Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mārkaṇḍēya uvāca |
naraṁ nr̥siṁhaṁ naranāthamacyutaṁ
pralambabāhuṁ kamalāyatēkṣaṇam |
kṣitīśvarairarcitapādapaṅkajaṁ
namāmi viṣṇuṁ puruṣaṁ purātanam || 1 ||
jagatpatiṁ kṣīrasamudramandiraṁ
taṁ śārṅgapāṇiṁ munivr̥ndavanditam |
śriyaḥ patiṁ śrīdharamīśamīśvaraṁ
namāmi gōvindamanantavarcasam || 2 ||
ajaṁ varēṇyaṁ janaduḥkhanāśanaṁ
guruṁ purāṇaṁ puruṣōttamaṁ prabhum |
sahasrasūryadyutimantamacyutaṁ
namāmi bhaktyā harimādyamādhavam || 3 ||
puraskr̥taṁ puṇyavatāṁ parāṁ gatiṁ
kṣitīśvaraṁ lōkapatiṁ prajāpatim |
paraṁ parāṇāmapi kāraṇaṁ hariṁ
namāmi lōkatrayakarmasākṣiṇam || 4 ||
bhōgē tvanantasya payōdadhau suraḥ
purā hi śētē bhagavānanādikr̥t |
kṣīrōdavīcīkaṇikāmbunōkṣitaṁ
taṁ śrīnivāsaṁ praṇatō:’smi kēśavam || 5 ||
yō nārasiṁhaṁ vapurāsthitō mahān
surō murārirmadhukaiṭabhāntakr̥t |
samastalōkārtiharaṁ hiraṇyakaṁ
namāmi viṣṇuṁ satataṁ namāmi tam || 6 ||
anantamavyaktamatīndriyaṁ vibhuṁ
svē svē hi rūpē svayamēva saṁsthitam |
yōgēśvarairēva sadā namaskr̥taṁ
namāmi bhaktyā satataṁ janārdanam || 7 ||
ānandamēkaṁ virajaṁ vidātmakaṁ
vr̥ndālayaṁ yōgibhirēva pūjitam |
aṇōraṇīyāṁsamavr̥ddhimakṣayaṁ
namāmi bhaktapriyamīśvaraṁ harim || 8 ||
iti śrīnarasiṁhapurāṇē mārkaṇḍēyacaritrē daśamō:’dhyāyē mārkaṇḍēyaprōkta śrīviṣṇu stavanam |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.