Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sūryō:’ryamā bhagastvaṣṭā pūṣārkaḥ savitā raviḥ |
gabhastimānajaḥ kālō mr̥tyurdhātā prabhākaraḥ || 1 ||
pr̥thivyāpaśca tējaśca khaṁ vāyuśca parāyaṇaḥ |
sōmō br̥haspatiḥ śukrō budhō:’ṅgāraka ēva ca || 2 ||
indrō vivasvān dīptāṁśuḥ śuciḥ śauriḥ śanaiścaraḥ |
brahmā viṣṇuśca rudraśca skandō vaiśravaṇō yamaḥ || 3 ||
vaidyutō jāṭharaścāgniraindhanastējasāṁ patiḥ |
dharmadhvajō vēdakartā vēdāṅgō vēdavāhanaḥ || 4 ||
kr̥taṁ trētā dvāparaśca kaliḥ sarvāmarāśrayaḥ |
kalā kāṣṭhā muhūrtāśca pakṣā māsā r̥tustathā || 5 ||
saṁvatsarakarō:’śvatthaḥ kālacakrō vibhāvasuḥ |
puruṣaḥ śāśvatō yōgī vyaktāvyaktaḥ sanātanaḥ || 6 ||
lōkādhyakṣaḥ prajādhyakṣō viśvakarmā tamōnudaḥ |
varuṇaḥ sāgarō:’mśuśca jīmūtō jīvanō:’rihā || 7 ||
bhūtāśrayō bhūtapatiḥ sarvabhūtaniṣēvitaḥ |
maṇiḥ suvarṇō bhūtādiḥ kāmadaḥ sarvatōmukhaḥ || 8 ||
jayō viśālō varadaḥ śīghragaḥ prāṇadhāraṇaḥ |
dhanvantarirdhūmakēturādidēvō:’ditēḥ sutaḥ || 9 ||
dvādaśātmāravindākṣaḥ pitā mātā pitāmahaḥ |
svargadvāraṁ prajādvāraṁ mōkṣadvāraṁ triviṣṭapam || 10 ||
dēhakartā praśāntātmā viśvātmā viśvatōmukhaḥ |
carācarātmā sūkṣmātmā maitrēṇa vapuṣānvitaḥ || 11 ||
ētadvai kīrtanīyasya sūryasyaiva mahātmanaḥ |
nāmnāmaṣṭōttaraśataṁ prōktaṁ śakrēṇa dhīmatā || 12 ||
śakrācca nāradaḥ prāptō dhaumyaśca tadanantaram |
dhaumyādyudhiṣṭhiraḥ prāpya sarvān kāmānavāptavān || 13 ||
surapitr̥gaṇayakṣasēvitaṁ
hyasuraniśācarasiddhavanditam |
varakanakahutāśanaprabhaṁ
tvamapi manasyabhidhēhi bhāskaram || 14 ||
sūryōdayē yastu samāhitaḥ paṭhēt
sa putralābhaṁ dhanaratnasañcayān |
labhēta jātismaratāṁ sadā naraḥ
smr̥tiṁ ca mēdhāṁ ca sa vindatē pumān || 15 ||
imaṁ stavaṁ dēvavarasya yō naraḥ
prakīrtayēcchuddhamanāḥ samāhitaḥ |
sa mucyatē śōkadavāgnisāgarā-
-llabhēta kāmānmanasā yathēpsitān || 16 ||
iti śrīmanmahābhāratē āraṇyakaparvaṇi tr̥tīyō:’dhyāyē śrī sūryāṣṭōttaraśatanāma stōtram ||
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.