Bhadragiri Pati Sri Rama Mangalasasanam – bhadrāgiripati śrī rāmacaṁdra maṁgaḷāśāsanaṁ


maṁgaḷaṁ kauśalēṁdrāya mahanīyaguṇātmanē |
cakravarti tanūjāya sārvabhaumāya maṁgaḷam || 1 ||

vēdavēdāṁtavēdyāya mēghaśyāmalamūrtayē |
puṁsāṁ mōhanarūpāya puṇyaślōkāya maṁgaḷam || 2 ||

viśvāmitrāṁtaraṁgāya mithilānagarīpatēḥ |
bhāgyānāṁ paripākāya bhavyarūpāya maṁgaḷam || 3 ||

pitr̥bhaktāya satataṁ bhrātr̥bhi ssaha sītayā |
vaṁditākhilalōkāya rāmabhadrāya maṁgaḷam || 4 ||

tyaktasākētavāsāya citrakūṭavihāriṇē |
sēvyāya sarvayamināṁ dhīrōdārāya maṁgaḷam || 5 ||

saumitriṇā ca jānakyā cāpabāṇasidhāriṇē |
saṁsēvyāya sadā bhaktyā svāminē mama maṁgaḷam || 6 ||

daṁḍakārāṇyavāsāya khaṁḍitāmaraśatravē |
gr̥dhrarājāya bhaktāya muktidāyāstu maṁgaḷam || 7 ||

sādaraṁ śabarīdatta phalamūlābhilāṣiṇē |
saulabhyaparipūrṇāya satvōdriktāya maṁgaḷam || 8 ||

hanumatsamavētāya harīśābhīṣṭadāyinē |
vālipramathanāyāstu mahādhīrāya maṁgaḷam || 9 ||

śrīmatē raghuvīrāya sētūllaṁghitasiṁdhavē |
jitarākṣasarājāya raṇadhīrāya maṁgaḷam || 10 ||

vibhīṣaṇakr̥tē prītyā laṁkābhīṣṭapradāyinē |
sarvalōkaśaraṇyāya śrīrāghavāya maṁgaḷam || 11 ||

āsādya nagarīṁ divyā mabhiṣiktāya sītayā |
rājādhirājarājāya rāmabhadrāya maṁgaḷam || 12 ||

bhadrācalanivāsāya bhadrāya paramātmanē |
jānakīprāṇanāthāya rāmacaṁdrāya maṁgaḷam || 13 ||

śrīsaumyajāmātr̥munēḥ kr̥payāsmānupēyuṣē |
mahatēmamanāthāya raghunāthāya maṁgaḷam || 14 ||

maṁgalāśāsanaparai rmadācāryapurōgamaiḥ |
sarvaiśca pūrvai rācāryai ssatkr̥tāyāstu maṁgaḷam || 15 ||

ramyajāmātr̥muninā maṁgaḷāśāsanaṁ kr̥tam |
trailōkyādhipatiśśrīmān karōtu maṁgaḷaṁ sadā || 16 ||

kāyēna vācā manasēṁdriyai rvā buddhyātmanā vā prakr̥tī ssvabhāvāt |
karōmi yadyat sakalaṁ parasmai nārāyaṇāyēti samarpayāmi || 17 ||

iti śrīvaravaramunisvāmikr̥ta śrī bhadrādrirāma maṁgaḷāśāsanaṁ saṁpūrṇam ||


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed