Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīmahāgaṇapati mahāmantrasya gaṇaka r̥ṣiḥ nicr̥dgāyatrī chandaḥ mahāgaṇapatirdēvatā ōṁ gaṁ bījaṁ svāhā śaktiḥ glauṁ kīlakaṁ mahāgaṇapatiprītyarthē japē viniyōgaḥ |
karanyāsaḥ –
ōṁ gāṁ aṅguṣṭhābhyāṁ namaḥ |
śrīṁ gīṁ tarjanībhyāṁ namaḥ |
hrīṁ gūṁ madhyamābhyāṁ namaḥ |
klīṁ gaiṁ anāmikābhyāṁ namaḥ |
glauṁ gauṁ kaniṣṭhikābhyāṁ namaḥ |
gaṁ gaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
ōṁ gāṁ hr̥dayāya namaḥ |
śrīṁ gīṁ śirasē svāhā |
hrīṁ gūṁ śikhāyai vaṣaṭ |
klīṁ gaiṁ kavacāya hum |
glauṁ gauṁ nētratrayāya vauṣaṭ |
gaṁ gaḥ astrāya phaṭ |
bhūrbhuvassuvarōṁ iti digbandhaḥ |
dhyānam –
bījāpūragadēkṣukārmukarujācakrābjapāśōtpala-
-vrīhyagrasvaviṣāṇaratnakalaśaprōdyatkarāmbhōruhaḥ |
dhyēyō vallabhayā sapadmakarayā:’:’śliṣṭō jvaladbhūṣayā
viśvōtpattivipattisaṁsthitikarō vighnēśa iṣṭārthadaḥ ||
lamityādi pañcapūjā –
laṁ pr̥thivyātmakaṁ gandhaṁ samarpayāmi |
haṁ ākāśātmakaṁ puṣpaṁ samarpayāmi |
yaṁ vāyvātmakaṁ dhūpamāghrāpayāmi |
raṁ agnyātmakaṁ dīpaṁ darśayāmi |
vaṁ amr̥tātmakaṁ amr̥tōpahāraṁ nivēdayāmi |
mūlamantraḥ –
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
hr̥dayādinyāsaḥ –
ōṁ gāṁ hr̥dayāya namaḥ |
śrīṁ gīṁ śirasē svāhā |
hrīṁ gūṁ śikhāyai vaṣaṭ |
klīṁ gaiṁ kavacāya hum |
glauṁ gauṁ nētratrayāya vauṣaṭ |
gaṁ gaḥ astrāya phaṭ |
bhūrbhuvassuvarōṁ iti digvimōkaḥ |
dhyānam –
bījāpūragadēkṣukārmukarujācakrābjapāśōtpala-
-vrīhyagrasvaviṣāṇaratnakalaśaprōdyatkarāmbhōruhaḥ |
dhyēyō vallabhayā sapadmakarayā:’:’śliṣṭō jvaladbhūṣayā
viśvōtpattivipattisaṁsthitikarō vighnēśa iṣṭārthadaḥ ||
lamityādi pañcapūjā –
laṁ pr̥thivyātmakaṁ gandhaṁ samarpayāmi |
haṁ ākāśātmakaṁ puṣpaṁ samarpayāmi |
yaṁ vāyvātmakaṁ dhūpamāghrāpayāmi |
raṁ agnyātmakaṁ dīpaṁ darśayāmi |
vaṁ amr̥tātmakaṁ amr̥tōpahāraṁ nivēdayāmi |
samarpaṇaṁ –
guhyātiguhyagōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthirā ||
ōṁ śāntiḥ śāntiḥ śāntiḥ |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.