Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīśaṅkarācāryavaryaṁ
sarvalōkaikavandyaṁ bhajē dēśikēndram |
dharmapracārē:’tidakṣaṁ
yōgigōvindapādāptasanyāsadīkṣam |
durvādigarvāpanōdaṁ
padmapādādiśiṣyālisaṁsēvyapādam || 1 ||
śaṅkādridambhōlilīlaṁ
kiṅkarāśēṣaśiṣyāli santrāṇaśīlam |
bālārkanīkāśacēlaṁ
bōdhitāśēṣavēdānta gūḍhārthajālam || 2 ||
rudrākṣamālāvibhūṣaṁ
candramaulīśvarārādhanāvāptatōṣam |
vidrāvitāśēṣadōṣaṁ
bhadrapūgapradaṁ bhaktalōkasya nityam || 3 ||
pāpāṭavīcitrabhānuṁ
jñānadīpēna hārdaṁ tamō vārayantam |
dvaipāyanaprītibhājaṁ
sarvatāpāpahāmōghabōdhapradaṁ tam || 4 ||
rājādhirājābhipūjyaṁ
ramyaśr̥ṅgādrivāsaikalōlaṁ yatīḍyam |
rākēndusaṅkāśavaktraṁ
ratnagarbhēbhavaktrāṅghripūjānuraktam || 5 ||
śrībhāratītīrthagītaṁ
śaṅkarāryastavaṁ yaḥ paṭhēdbhaktiyuktaḥ |
sō:’vāpnuyātsarvamiṣṭaṁ
śaṅkarācāryavaryaprasādēna tūrṇam || 6 ||
iti śrīśrī bhāratītīrtha mahāsvāmi kr̥ta śrī śaṅkarācārya stavaḥ |
See more śrī guru stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.