Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yōgaṁ yōgavidāṁ vidhūtavividhavyāsaṅgaśuddhāśaya
prādurbhūtasudhārasaprasr̥maradhyānāspadādhyāsinām |
ānandaplavamānabōdhamadhurāmōdacchaṭāmēduraṁ
taṁ bhūmānamupāsmahē pariṇataṁ dantāvalāsyātmanā || 1 ||
tāraśrīparaśaktikāmavasudhārūpānugaṁ yaṁ vidu-
-stasmai stātpraṇatirgaṇādhipatayē yō rāgiṇābhyarthyatē |
āmantrya prathamaṁ varēti varadētyārtēna sarvaṁ janaṁ
svāminmē vaśamānayēti satataṁ svāhādibhiḥ pūjitaḥ || 2 ||
kallōlāñcalacumbitāmbudatatāvikṣudravāmbhōnidhau
dvīpē ratnamayē suradrumavanāmōdaikamēdasvini |
mūlē kalpatarōrmahāmaṇimayē pīṭhē:’kṣarāmbhōruhē
ṣaṭkōṇākalitatrikōṇaracanāsatkarṇikē:’muṁ bhajē || 3 ||
cakraprāsarasālakārmukagadāsadbījapūradvija-
-vrīhyagrōtpalapāśapaṅkajakaraṁ śuṇḍāgrajāgradghaṭam |
āśliṣṭaṁ priyayā sarōjakarayā ratnasphuradbhūṣayā
māṇikyapratimaṁ mahāgaṇapatiṁ viśvēśamāśāsmahē || 4 ||
dānāmbhaḥparimēduraprasr̥maravyālambirōlambabhr̥-
-tsindūrāruṇagaṇḍamaṇḍalayugavyājātpraśastidvayam |
trailōkyēṣṭavidhānavarṇasubhagaṁ yaḥ padmarāgōpamaṁ
dhattē sa śriyamātanōtu satataṁ dēvō gaṇānāṁ patiḥ || 5 ||
bhrāmyanmandaraghūrṇanāparavaśakṣīrābdhivīcicchaṭā
sacchāyāścalacāmaravyatikaraśrīgarvasarvaṅkaṣāḥ |
dikkāntāghanasāracandanarasāsārāḥ śrayantāṁ manaḥ
svacchandaprasarapraliptaviyatō hērambadantatviṣaḥ || 6 ||
muktājālakarambitapravikasanmāṇikyapuñjacchaṭā
kāntāḥ kambukadambacumbitavanābhōgapravālōpamāḥ |
jyōtsnāpūrataraṅgamantharataratsandhyāvayasyāściraṁ
hērambasya jayanti dantakiraṇākīrṇāḥ śarīratviṣaḥ || 7 ||
śuṇḍāgrākalitēna hēmakalaśēnāvarjitēna kṣara-
-nnānāratnacayēna sādhakajanānsambhāvayankōṭiśaḥ |
dānāmōdavinōdalubdhamadhupaprōtsāraṇāvirbhava-
-tkarṇāndōlanakhēlanō vijayatē dēvō gaṇagrāmaṇīḥ || 8 ||
hērambaṁ praṇamāmi yasya purataḥ śāṇḍilyamūlē śriyā
bibhratyāmburuhē samaṁ madhuripustē śaṅkhacakrē vahan |
nyagrōdhasya talē sahādrisutayā śambhustayā dakṣiṇē
bibhrāṇaḥ paraśuṁ triśūlamitayā dēvyā dharaṇyā saha || 9 ||
paścātpippalamāśritō ratipatirdēvasya ratyōtpalē
bibhratyā samamaikṣavaṁ dhanuriṣūnpauṣpānvahanpañca ca |
vāmē cakragadādharaḥ sa bhagavānkrōḍaḥ priyāṅgōstalē
hastōdyacchukaśālimañjarikayā dēvyā dharaṇyā saha || 10 ||
ṣaṭkōṇāśriṣu ṣaṭsu ṣaḍgajamukhāḥ pāśāṅkuśābhīvarā-
-nbibhrāṇāḥ pramadāsakhāḥ pr̥thumahāśōṇāśmapuñjatviṣaḥ |
āmōdaḥ purataḥ pramōdasumukhau taṁ cābhitō durmukhaḥ
paścātpārśvagatō:’sya vighna iti yō yō vighnakartēti ca || 11 ||
āmōdādigaṇēśvarapriyatamāstatraiva nityaṁ sthitāḥ
kāntāślēṣarasajñamantharadr̥śaḥ siddhiḥ samr̥ddhistataḥ |
kāntiryā madanāvatītyapi tathā kalpēṣu yā gīyatē
sānyā yāpi madadravā tadaparā drāviṇyamūḥ pūjitāḥ || 12 ||
āśliṣṭau vasudhētyathō vasumatī tābhyāṁ sitālōhitau
varṣantau vasupārśvayōrvilasatastau śaṅkhapadmau nidhī |
aṅgānyanvatha mātaraśca paritaḥ śakrādayō:’bjāśrayā-
-stadbāhyēḥ kuliśādayaḥ paripatatkālānalajyōtiṣaḥ || 13 ||
itthaṁ viṣṇuśivāditattvatanavē śrīvakratuṇḍāya huṁ-
-kārākṣiptasamastadaitya pr̥tanāvrātāya dīptatviṣē |
ānandaikarasāvabōdhalaharī vidhvastasarvōrmayē
sarvatra prathamānamugdhamahasē tasmai parasmai namaḥ || 14 ||
sēvā hēvākidēvāsuranaranikarasphārakōṭīrakōṭī
kāṭivyāṭīkamānadyumaṇisamamaṇiśrēṇibhāvēṇikānām |
rājannīrājanaśrīsukhacaraṇanakhadyōtavidyōtamānaḥ
śrēyaḥ sthēyaḥ sa dēyānmama vimaladr̥śō bandhuraṁ sindhurāsyaḥ || 15 ||
ētēna prakaṭarahasyamantramālā-
-garbhēṇa sphuṭatarasaṁvidā stavēna |
yaḥ stauti pracurataraṁ mahāgaṇēśaṁ
tasyēyaṁ bhavati vaśaṁvadā trilōkī || 16 ||
iti śrīmatparamahaṁsa parivrājakācāryavarya śrīrāghavacaitanya viracitaṁ mahāgaṇapati stōtram |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.