Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sarvamārgēṣu naṣṭēṣu kālau ca kalidharmiṇi |
pāṣaṇḍapracurē lōkē kr̥ṣṇa ēva gatirmama || 1 ||
mlēcchākrāntēṣu dēśēṣu pāpaikanilayēṣu ca |
satpīḍāvyagralōkēṣu kr̥ṣṇa ēva gatirmama || 2 ||
gaṅgāditīrthavaryēṣu duṣṭairēvāvr̥tēṣviha |
tirōhitādhidaivēṣu kr̥ṣṇa ēva gatirmama || 3 ||
ahaṅkāravimūḍhēṣu satsu pāpānuvartiṣu |
lābhapūjārthayatnēṣu kr̥ṣṇa ēva gatirmama || 4 ||
aparijñānanaṣṭēṣu mantrēṣvavratayōgiṣu |
tirōhitārthadēvēṣu kr̥ṣṇa ēva gatirmama || 5 ||
nānākāryavinaṣṭēṣu sarvakarmavratādiṣu |
pāṣaṇḍaikaprayatnēṣu kr̥ṣṇa ēva gatirmama || 6 ||
ajāmilādidōṣāṇāṁ nāśakō:’nubhavē sthitaḥ |
jñāpitākhilamāhātmyaḥ kr̥ṣṇa ēva gatirmama || 7 ||
prākr̥tāḥ sakalā dēvā gaṇitānandakaṁ br̥hat |
pūrṇānandō haristasmāt kr̥ṣṇa ēva gatirmama || 8 ||
vivēkadhairyabhaktyādirahitasya viśēṣataḥ |
pāpāsaktasya dīnasya kr̥ṣṇa ēva gatirmama || 9 ||
sarvasāmarthyasahitaḥ sarvatraivākhilārthakr̥t |
śaraṇasthasamuddhāraṁ kr̥ṣṇaṁ vijñāpayāmyaham || 10 ||
kr̥ṣṇāśrayamidaṁ stōtraṁ yaḥ paṭhēt kr̥ṣṇasannidhau |
tasyāśrayō bhavēt kr̥ṣṇa iti śrīvallabhō:’bravīt || 11 ||
iti śrīmadvallabhācārya viracitaṁ śrī kr̥ṣṇāśraya stōtram ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.