Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
atha ṣoḍaśāṅga raudrīkaraṇam ||
(* śikhā śiraśca mūrdhā ca lalāṭaṃ netra karṇakau |
mukhaṃ ca kaṇṭha bāhū ca hṛnnābhī ca kaṭistathā |
ūrū jānū jaṅgha pādau ṣoḍaśāṅgasthalāni vai || *)
oṃ bhūrbhuva̱ssuva̍: | oṃ aṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
vi̱bhūra̍si pra̱vāha̍ṇo̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | aṃ oṃ |
śikhāsthāne rudrāya namaḥ || 1 ||
// (tai.saṃ.1-3-3-5) vi-bhūḥ, asi, pra-vāhanaḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ āṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
vahni̍rasi havya̱vāha̍no̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | āṃ oṃ |
śirasthāne rudrāya namaḥ || 2 ||
// (tai.saṃ.1-3-3-5) vahniḥ, asi, havya-vāhanaḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ iṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
śvā̱tro̍si̱ prace̍tā̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | iṃ oṃ |
mūrdhnisthāne rudrāya namaḥ || 3 ||
// (tai.saṃ.1-3-3-5) śvātraḥ, asi, pra-cetāḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ īṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
tu̱tho̍si vi̱śvave̍dā̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | īṃ oṃ |
lalāṭasthāne rudrāya namaḥ || 4 ||
// (tai.saṃ.1-3-3-5) tuthaḥ, asi, viśva-vedāḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ uṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
u̱śiga̍sika̱vī raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | uṃ oṃ |
netrayosthāne rudrāya namaḥ || 5 ||
// (tai.saṃ.1-3-3-5) uśik, asi, kaviḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ ūṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
aṅghā̍rirasi̱ bambhā̍rī̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | ūṃ oṃ |
karṇayosthāne rudrāya namaḥ || 6 ||
// (tai.saṃ.1-3-3-5) aṅghāriḥ, asi, babhāriḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ ṛṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
a̱va̱syura̍si̱ duva̍svā̱n raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | ṛṃ oṃ |
mukhasthāne rudrāya namaḥ || 7 ||
// (tai.saṃ.1-3-3-5) avasyuḥ, asi, duvasvān, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ ṝṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
śu̱ndhyūra̍si mārjā̱līyo̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | ṝṃ oṃ |
kaṇṭhasthāne rudrāya namaḥ || 8 ||
// (tai.saṃ.1-3-3-5) śundhyūḥ, asi, mārjālīyaḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ luṃ* |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
sa̱mrāḍa̍si kṛ̱śānū̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | luṃ* oṃ |
bāhvosthāne rudrāya namaḥ || 9 ||
// (tai.saṃ.1-3-3-5) saṃ-rāṭ, asi, kṛśa-anuḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ lūṃ* |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
pa̱ri̱ṣadyo̍si̱ pava̍māno̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | lūṃ* oṃ |
hṛdisthāne rudrāya namaḥ || 10 ||
// (tai.saṃ.1-3-3-5) pari-sadyaḥ, asi, pavamānaḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ eṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
pra̱takvā̍’si̱ nabha̍svā̱n raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | eṃ oṃ |
nābhisthāne rudrāya namaḥ || 11 ||
// (tai.saṃ.1-3-3-5) pra-takvā, asi, nabhasvān, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ aiṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
asa̍ṃmṛṣṭosi havya̱sūdo̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | aiṃ oṃ |
kaṭisthāne rudrāya namaḥ || 12 ||
// (tai.saṃ.1-3-3-5) asaṃ-mṛṣṭaḥ, asi, havya-sūdaḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ oṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
ṛ̱tadhā̍mā’si̱ suva̍rjyotī̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | oṃ oṃ |
ūrusthāne rudrāya namaḥ || 13 ||
// (tai.saṃ.1-3-3-5) ṛta-dhāmā, asi, suvaḥ-jyotiḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ auṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
brahma̍jyotirasi̱ suva̍rdhāmā̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | auṃ oṃ |
jānusthāne rudrāya namaḥ || 14 ||
// (tai.saṃ.1-3-3-5) brahma-jyotiḥ, asi, suvaḥ-dhāmā, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ aṃ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
a̱jo̎’syeka̍pā̱draudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | aṃ oṃ |
jaṅghāsthāne rudrāya namaḥ || 15 ||
// (tai.saṃ.1-3-3-5) ajaḥ, asi, eka-pāt, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ aḥ |
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
ahi̍rasi bu̱dhniyo̱ raudre̱ṇānī̍kena pā̱hi mā̎’gne pipṛ̱hi mā̱ mā mā̍ higṃsīḥ ||
nama̍: śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍: śaṅka̱rāya̍ ca
mayaska̱rāya̍ ca̱ nama̍: śi̱vāya̍ ca śi̱vata̍rāya ca̱ ||
oṃ namo bhagavate̍ rudrā̱ya | aḥ oṃ |
pādayoḥ sthāne rudrāya namaḥ || 16 ||
[-apa upaspṛśya-]
// (tai.saṃ.1-3-3-5) ahiḥ, asi, budhniyaḥ, raudreṇa, anīkena, pāhi, mā, agne, pipṛhi, mā, mā, mā, hiṃsīḥ //
tvagasthigataiḥ sarvapāpaiḥ pramucyate | sarvabhūteṣvaparājito bhavati | tato yakṣa gandharva bhūta preta piśāca brahmarākṣasa yamadūta śākinī ḍākinī (hākinī śatru) sarva śvāpada taskarādyupadravādyupaghātāḥ sarve jvalantaṃ paśyantu |
[-kartasya vacanam-] māṃ rakṣantu ||
[-purohita vacanam-] yajamānagṃ rakṣantu ||
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.