Sri Sharva Stuti (Krishna Arjuna Krutam) – śrī śarva stutiḥ (kr̥ṣṇārjuna kr̥tam)


kr̥ṣṇārjunāvūcatuḥ |
namō bhavāya śarvāya rudrāya varadāya ca |
paśūnāṁ patayē nityamugrāya ca kapardinē |
mahādēvāya bhīmāya tryambakāya ca śāntayē || 1 ||

īśānāya bhagaghnāya namō:’stvandhakaghātinē |
kumāraguravē tubhyaṁ nīlagrīvāya vēdhasē || 2 ||

pinākinē haviṣyāya satyāya vibhavē sadā |
vilōhitāya dhūmrāya vyādhāya naparājitē || 3 ||

nityaṁ nīlaśikhaṇḍāya śūlinē divyacakṣuṣē |
hōtrē pōtrē trinētrāya vyādhayē vasurētasē || 4 ||

acintyāyāmbikābhartrē sarvadēvastutāya ca |
vr̥ṣadhvajāya muṇḍāya jaṭinē brahmacāriṇē || 5 ||

tapyamānāya salilē brahmaṇyāyājitāya ca |
viśvātmanē viśvasr̥jē viśvamāvr̥tya tiṣṭhatē || 6 ||

namō namastē sēvyāya bhūtānāṁ prabhavē sadā |
brahmavaktrāya sarvāya śaṅkarāya śivāya ca || 7 ||

namō:’stu vācaspatayē prajānāṁ patayē namaḥ |
namō viśvasya patayē mahatāṁ patayē namaḥ || 8 ||

namaḥ sahasraśirasē sahasrabhujamanyavē |
sahasranētrapādāya namō:’saṅkhyēyakarmaṇē || 9 ||

namō hiraṇyavarṇāya hiraṇyakavacāya ca |
bhaktānukampinē nityaṁ siddhyatāṁ nō varaḥ prabhō || 10 ||

iti śrīmanmahābhāratē drōṇaparvaṇi arjunasvapnadarśanē aśītitamō:’dhyāyē śarva stutiḥ ||


See more śrī śiva stotras for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed