Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīśāligrāmastōtramantrasya śrībhagavān r̥ṣiḥ śrīnārāyaṇō dēvatā anuṣṭup chandaḥ śrīśāligrāmastōtramantra japē viniyōgaḥ |
yudhiṣṭhira uvāca |
śrīdēvadēva dēvēśa dēvatārcanamuttamam |
tatsarvaṁ śrōtumicchāmi brūhi mē puruṣōttama || 1 ||
śrībhagavānuvāca |
gaṇḍakyāṁ cōttarē tīrē girirājasya dakṣiṇē |
daśayōjanavistīrṇā mahākṣētravasundharā || 2 ||
śāligrāmō bhavēddēvō dēvī dvārāvatī bhavēt |
ubhayōḥ saṅgamō yatra muktistatra na saṁśayaḥ || 3 ||
śāligrāmaśilā yatra yatra dvārāvatī śilā |
ubhayōḥ saṅgamō yatra muktistatra na saṁśayaḥ || 4 ||
ājanmakr̥tapāpānāṁ prāyaścittaṁ ya icchati |
śāligrāmaśilāvāri pāpahāri namō:’stu tē || 5 ||
akālamr̥tyuharaṇaṁ sarvavyādhivināśanam |
viṣṇōḥ pādōdakaṁ pītvā śirasā dhārayāmyaham || 6 ||
śaṅkhamadhyē sthitaṁ tōyaṁ bhrāmitaṁ kēśavōpari |
aṅgalagnaṁ manuṣyāṇāṁ brahmahatyādikaṁ dahēt || 7 ||
snānōdakaṁ pibēnnityaṁ cakrāṅkitaśilōdbhavam |
prakṣālya śuddhaṁ tattōyaṁ brahmahatyāṁ vyapōhati || 8 ||
agniṣṭōmasahasrāṇi vājapēyaśatāni ca |
samyak phalamavāpnōti viṣṇōrnaivēdyabhakṣaṇāt || 9 ||
naivēdyayuktāṁ tulasīṁ ca miśritāṁ
viśēṣataḥ pādajalēna viṣṇōḥ |
yō:’śnāti nityaṁ puratō murārēḥ
prāpnōti yajñāyutakōṭipuṇyam || 10 ||
khaṇḍitā sphuṭitā bhinnā vahnidagdhā tathaiva ca |
śāligrāmaśilā yatra tatra dōṣō na vidyatē || 11 ||
na mantraḥ pūjanaṁ naiva na tīrthaṁ na ca bhāvanā |
na stutirnōpacāraśca śāligrāmaśilārcanē || 12 ||
brahmahatyādikaṁ pāpaṁ manōvākkāyasambhavam |
śīghraṁ naśyati tatsarvaṁ śāligrāmaśilārcanāt || 13 ||
nānāvarṇamayaṁ caiva nānābhōgēna vēṣṭitam |
tathā varaprasādēna lakṣmīkāntaṁ vadāmyaham || 14 ||
nārāyaṇōdbhavō dēvaścakramadhyē ca karmaṇā |
tathā varaprasādēna lakṣmīkāntaṁ vadāmyaham || 15 ||
kr̥ṣṇē śilātalē yatra sūkṣmaṁ cakraṁ ca dr̥śyatē |
saubhāgyaṁ santatiṁ dhattē sarvasaukhyaṁ dadāti ca || 16 ||
vāsudēvasya cihnāni dr̥ṣṭvā pāpaiḥ pramucyatē |
śrīdharaḥ sūkarē vāmē haridvarṇastu dr̥śyatē || 17 ||
varāharūpiṇaṁ dēvaṁ kūrmāṅgairapi cihnitam |
gōpadaṁ tatra dr̥śyēta vārāhaṁ vāmanaṁ tathā || 18 ||
pītavarṇaṁ tu dēvānāṁ raktavarṇaṁ bhayāvaham |
nārasiṁhō:’bhavaddēvō mōkṣadaṁ ca prakīrtitam || 19 ||
śaṅkhacakragadākūrmāḥ śaṅkhō yatra pradr̥śyatē |
śaṅkhavarṇasya dēvānāṁ vāmē dēvasya lakṣaṇam || 20 ||
dāmōdaraṁ tathā sthūlaṁ madhyē cakraṁ pratiṣṭhitam |
pūrṇadvārēṇa saṅkīrṇā pītarēkhā ca dr̥śyatē || 21 ||
chatrākārē bhavēdrājyaṁ vartulē ca mahāśriyaḥ |
kapaṭē ca mahāduḥkhaṁ śūlāgrē tu raṇaṁ dhruvam || 22 ||
lalāṭē śēṣabhōgastu śirōpari sukāñcanam |
cakrakāñcanavarṇānāṁ vāmadēvasya lakṣaṇam || 23 ||
vāmapārśvē ca vai cakrē kr̥ṣṇavarṇastu piṅgalam |
lakṣmīnr̥siṁhadēvānāṁ pr̥thagvarṇastu dr̥śyatē || 24 ||
lambōṣṭhē ca daridraṁ syātpiṅgalē hānirēva ca |
lagnacakrē bhavēdvyādhirvidārē maraṇaṁ dhruvam || 25 ||
pādōdakaṁ ca nirmālyaṁ mastakē dhārayētsadā |
viṣṇōrdr̥ṣṭaṁ bhakṣitavyaṁ tulasīdalamiśritam || 26 ||
kalpakōṭisahasrāṇi vaikuṇṭhē vasatē sadā |
śāligrāmaśilābindurhatyākōṭivināśanaḥ || 27 ||
tasmātsampūjayēddhyātvā pūjitaṁ cāpi sarvadā |
śāligrāmaśilāstōtraṁ yaḥ paṭhēcca dvijōttamaḥ || 28 ||
sa gacchētparamaṁ sthānaṁ yatra lōkēśvarō hariḥ |
sarvapāpavinirmuktō viṣṇulōkaṁ sa gacchati || 29 ||
daśāvatārō dēvānāṁ pr̥thagvarṇastu dr̥śyatē |
īpsitaṁ labhatē rājyaṁ viṣṇupūjāmanukramāt || 30 ||
kōṭyō hi brahmahatyānāmagamyāgamyakōṭayaḥ |
tāḥ sarvā nāśamāyānti viṣṇōrnaivēdyabhakṣaṇāt || 31 ||
viṣṇōḥ pādōdakaṁ pītvā kōṭijanmāghanāśanam |
tasmādaṣṭaguṇaṁ pāpaṁ bhūmau bindunipātanāt || 32 ||
iti śrībhaviṣyōttarapurāṇē gaṇḍakīśilāmāhātmyē śrīkr̥ṣṇayudhiṣṭhirasaṁvādē śāligrāma stōtram |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.