
a̱jo̎’syeka̍pā̱draudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | aṃ oṃ |
jaṅghāsthāne rudrāya namaḥ || 15 ||

// (tai.saṃ.1-3-3-5) ajaḥ, asi, eka-pāt, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ aḥ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
ahi̍rasi bu̱dhniyo̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | aḥ oṃ |
pādayoḥ sthāne rudrāya namaḥ || 16 ||
[-apa upaspṛśya-]

// (tai.saṃ.1-3-3-5) ahiḥ, asi, budhniyaḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //

tvagasthigataiḥ sarvapāpaiḥ pramucyate | sarvabhūteṣvaparājito bhavati | tato yakṣa gandharva bhūta preta piśāca brahmarākṣasa yamadūta śākinī ḍākinī (hākinī śatru) sarva śvāpada taskarādyupadravādyupaghātāḥ sarve jvalantaṃ paśyantu |

[-kartasya vacanam-] māṃ rakṣantu ||

[-purohita vacanam-] yajamānagṃ rakṣantu ||


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed