Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvi krōḍamukhi tvadaṅghrikamaladvandvānuraktātmanē
mahyaṁ druhyati yō mahēśi manasā kāyēna vācā naraḥ |
tasyāśu tvadayōgraniṣṭhurahalāghātaprabhūtavyathā-
-paryasyanmanasō bhavantu vapuṣaḥ prāṇāḥ prayāṇōnmukhāḥ || 1 ||
dēvi tvatpadapadmabhaktivibhavaprakṣīṇaduṣkarmaṇi
prādurbhūtanr̥śaṁsabhāvamalināṁ vr̥ttiṁ vidhattē mayi |
yō dēhī bhuvanē tadīyahr̥dayānnirgatvarairlōhitaiḥ
sadyaḥ pūrayasē karābjacaṣakaṁ vāñchāphalairmāmapi || 2 ||
caṇḍōttuṇḍavidīrṇadaṁṣṭrahr̥dayaprōdbhinnaraktacchaṭā
hālāpānamadāṭ-ṭahāsaninadāṭōpapratāpōtkaṭam |
mātarmatparipanthināmapahr̥taiḥ prāṇaistvadaṅghridvayaṁ
dhyānōddāmaravairbhavōdayavaśātsantarpayāmi kṣaṇāt || 3 ||
śyāmāṁ tāmarasānanāṅghrinayanāṁ sōmārdhacūḍāṁ jaga-
-ttrāṇavyagrahalāyudhāgramusalāṁ santrāsamudrāvatīm |
yē tvāṁ raktakapālinīṁ haravarārōhē varāhānanāṁ
bhāvaiḥ sandadhatē kathaṁ kṣaṇamapi prāṇanti tēṣāṁ dviṣaḥ || 4 ||
viśvādhīśvaravallabhē vijayasē yā tvaṁ niyantryātmikā
bhūtāntā puruṣāyuṣāvadhikarī pākapradākarmaṇām |
tvāṁ yācē bhavatīṁ kimapyavitathaṁ yō madvirōdhījana-
-stasyāyurmama vāñchitāvadhibhavēnmātastavaivājñayā || 5 ||
mātaḥ samyagupāsituṁ jaḍamatistvāṁ naiva śaknōmyahaṁ
yadyapyanvitadaiśikāṅghrikamalānukrōśapātrasya mē |
jantuḥ kaścana cintayatyakuśalaṁ yastasya tadvaiśasaṁ
bhūyāddēvi virōdhinō mama ca tē śrēyaḥ padāsaṅginaḥ || 6 ||
vārāhī vyathamānamānasagalatsaukhyaṁ tadāśābaliṁ
sīdantaṁ yamapākr̥tādhyavasitaṁ prāptākhilōtpāditam |
krandadbandhujanaiḥ kalaṅkitatulaṁ kaṇṭhavraṇōdyatkr̥mi
paśyāmi pratipakṣamāśu patitaṁ bhrāntaṁ luṭhantaṁ muhuḥ || 7 ||
vārāhī tvamaśēṣajantuṣu punaḥ prāṇātmikā spandasē
śaktivyāptacarācarā khalu yatastvāmētadabhyarthayē |
tvatpādāmbujasaṅginō mama sakr̥tpāpaṁ cikīrṣanti yē
tēṣāṁ mā kuru śaṅkarapriyatamē dēhāntarāvasthitim || 8 ||
iti śrīvārāhīnigrahāṣṭakam |
See more śrī vārāhī stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.