Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
brahmōvāca |
bhavānakṣaramavyaktamacintyaṁ guhyamuttamam |
kūṭasthamakr̥taṁ kartr̥ sanātanamanāmayam || 1 ||
sāṅkhyayōgē ca yā buddhistattvārthapariniṣṭhitā |
tāṁ bhavān vēdavidyātmā puruṣaḥ śāśvatō dhruvaḥ || 2 ||
tvaṁ vyaktaśca tathā:’vyaktastvattaḥ sarvamidaṁ jagat |
bhavanmayā vayaṁ dēva bhavānātmā bhavān prabhuḥ || 3 ||
caturvibhaktamūrtistvaṁ sarvalōkavibhurguruḥ |
caturyugasahasrēṇa sarvalōkāntakāntakaḥ || 4 ||
pratiṣṭhā sarvabhūtānāmanantabalapauruṣaḥ |
kapilaprabhr̥tīnāṁ ca yatīnāṁ paramā gatiḥ || 5 ||
anādimadhyanidhanaḥ sarvātmā puruṣōttamaḥ |
sraṣṭā tvaṁ tvaṁ ca saṁhartā tvamēkō lōkabhāvanaḥ || 6 ||
bhavān brahmā ca rudraśca mahēndrō varuṇō yamaḥ |
bhavān kartā vikartā ca lōkānāṁ prabhuravyayaḥ || 7 ||
parāṁ ca siddhiṁ paramaṁ ca dēvaṁ
paraṁ ca mantraṁ paramaṁ manaśca |
paraṁ ca dharmaṁ paramaṁ yaśaśca
tvāmāhuragryaṁ puruṣaṁ purāṇam || 8 ||
paraṁ ca satyaṁ paramaṁ haviśca
paraṁ pavitraṁ paramaṁ ca mārgam |
paraṁ ca hōtraṁ paramaṁ ca yajñaṁ
tvāmāhuragryaṁ puruṣaṁ purāṇam || 9 ||
paraṁ śarīraṁ paramaṁ ca dhāma
paraṁ ca yōgaṁ paramāṁ ca vāṇīm |
paraṁ rahasyaṁ paramāṁ gatiṁ ca
tvāmāhuragryaṁ puruṣaṁ purāṇam || 10 ||
paraṁ parasyāpi paraṁ ca yatparaṁ
paraṁ parasyāpi paraṁ ca dēvam |
paraṁ parasyāpi paraṁ prabhuṁ ca
tvāmāhuragryaṁ puruṣaṁ purāṇam || 11 ||
paraṁ parasyāpi paraṁ pradhānaṁ
paraṁ parasyāpi paraṁ ca tattvam |
paraṁ parasyāpi paraṁ ca dhātā
tvāmāhuragryaṁ puruṣaṁ purāṇam || 12 ||
paraṁ parasyāpi paraṁ rahasyaṁ
paraṁ parasyāpi paraṁ paraṁ yat |
paraṁ parasyāpi paraṁ tapō yat
tvāmāhuragryaṁ puruṣaṁ purāṇam || 13 ||
paraṁ parasyāpi paraṁ parāyaṇaṁ
paraṁ ca guhyaṁ ca paraṁ ca dhāma |
paraṁ ca yōgaṁ paramaṁ prabhutvaṁ
tvāmāhuragryaṁ puruṣaṁ purāṇam || 14 ||
iti śrīharivaṁśē bhaviṣyaparvaṇi saptacatvāriṁśō:’dhyāyē brahma kr̥ta śrī narasiṁha stōtram |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.