Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śēṣācalaṁ samāsādya kaśyapādyā maharṣayaḥ |
vēṅkaṭēśaṁ ramānāthaṁ śaraṇaṁ prāpurañjasā || 1 ||
kalisantārakaṁ mukhyaṁ stōtramētajjapēnnaraḥ |
saptarṣivākprasādēna viṣṇustasmai prasīdati || 2 ||
kaśyapa uvāca –
kādihrīmantavidyāyāḥ prāpyaiva paradēvatā |
kalau śrīvēṅkaṭēśākhyā tāmahaṁ śaraṇaṁ bhajē || 3 ||
atriruvāca –
akārādikṣakārāntavarṇairyaḥ pratipādyatē |
kalau sa vēṅkaṭēśākhyaḥ śaraṇaṁ mē ramāpatiḥ || 4 ||
bharadvāja uvāca –
bhagavān bhārgavīkāntō bhaktābhīpsitadāyakaḥ |
bhaktasya vēṅkaṭēśākhyō bharadvājasya mē gatiḥ || 5 ||
viśvāmitra uvāca –
virāḍviṣṇurvidhātā ca viśvavijñānavigrahaḥ |
viśvāmitrasya śaraṇaṁ vēṅkaṭēśō vibhuḥ sadā || 6 ||
gautama uvāca –
gaurgaurīśapriyō nityaṁ gōvindō gōpatirvibhuḥ |
śaraṇaṁ gautamasyāstu vēṅkaṭādriśirōmaṇiḥ || 7 ||
jamadagniruvāca –
jagatkartā jagadbhartā jagaddhartā jaganmayaḥ |
jamadagnēḥ prapannasya jīvēśō vēṅkaṭēśvaraḥ || 8 ||
vasiṣṭha uvāca –
vastuvijñānamātraṁ yannirviśēṣaṁ sukhaṁ ca sat |
tadbrahmaivāhamasmīti vēṅkaṭēśaṁ bhajē sadā || 9 ||
saptarṣiracitaṁ stōtraṁ sarvadā yaḥ paṭhēnnaraḥ |
sō:’bhayaṁ prāpnuyātsatyaṁ sarvatra vijayī bhavēt || 10 ||
iti saptarṣibhiḥ kr̥taṁ śrī vēṅkaṭēśvara śaraṇāgati stōtram |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.