Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nārāyaṇāya śuddhāya śāśvatāya dhruvāya ca |
bhūtabhavyabhavēśāya śivāya śivamūrtayē || 1 ||
śivayōnēḥ śivādyāyi śivapūjyatamāya ca |
ghōrarūpāya mahatē yugāntakaraṇāya ca || 2 ||
viśvāya viśvadēvāya viśvēśāya mahātmanē |
sahasrōdarapādāya sahasranayanāya ca || 3 ||
sahasrabāhavē caiva sahasravadanāya ca |
śuciśravāya mahatē r̥tusaṁvatsarāya ca || 4 ||
r̥gyajuḥsāmavaktrāya atharvaśirasē namaḥ |
hr̥ṣīkēśāya kr̥ṣṇāya druhiṇōrukramāya ca || 5 ||
br̥hadvēgāya tārkṣyāya varāhāyaikaśr̥ṅgiṇē |
śipiviṣṭāya satyāya harayē:’tha śikhaṇḍinē || 6 ||
hutāśāyōrdhvavaktrāya raudrānīkāya sādhavē |
sindhavē sindhuvarṣaghnē dēvānāṁ sindhavē namaḥ || 7 ||
garutmatē trinētrāya sudharmāya vr̥ṣākr̥tē |
samrāḍugrē saṅkr̥tayē virajē sambhavē bhavē || 8 ||
vr̥ṣāya vr̥ṣarūpāya vibhavē bhūrbhuvāya ca |
dīptasr̥ṣṭāya yajñāya sthirāya sthavirāya ca || 9 ||
acyutāya tuṣārāya vīrāya ca samāya ca |
jiṣṇavē puruhūtāya vasiṣṭhāya varāya ca || 10 ||
satyēśāya surēśāya harayē:’tha śikhaṇḍinē |
barhiṣāya varēṇyāya vasavē viśvavēdhasē || 11 ||
kirīṭinē sukēśāya vāsudēvāya śuṣmiṇē |
br̥hadukthyasuṣēṇāya yugmē dundubhayē tathā || 12 ||
bhayēsakhāya vibhavē bharadvājābhayāya ca |
bhāskarāya ca candrāya padmanābhāya bhūriṇē || 13 ||
punarvasubhr̥tatvāya jīvaprabhaviṣāya ca |
vaṣaṭkārāya svāhāya svadhāya nidhanāya ca || 14 ||
r̥cē ca yajuṣē sāmnē trailōkyapatayē namaḥ |
śrīpadmāyātmasadr̥śē dharaṇīdhāraṇē parē || 15 ||
saumyāsaumyasvarūpāya saumyē sumanasē namaḥ |
viśvāya ca suviśvāya viśvarūpadharāya ca || 16 ||
kēśavāya sukēśāya raśmikēśāya bhūriṇē |
hiraṇyagarbhāya namaḥ saumyāya vr̥ṣarūpiṇē || 17 ||
nārāyaṇāgryavapuṣē puruhūtāya vajriṇē |
varmiṇē vr̥ṣasēnāya dharmasēnāya rōdhasē || 18 ||
munayē jvaramuktāyi jvarādhipatayē namaḥ |
anētrāya trinētrāya piṅgalāya viḍūrmiṇē || 19 ||
tapōbrahmanidhānāya yugaparyāyiṇē namaḥ |
śaraṇāya śaraṇyāya śaktēṣṭaśaraṇāya ca || 20 ||
namaḥ sarvabhavēśāya bhūtabhavyabhavāya ca |
pāhi māṁ dēvadēvēśa kō:’pyajō:’si sanātanaḥ || 21 ||
ēvaṁ gatō:’smi śaraṇaṁ śaraṇyaṁ brahmayōninām |
stavyaṁ stavaṁ stutavatastattamō mē praṇaśyata || 23 ||
iti śrīmanmahābhāratē anuśāsanaparvaṇi nārāyaṇastōtram sampūrṇam |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.