Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
gaṇēśaṁ namaskr̥tya gaurīkumāraṁ
gajāsyaṁ guhasyāgrajātaṁ gabhīram |
pralambōdaraṁ śūrpakarṇaṁ triṇētraṁ
pravakṣyē bhujaṅgaprayātaṁ guhasya || 1 ||
pr̥thakṣaṭkirīṭa sphuraddivyaratna-
-prabhākṣiptamārtāṇḍakōṭiprakāśam |
calatkuṇḍalōdyatsugaṇḍasthalāntaṁ
mahānarghahārōjjvalatkambukaṇṭham || 2 ||
śaratpūrṇacandraprabhācāruvaktraṁ
virājallalāṭaṁ kr̥pāpūrṇanētram |
lasadbhrūsunāsāpuṭaṁ vidrumōṣṭhaṁ
sudantāvaliṁ susmitaṁ prēmapūrṇam || 3 ||
dviṣaḍbāhudaṇḍāgradēdīpyamānaṁ
kvaṇatkaṅkaṇālaṅkr̥tōdārahastam |
lasanmudrikāratnarājatkarāgraṁ
kvaṇatkiṅkiṇīramyakāñcīkalāpam || 4 ||
viśālōdaraṁ visphuratpūrṇakukṣiṁ
kaṭau svarṇasūtraṁ taṭidvarṇagātram |
sulāvaṇyanābhīsarastīrarāja-
-tsuśaivālarōmāvalīrōcamānam || 5 ||
sukallōlavīcīvalīrōcamānaṁ
lasanmadhyasusnigdhavāsō vasānam |
sphuraccārudivyōrujaṅghāsugulphaṁ
vikasvatpadābjaṁ nakhēnduprabhāḍhyam || 6 ||
dviṣaṭpaṅkajākṣaṁ mahāśaktiyuktaṁ
trilōkapraśastaṁ suśikkē purastham |
prapannārtināśaṁ prasannaṁ phaṇīśaṁ
parabrahmarūpaṁ prakāśaṁ parēśam || 7 ||
kumāraṁ varēṇyaṁ śaraṇyaṁ supuṇyaṁ
sulāvaṇyapaṇyaṁ surēśānuvarṇyam |
lasatpūrṇakāruṇyalakṣmīśagaṇyaṁ
sukāruṇyamāryāgragaṇyaṁ namāmi || 8 ||
sphuradratnapīṭhōpari bhrājamānaṁ
hr̥dambhōjamadhyē mahāsannidhānam |
samāvr̥ttajānuprabhāśōbhamānaṁ
suraiḥ sēvyamānaṁ bhajē barhiyānam || 9 ||
jvalaccārucāmīkarādarśapūrṇaṁ
calaccāmaracchatracitradhvajāḍhyam |
suvarṇāmalāndōlikāmadhyasaṁsthaṁ
mahāhīndrarūpaṁ bhajē supratāpam || 10 ||
dhanurbāṇacakrābhayaṁ vajrakhēṭaṁ
triśūlāsipāśāṅkuśābhītiśaṅkham |
jvalatkukkuṭaṁ prōllasaddvādaśākṣaṁ
praśastāyudhaṁ ṣaṇmukhaṁ taṁ bhajē:’ham || 11 ||
sphuraccārugaṇḍaṁ dviṣaḍbāhudaṇḍaṁ
śritāmartyaṣaṇḍaṁ susampatkaraṇḍam |
dviṣadvaṁśakhaṇḍaṁ sadā dānaśauṇḍaṁ
bhavaprēmapiṇḍaṁ bhajē supracaṇḍam || 12 ||
sadā dīnapakṣaṁ suradviḍvipakṣaṁ
sumr̥ṣṭānnabhakṣyapradānaikadakṣam |
śritāmartyavr̥kṣaṁ mahādaityaśikṣaṁ
bahukṣīṇapakṣaṁ bhajē dvādaśākṣam || 13 ||
trimūrtisvarūpaṁ trayīsatkalāpaṁ
trilōkādhināthaṁ triṇētrātmajātam |
triśaktyā prayuktaṁ supuṇyapraśastaṁ
trikālajñamiṣṭārthadaṁ taṁ bhajē:’ham || 14 ||
virājadbhujaṅgaṁ viśālōttamāṅgaṁ
viśuddhātmasaṅgaṁ vivr̥ddhaprasaṅgam |
vicintyaṁ śubhāṅgaṁ vikr̥ttāsurāṅgaṁ
bhavavyādhibhaṅgaṁ bhajē kukkaliṅgam || 15 ||
guha skanda gāṅgēya gaurīsutēśa-
-priya krauñcabhittārakārē surēśa |
mayūrāsanāśēṣadōṣapraṇāśa
prasīda prasīda prabhō citprakāśa || 16 ||
lapan dēvasēnēśa bhūtēśa śēṣa-
-svarūpāgnibhūḥ kārtikēyānnadātaḥ |
yadētthaṁ smariṣyāmi bhaktyā bhavantaṁ
tadā mē ṣaḍāsya prasīda prasīda || 17 ||
bhujē śauryadhairyaṁ karē dānadharmaḥ
kaṭākṣē:’tiśāntiḥ ṣaḍāsyēṣu hāsyam |
hr̥dabjē dayā yasya taṁ dēvamanyaṁ
kumārānna jānē na jānē na jānē || 18 ||
mahīnirjarēśānmahānr̥tyatōṣāt
vihaṅgādhirūḍhādbilāntarvigūḍhāt |
mahēśātmajātānmahābhōgināthā-
-dguhāddaivamanyanna manyē na manyē || 19 ||
surōttuṅgaśr̥ṅgārasaṅgītapūrṇa-
-prasaṅgapriyāsaṅgasammōhanāṅga |
bhujaṅgēśa bhūtēśa bhr̥ṅgēśa tubhyaṁ
namaḥ kukkaliṅgāya tasmai namastē || 20 ||
namaḥ kālakaṇṭhaprarūḍhāya tasmai
namō nīlakaṇṭhādhirūḍhāya tasmai |
namaḥ prōllasaccārucūḍāya tasmai
namō divyarūpāya śāntāya tasmai || 21 ||
namastē namaḥ pārvatīnandanāya
sphuraccitrabarhīkr̥tasyandanāya |
namaścarcitāṅgōjjvalaccandanāya
pravicchēditaprāṇabhr̥dbandhanāya || 22 ||
namastē namastē jagatpāvanātta-
-svarūpāya tasmai jagajjīvanāya |
namastē namastē jagadvanditāya
hyarūpāya tasmai jaganmōhanāya || 23 ||
namastē namastē namaḥ krauñcabhēttrē
namastē namastē namō viśvakartrē |
namastē namastē namō viśvagōptrē
namastē namastē namō viśvahantrē || 24 ||
namastē namastē namō viśvabhartrē
namastē namastē namō viśvadhātrē |
namastē namastē namō viśvanētrē
namastē namastē namō viśvaśāstrē || 25 ||
namastē namaḥ śēṣarūpāya tubhyaṁ
namastē namō divyacāpāya tubhyam |
namastē namaḥ satpratāpāya tubhyaṁ
namastē namaḥ satkalāpāya tubhyam || 26 ||
namastē namaḥ satkirīṭāya tubhyaṁ
namastē namaḥ svarṇapīṭhāya tubhyam |
namastē namaḥ sallalāṭāya tubhyaṁ
namastē namō divyarūpāya tubhyam || 27 ||
namastē namō lōkarakṣāya tubhyaṁ
namastē namō dīnarakṣāya tubhyam |
namastē namō daityaśikṣāya tubhyaṁ
namastē namō dvādaśākṣāya tubhyam || 28 ||
bhujaṅgākr̥tē tvatpriyārthaṁ mayēdaṁ
bhujaṅgaprayātēna vr̥ttēna klaptam |
tava stōtramētatpavitraṁ supuṇyaṁ
parānandasandōhasaṁvardhanāya || 29 ||
tvadanyatparaṁ daivataṁ nābhijānē
prabhō pāhi sampūrṇadr̥ṣṭyānugr̥hya |
yathāśakti bhaktyā kr̥taṁ stōtramēkaṁ
vibhō mē:’parādhaṁ kṣamasvākhilēśa || 30 ||
idaṁ tārakārērguṇastōtrarājaṁ
paṭhantastrikālaṁ prapannā janā yē |
suputrāṣṭabhōgāniha tvēva bhuktvā
labhantē tadantē paraṁ svargabhōgam || 31 ||
iti śrī subrahmaṇya bhujaṅga prayāta stōtram |
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.