Sri Maha Sastha Anugraha Kavacham – śrī mahāśāstā anugraha kavacam


śrīdēvyuvāca |
bhagavan dēvadēvēśa sarvajña tripurāntaka |
prāptē kaliyugē ghōrē mahābhūtaiḥ samāvr̥tē || 1 ||

mahāvyādhi mahāvyāla ghōrarājaiḥ samāvr̥tē |
duḥsvapnaśōkasantāpaiḥ durvinītaiḥ samāvr̥tē || 2 ||

svadharmaviratēmārgē pravr̥ttē hr̥di sarvadā |
tēṣāṁ siddhiṁ ca muktiṁ ca tvaṁ mē brūhi vr̥ṣadhvaja || 3 ||

īśvara uvāca |
śr̥ṇu dēvi mahābhāgē sarvakalyāṇakāraṇē |
mahāśāstuśca dēvēśi kavacaṁ puṇyavardhanam || 4 ||

agnistambha jalastambha sēnāstambha vidhāyakam |
mahābhūtapraśamanaṁ mahāvyādhinivāraṇam || 5 ||

mahājñānapradaṁ puṇyaṁ viśēṣāt kalitāpaham |
sarvarakṣākaraṁ divyamāyurārōgyavardhanam || 6 ||

kimatō bahunōktēna yaṁ yaṁ kāmayatē dvijaḥ |
taṁ tamāpnōtyasandēhō mahāśāstuḥ prasādataḥ || 7 ||

kavacasya r̥ṣirbrahmā gāyatrīśchanda ucyatē |
dēvatā śrīmahāśāstā dēvō hariharātmajaḥ || 8 ||

ṣaḍaṅgamācarēdbhaktyā mātrayā jātiyuktayā |
dhyānamasya pravakṣyāmi śr̥ṇuṣvāvahitā priyē || 9 ||

asya śrīmahāśāstuḥ kavacastōtra mahāmantrasya brahmā r̥ṣiḥ, gāyatrī chandaḥ, mahāśāstā dēvatā, hrāṁ bījaṁ, hrīṁ śaktiḥ, hrūṁ kīlakaṁ, śrīmahāśāstuḥ prasāda siddhyarthē japē viniyōgaḥ ||

hrāmityādi ṣaḍaṅganyāsaḥ ||

atha dhyānam |
tējōmaṇḍalamadhyagaṁ trinayanaṁ divyāmbarālaṅkr̥taṁ
dēvaṁ puṣpaśarēkṣukārmukalasanmāṇikyapātrā:’bhayam |
bibhrāṇaṁ karapaṅkajē madagajaskandhādhirūḍhaṁ vibhuṁ
śāstāraṁ śaraṇaṁ vrajāmi satataṁ trailōkyasammōhanam ||

atha kavacam |
mahāśāstā śiraḥ pātu phālaṁ hariharātmajaḥ |
kāmarūpī dr̥śau pātu sarvajñō mē śrutī sadā || 1 ||

ghrāṇaṁ pātu kr̥pādhyakṣō mukhaṁ gaurīpriyaḥ sadā |
vēdādhyāyī ca mē jihvāṁ pātu mē cibukaṁ guruḥ || 2 ||

kaṇṭhaṁ pātu viśuddhātmā skandhau pātu surārcitaḥ |
bāhū pātu virūpākṣaḥ karau tu kamalāpriyaḥ || 3 ||

bhūtādhipō mē hr̥dayaṁ madhyaṁ pātu mahābalaḥ |
nābhiṁ pātu mahāvīraḥ kamalākṣō:’vatātkaṭim || 4 ||

apānaṁ pātu viśvātmā guhyaṁ guhyārthavittamaḥ |
ūrū pātu gajārūḍhō vajradhārī ca jānunī || 5 ||

jaṅghē pātvaṅkuśadharaḥ pādau pātu mahāmatiḥ |
sarvāṅgaṁ pātu mē nityaṁ mahāmāyāviśāradaḥ || 6 ||

itīdaṁ kavacaṁ puṇyaṁ sarvāghaughanikr̥ntanam |
mahāvyādhipraśamanaṁ mahāpātakanāśanam || 7 ||

jñānavairāgyadaṁ divyamaṇimādivibhūṣitam |
āyurārōgyajananaṁ mahāvaśyakaraṁ param || 8 ||

yaṁ yaṁ kāmayatē kāmaṁ taṁ taṁ prāpnōtyasaṁśayaḥ |
trisandhyaṁ yaḥ paṭhēdvidvān sa yāti paramāṁ gatim || 9 ||

iti śrī mahāśāstā anugraha kavacam |


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed