Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ śrī kr̥ṣṇāya namaḥ |
ōṁ kamalānāthāya namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ vasudēvātmajāya namaḥ |
ōṁ puṇyāya namaḥ |
ōṁ līlāmānuṣavigrahāya namaḥ |
ōṁ śrīvatsakaustubhadharāya namaḥ |
ōṁ yaśōdāvatsalāya namaḥ | 9
ōṁ harayē namaḥ |
ōṁ caturbhujāttacakrāsigadāśaṅkhādyāyudhāya namaḥ |
ōṁ dēvakīnandanāya namaḥ |
ōṁ śrīśāya namaḥ |
ōṁ nandagōpapriyātmajāya namaḥ |
ōṁ yamunāvēgasaṁhāriṇē namaḥ |
ōṁ balabhadrapriyānujāya namaḥ |
ōṁ pūtanājīvitaharāya namaḥ |
ōṁ śakaṭāsurabhañjanāya namaḥ | 18
ōṁ nandavrajajanānandinē namaḥ |
ōṁ saccidānandavigrahāya namaḥ |
ōṁ navanītaviliptāṅgāya namaḥ |
ōṁ navanītanaṭāya namaḥ |
ōṁ anaghāya namaḥ |
ōṁ navanītanavāhāriṇē namaḥ |
ōṁ mucukundaprasādakāya namaḥ |
ōṁ ṣōḍaśastrīsahasrēśāya namaḥ |
ōṁ tribhaṅginē namaḥ | 27
ōṁ madhurākr̥tayē namaḥ |
ōṁ śukavāgamr̥tābdhīndavē namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ yōgināmpatayē namaḥ |
ōṁ vatsavāṭacarāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ dhēnukāsurabhañjanāya namaḥ |
ōṁ tr̥ṇīkr̥tatr̥ṇāvartāya namaḥ |
ōṁ yamalārjunabhañjanāya namaḥ | 36
ōṁ uttālatālabhētrē namaḥ |
ōṁ gōpagōpīśvarāya namaḥ |
ōṁ yōginē namaḥ |
ōṁ kōṭisūryasamaprabhāya namaḥ |
ōṁ ilāpatayē namaḥ |
ōṁ parañjyōtiṣē namaḥ |
ōṁ yādavēndrāya namaḥ |
ōṁ yadūdvahāya namaḥ |
ōṁ vanamālinē namaḥ | 45
ōṁ pītavāsinē namaḥ |
ōṁ pārijātāpahārakāya namaḥ |
ōṁ gōvardhanācalōddhartrē namaḥ |
ōṁ gōpālāya namaḥ |
ōṁ sarvapālakāya namaḥ |
ōṁ ajāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ kāmajanakāya namaḥ |
ōṁ kañjalōcanāya namaḥ | 54
ōṁ madhughnē namaḥ |
ōṁ madhurānāthāya namaḥ |
ōṁ dvārakānāyakāya namaḥ |
ōṁ balinē namaḥ |
ōṁ br̥ndāvanāntasañcāriṇē namaḥ |
ōṁ tulasīdāmabhūṣaṇāya namaḥ |
ōṁ syamantakamaṇihartrē namaḥ |
ōṁ naranārāyaṇātmakāya namaḥ |
ōṁ kubjākr̥ṣṇāmbaradharāya namaḥ | 63
ōṁ māyinē namaḥ |
ōṁ paramapūruṣāya namaḥ |
ōṁ muṣṭikāsuracāṇūramallayuddhaviśāradāya namaḥ |
ōṁ saṁsāravairiṇē namaḥ |
ōṁ kaṁsārayē namaḥ |
ōṁ murārayē namaḥ |
ōṁ narakāntakāya namaḥ |
ōṁ anādibrahmacāriṇē namaḥ |
ōṁ kr̥ṣṇāvyasanakarṣakāya namaḥ | 72
ōṁ śiśupālaśiracchētrē namaḥ |
ōṁ duryōdhanakulāntakāya namaḥ |
ōṁ vidurākrūravaradāya namaḥ |
ōṁ viśvarūpapradarśakāya namaḥ |
ōṁ satyavācē namaḥ |
ōṁ satyasaṅkalpāya namaḥ |
ōṁ satyabhāmāratāya namaḥ |
ōṁ jayinē namaḥ |
ōṁ subhadrāpūrvajāya namaḥ | 81
ōṁ jiṣṇavē namaḥ |
ōṁ bhīṣmamuktipradāyakāya namaḥ |
ōṁ jagadguruvē namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ vēṇunādaviśāradāya namaḥ |
ōṁ vr̥ṣabhāsuravidhvaṁsinē namaḥ |
ōṁ bāṇāsurakarāntakāya namaḥ |
ōṁ yudhiṣṭirapratiṣṭhātrē namaḥ |
ōṁ barhibarhāvataṁsakāya namaḥ | 90
ōṁ pārthasārathayē namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ gītāmr̥tamahōdadhyē namaḥ |
ōṁ kālīyaphaṇimāṇikyarañjitaśrīpadāmbujāya namaḥ |
ōṁ dāmōdarāya namaḥ |
ōṁ yajñabhōktrē namaḥ |
ōṁ dānavēndravināśakāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ parabrahmaṇē namaḥ | 99
ōṁ pannagāśanavāhanāya namaḥ |
ōṁ jalakrīḍāsamāsaktagōpīvastrāpahārakāya namaḥ |
ōṁ puṇyaślōkāya namaḥ |
ōṁ tīrthapādāya namaḥ |
ōṁ vēdavēdyāya namaḥ |
ōṁ dayānidhayē namaḥ |
ōṁ sarvatīrthātmakāya namaḥ |
ōṁ sarvagraharūpiṇē namaḥ |
ōṁ parātparāya namaḥ | 108
iti śrī kr̥ṣṇa aṣṭōttaraśatanāmavaliḥ ||
See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Hare Krishna