Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī śiva uvāca |
kathitō:’yaṁ mahāmantraḥ sarvamantrōttamōttamaḥ |
yāmāsādya mayā prāptamaiśvaryapadamuttamam || 1 ||
samyuktaḥ parayā bhaktyā yathōkta vidhinā bhavān |
kurutāmarcanaṁ dēvyāstrailōkyavijigīṣayā || 2 ||
śrīparaśurāma uvāca |
prasannō yadi mē dēva paramēśa purātana |
rahasyaṁ paramaṁ dēvyāḥ kr̥payā kathaya prabhō || 3 ||
vinārcanaṁ vinā hōmaṁ vinā nyāsaṁ vinā balim |
vinā gandhaṁ vinā puṣpaṁ vinā nityōditāṁ kriyām || 4 ||
prāṇāyāmaṁ vinā dhyānam vinā bhūtaviśōdhanam |
vinā dānaṁ vinā jāpaṁ yēna kālī prasīdati || 5 ||
śrī śiva uvāca |
pr̥ṣṭaṁ tvayōttamaṁ prājña bhr̥guvaṁśa samudbhava |
bhaktānāmapi bhaktō:’si tvamēva sādhayiṣyasi || 6 ||
dēvīṁ dānavakōṭighnīṁ līlayā rudhirapriyām |
sadā stōtrapriyāmugrāṁ kāmakautukalālasām || 7 ||
sarvadā:’:’nandahr̥dayāmāsavōtsava mānasām |
mādhvīka matsyamāṁsānurāgiṇīṁ vaiṣṇavīṁ parām || 8 ||
śmaśānavāsinīṁ prētagaṇanr̥tyamahōtsavām |
yōgaprabhāvāṁ yōgēśīṁ yōgīndrahr̥dayasthitām || 9 ||
tāmugrakālikāṁ rāma prasīdayitumarhasi |
tasyāḥ stōtraṁ paraṁ puṇyaṁ svayaṁ kālyā prakāśitam || 10 ||
tava tat kathayiṣyāmi śrutvā vatsāvadhāraya |
gōpanīyaṁ prayatnēna paṭhanīyaṁ parātparam || 11 ||
yasyaikakālapaṭhanāt sarvē vighnāḥ samākulāḥ |
naśyanti dahanē dīptē pataṅgā iva sarvataḥ || 12 ||
gadyapadyamayī vāṇī tasya gaṅgāpravāhavat |
tasya darśanamātrēṇa vādinō niṣprabhāṁ gatāḥ || 13 ||
tasya hastē sadaivāsti sarvasiddhirna saṁśayaḥ |
rājānō:’pi ca dāsatvaṁ bhajantē kiṁ parē janāḥ || 14 ||
niśīthē muktakēśastu nagnaḥ śaktisamāhitaḥ |
manasā cintayēt kālīṁ mahākālēna cālitām || 15 ||
paṭhēt sahasranāmākhyaṁ stōtraṁ mōkṣasya sādhanam |
prasannā kālikā tasya putratvēnānukampatē || 16 ||
yathā brahmamr̥tairbrahmakusumaiḥ pūjitā parā |
prasīdati tathānēna stutā kālī prasīdati || 17 ||
viniyōgaḥ –
asya śrī dakṣiṇakālikā sahasranāma stōtrasya mahākālabhairava r̥ṣiḥ anuṣṭup chandaḥ śmaśānakālī dēvatā dharmārthakāmamōkṣārthē pāṭhē viniyōgaḥ |
dhyānam –
śavārūḍhāṁ mahābhīmāṁ ghōradaṁṣṭrāṁ hasanmukhīṁ
caturbhujāṁ khaḍgamuṇḍavarābhayakarāṁ śivām |
muṇḍamālādharāṁ dēvīṁ lalājjihvāṁ digambarāṁ
ēvaṁ sañcintayētkālīṁ śmaśānālayavāsinīm ||
stōtram –
śmaśānakālikā kālī bhadrakālī kapālinī |
guhyakālī mahākālī kurukullā virōdhinī || 1 ||
kālikā kālarātriśca mahākālanitambinī |
kālabhairavabhāryā ca kulavartmaprakāśinī || 2 ||
kāmadā kāminī kanyā kamanīyasvarūpiṇī |
kastūrīrasaliptāṅgī kuñjarēśvaragāminī || 3 ||
kakāravarṇasarvāṅgī kāminī kāmasundarī |
kāmārtā kāmarūpā ca kāmadhēnuḥ kalāvatī || 4 ||
kāntā kāmasvarūpā ca kāmākhyā kulakāminī |
kulīnā kulavatyambā durgā durgatināśinī || 5 ||
kaumārī kalajā kr̥ṣṇā kr̥ṣṇadēhā kr̥śōdarī |
kr̥śāṅgī kuliśāṅgī ca krīṅkārī kamalā kalā || 6 ||
karālāsyā karālī ca kulakāntā:’parājitā |
ugrā ugraprabhā dīptā vipracittā mahābalā || 7 ||
nīlā ghanā mēghanādā mātrā mudrā mitāmitā |
brāhmī nārāyaṇī bhadrā subhadrā bhaktavatsalā || 8 ||
māhēśvarī ca cāmuṇḍā vārāhī nārasiṁhikā |
vajrāṅgī vajrakaṅkālī nr̥muṇḍasragviṇī śivā || 9 ||
mālinī naramuṇḍālī galadraktavibhūṣaṇā |
raktacandanasiktāṅgī sindūrāruṇamastakā || 10 ||
ghōrarūpā ghōradaṁṣṭrā ghōrāghōratarā śubhā |
mahādaṁṣṭrā mahāmāyā sudatī yugadanturā || 11 ||
sulōcanā virūpākṣī viśālākṣī trilōcanā |
śāradēnduprasannāsyā sphuratsmērāmbujēkṣaṇā || 12 ||
aṭ-ṭahāsapraphullāsyā smēravaktrā subhāṣiṇī |
praphullapadmavadanā smitāsyā priyabhāṣiṇī || 13 ||
kōṭarākṣī kulaśrēṣṭhā mahatī bahubhāṣiṇī |
sumatiḥ kumatiścaṇḍā caṇḍamuṇḍātivēginī || 14 ||
sukēśī muktakēśī ca dīrghakēśī mahākacā |
prētadēhākarṇapūrā prētapāṇisumēkhalā || 15 ||
prētāsanā priyaprētā puṇyadā kulapaṇḍitā |
puṇyālayā puṇyadēhā puṇyaślōkā ca pāvanī || 16 ||
pūtā pavitrā paramā parā puṇyavibhūṣaṇā |
puṇyanāmnī bhītiharā varadā khaḍgapāṇinī || 17 ||
nr̥muṇḍahastā śāntā ca chinnamastā sunāsikā |
dakṣiṇā śyāmalā śyāmā śāntā pīnōnnatastanī || 18 ||
digambarā ghōrarāvā sr̥kkāntaraktavāhinī |
ghōrarāvā śivāsaṅgā niḥsaṅgā madanāturā || 19 ||
mattā pramattā madanā sudhāsindhunivāsinī |
atimattā mahāmattā sarvākarṣaṇakāriṇī || 20 ||
gītapriyā vādyaratā prētanr̥tyaparāyaṇā |
caturbhujā daśabhujā aṣṭādaśabhujā tathā || 21 ||
kātyāyanī jaganmātā jagatī paramēśvarī |
jagadbandhurjagaddhātrī jagadānandakāriṇī || 22 ||
jagajjīvavatī haimavatī māyā mahālayā |
nāgayajñōpavītāṅgī nāginī nāgaśāyinī || 23 ||
nāgakanyā dēvakanyā gāndhārī kinnarī surī |
mōharātrī mahārātrī dāruṇāmāsurāsurī || 24 ||
vidyādharī vasumatī yakṣiṇī yōginī jarā |
rākṣasī ḍākinī vēdamayī vēdavibhūṣaṇā || 25 ||
śrutismr̥timahāvidyā guhyavidyā purātanī |
cintyā:’cintyā svadhā svāhā nidrā tandrā ca pārvatī || 26 ||
aparṇā niścalā lōlā sarvavidyā tapasvinī |
gaṅgā kāśī śacī sītā satī satyaparāyaṇā || 27 ||
nītiḥ sunītiḥ surucistuṣṭiḥ puṣṭirdhr̥tiḥ kṣamā |
vāṇī buddhirmahālakṣmī lakṣmīrnīlasarasvatī || 28 ||
srōtasvatī srōtavatī mātaṅgī vijayā jayā |
nadī sindhuḥ sarvamayī tārā śūnyanivāsinī || 29 ||
śuddhā taraṅgiṇī mēdhā lākinī bahurūpiṇī |
sadānandamayī satyā sarvānandasvarūpiṇī || 30 ||
sunandā nandinī stutyā stavanīyā svabhāvinī |
raṅkiṇī ṭaṅkiṇī citrā vicitrā citrarūpiṇī || 31 ||
padmā padmālayā padmasukhī padmavibhūṣaṇā |
śākinī hākinī kṣāntā rākiṇī rudhirapriyā || 32 ||
bhrāntirbhavānī rudrāṇī mr̥ḍānī śatrumardinī |
upēndrāṇī mahēśānī jyōtsnā cēndrasvarūpiṇī || 33 ||
sūryātmikā rudrapatnī raudrī strī prakr̥tiḥ pumān |
śaktiḥ sūktirmatimatī bhuktirmuktiḥ pativratā || 34 ||
sarvēśvarī sarvamātā śarvāṇī haravallabhā |
sarvajñā siddhidā siddhā bhāvyā bhavyā bhayāpahā || 35 ||
kartrī hartrī pālayitrī śarvarī tāmasī dayā |
tamisrā yāminīsthā ca sthirā dhīrā tapasvinī || 36 ||
cārvaṅgī cañcalā lōlajihvā cārucaritriṇī |
trapā trapāvatī lajjā nirlajjā hrīṁ rajōvatī || 37 ||
sattvavatī dharmaniṣṭhā śrēṣṭhā niṣṭhuravādinī |
gariṣṭhā duṣṭasaṁhartrī viśiṣṭā śrēyasī ghr̥ṇā || 38 ||
bhīmā bhayānakā bhīmanādinī bhīḥ prabhāvatī |
vāgīśvarī śrīryamunā yajñakartrī yajuḥpriyā || 39 ||
r̥ksāmātharvanilayā rāgiṇī śōbhanasvarā |
kalakaṇṭhī kambukaṇṭhī vēṇuvīṇāparāyaṇā || 40 ||
vaṁśinī vaiṣṇavī svacchā dhātrī trijagadīśvarī |
madhumatī kuṇḍalinī r̥ddhiḥ siddhiḥ śucismitā || 41 ||
rambhōrvaśī ratī rāmā rōhiṇī rēvatī ramā |
śaṅkhinī cakriṇī kr̥ṣṇā gadinī padminī tathā || 42 ||
śūlinī parighāstrā ca pāśinī śārṅgapāṇinī |
pinākadhāriṇī dhūmrā śarabhī vanamālinī || 43 ||
vajriṇī samaraprītā vēginī raṇapaṇḍitā |
jaṭinī bimbinī nīlā lāvaṇyāmbudhicandrikā || 44 ||
balipriyā sadāpūjyā pūrṇā daityēndramāthinī |
mahiṣāsurasaṁhantrī vāsinī raktadantikā || 45 ||
raktapā rudhirāktāṅgī raktakharparahastinī |
raktapriyā māṁsarucirvāsavāsaktamānasā || 46 ||
galacchōṇitamuṇḍālikaṇṭhamālāvibhūṣaṇā |
śavāsanā citāntasthā māhēśī vr̥ṣavāhinī || 47 ||
vyāghratvagambarā cīnacēlinī siṁhavāhinī |
vāmadēvī mahādēvī gaurī sarvajñabhāvinī || 48 ||
bālikā taruṇī vr̥ddhā vr̥ddhamātā jarāturā |
subhrurvilāsinī brahmavādinī brāhmaṇī mahī || 49 ||
svapnavatī citralēkhā lōpāmudrā surēśvarī |
amōghā:’rundhatī tīkṣṇā bhōgavatyanuvādinī || 50 ||
mandākinī mandahāsā jvālāmukhyasurāntakā |
mānadā māninī mānyā mānanīyā madōddhatā || 51 ||
madirā madirānmādā mēdhyā navyā prasādinī |
sumadhyā:’nantaguṇinī sarvalōkōttamōttamā || 52 ||
jayadā jitvarā jaitrī jayaśrīrjayaśālinī |
sukhadā śubhadā satyā sabhāsaṅkṣōbhakāriṇī || 53 ||
śivadūtī bhūtimatī vibhūtirbhīṣaṇānanā |
kaumārī kulajā kuntī kulastrī kulapālikā || 54 ||
kīrtiryaśasvinī bhūṣā bhūṣyā bhūtapatipriyā |
saguṇā nirguṇā dhr̥ṣṭā niṣṭhā kāṣṭhā pratiṣṭhitā || 55 ||
dhaniṣṭhā dhanadā dhanyā vasudhā svaprakāśinī |
urvī gurvī guruśrēṣṭhā saguṇā triguṇātmikā || 56 ||
mahākulīnā niṣkāmā sakāmā kāmajīvanā |
kāmadēvakalā rāmā:’bhirāmā śivanartakī || 57 ||
cintāmaṇiḥ kalpalatā jāgratī dīnavatsalā |
kārtikī kīrtikā kr̥tyā ayōdhyā viṣamā samā || 58 ||
sumantrā mantriṇī ghūrṇā hlādinī klēśanāśinī |
trailōkyajananī hr̥ṣṭā nirmāṁsā manōrūpiṇī || 59 ||
taḍāganimnajaṭharā śuṣkamāṁsāsthimālinī |
avantī mathurā māyā trailōkyapāvanīśvarī || 60 ||
vyaktā:’vyaktā:’nēkamūrtiḥ śarvarī bhīmanādinī |
kṣēmaṅkarī śaṅkarī ca sarvasammōhakāriṇī || 61 ||
ūrdhvatējasvinī klinnā mahātējasvinī tathā |
advaitā bhōginī pūjyā yuvatī sarvamaṅgalā || 62 ||
sarvapriyaṅkarī bhōgyā dharaṇī piśitāśanā |
bhayaṅkarī pāpaharā niṣkalaṅkā vaśaṅkarī || 63 ||
āśā tr̥ṣṇā candrakalā nidrānyā vāyuvēginī |
sahasrasūryasaṅkāśā candrakōṭisamaprabhā || 64 ||
vahnimaṇḍalasaṁsthā ca sarvatattvapratiṣṭhitā |
sarvācāravatī sarvadēvakanyādhidēvatā || 65 ||
dakṣakanyā dakṣayajñanāśinī durgatārikā |
ijyā pūjyā vibhā bhūtiḥ satkīrtirbrahmarūpiṇī || 66 ||
rambhōruścaturā rākā jayantī karuṇā kuhuḥ |
manasvinī dēvamātā yaśasyā brahmacāriṇī || 67 ||
r̥ddhidā vr̥ddhidā vr̥ddhiḥ sarvādyā sarvadāyinī |
ādhārarūpiṇī dhyēyā mūlādhāranivāsinī || 68 ||
ajñā prajñā pūrṇamanāścandramukhyanukūlinī |
vāvadūkā nimnanābhiḥ satyā sandhyā dr̥ḍhavratā || 69 ||
ānvīkṣikī daṇḍanītistrayī tridivasundarī |
jvalinī jvālinī śailatanayā vindhyavāsinī || 70 ||
amēyā khēcarī dhairyā turīyā vimalā:’:’turā |
pragalbhā vāruṇī chāyā śaśinī visphuliṅginī || 71 ||
bhuktiḥ siddhiḥ sadāprāptiḥ prākāmyā mahimā:’ṇimā |
icchāsiddhirvisiddhā ca vaśitvōrdhvanivāsinī || 72 ||
laghimā caiva gāyatrī sāvitrī bhuvanēśvarī |
manōharā citā divyā dēvyudārā manōramā || 73 ||
piṅgalā kapilā jihvārasajñā rasikā rasā |
suṣumnēḍā bhōgavatī gāndhārī narakāntakā || 74 ||
pāñcālī rukmiṇī rādhārādhyā bhīmādhirādhikā |
amr̥tā tulasī vr̥ndā kaiṭabhī kapaṭēśvarī || 75 ||
ugracaṇḍēśvarī vīrā jananī vīrasundarī |
ugratārā yaśōdākhyā daivakī dēvamānitā || 76 ||
nirañjanā citradēvī krōdhinī kuladīpikā |
kulavāgīśvarī vāṇī mātr̥kā drāviṇī dravā || 77 ||
yōgēśvarī mahāmārī bhrāmarī bindurūpiṇī |
dūtī prāṇēśvarī guptā bahulā camarī prabhā || 78 ||
kubjikā jñāninī jyēṣṭhā bhuśuṇḍī prakaṭā tithiḥ |
draviṇī gōpanī māyā kāmabījēśvarī kriyā || 79 ||
śāmbhavī kēkarā mēnā mūṣalāstrā tilōttamā |
amēyavikramā krūrā sampatśālā trilōcanā || 80 ||
svastirhavyavahā prītiruṣmā dhūmrārciraṅgadā |
tapinī tāpinī viśvā bhōgadā dhāriṇī dharā || 81 ||
trikhaṇḍā bōdhinī vaśyā sakalā śabdarūpiṇī |
bījarūpā mahāmudrā yōginī yōnirūpiṇī || 82 ||
anaṅgakusumā:’naṅgamēkhalā:’naṅgarūpiṇī |
vajrēśvarī ca jayinī sarvadvandvakṣayaṅkarī || 83 ||
ṣaḍaṅgayuvatī yōgayuktā jvālāṁśumālinī |
durāśayā durādhārā durjayā durgarūpiṇī || 84 ||
durantā duṣkr̥tiharā durdhyēyā duratikramā |
haṁsēśvarī trikōṇasthā śākambharyanukampinī || 85 ||
trikōṇanilayā nityā paramāmr̥tarañjitā |
mahāvidyēśvarī śvētā bhēruṇḍā kulasundarī || 86 ||
tvaritā bhaktisaṁsaktā bhaktavaśyā sanātanī |
bhaktānandamayī bhaktabhāvikā bhaktaśaṅkarī || 87 ||
sarvasaundaryanilayā sarvasaubhāgyaśālinī |
sarvasambhōgabhavanā sarvasaukhyanirūpiṇī || 88 ||
kumārīpūjanaratā kumārīvratacāriṇī |
kumārībhaktisukhinī kumārīrūpadhāriṇī || 89 ||
kumārīpūjakaprītā kumārīprītidā priyā |
kumārīsēvakāsaṅgā kumārīsēvakālayā || 90 ||
ānandabhairavī bālabhairavī baṭubhairavī |
śmaśānabhairavī kālabhairavī purabhairavī || 91 ||
mahābhairavapatnī ca paramānandabhairavī |
sudhānandabhairavī ca unmādānandabhairavī || 92 ||
muktānandabhairavī ca tathā taruṇabhairavī |
jñānānandabhairavī ca amr̥tānandabhairavī || 93 ||
mahābhayaṅkarī tīvrā tīvravēgā tapasvinī |
tripurā paramēśānī sundarī purasundarī || 94 ||
tripurēśī pañcadaśī pañcamī puravāsinī |
mahāsaptadaśī caiva ṣōḍaśī tripurēśvarī || 95 ||
mahāṅkuśasvarūpā ca mahācakrēśvarī tathā |
navacakrēśvarī cakrēśvarī tripuramālinī || 96 ||
rājarājēśvarī dhīrā mahātripurasundarī |
sindūrapūrarucirā śrīmattripurasundarī || 97 ||
sarvāṅgasundarī raktāraktavastrōttarīyiṇī |
javāyāvakasindūraraktacandanadhāriṇī || 98 ||
javāyāvakasindūraraktacandanarūpadhr̥k |
cāmarī bālakuṭilanirmalā śyāmakēśinī || 99 ||
vajramauktikaratnāḍhyā kirīṭamukuṭōjjvalā |
ratnakuṇḍalasamyuktasphuradgaṇḍamanōramā || 100 ||
kuñjarēśvarakumbhōtthamuktārañjitanāsikā |
muktāvidrumamāṇikyahārāḍhyastanamaṇḍalā || 101 ||
sūryakāntēndukāntāḍhyasparśāśmakaṇṭhabhūṣaṇā |
bījapūrasphuradbījadantapaṅktiranuttamā || 102 ||
kāmakōdaṇḍakābhugnabhrūkaṭākṣapravarṣiṇī |
mātaṅgakumbhavakṣōjā lasatkōkanadēkṣaṇā || 103 ||
manōjñaśaṣkulīkarṇā haṁsīgativiḍambinī |
padmarāgāṅgadajyōtirdōścatuṣkaprakāśinī || 104 ||
nānāmaṇiparisphūrjacchuddhakāñcanakaṅkaṇā |
nāgēndradantanirmāṇavalayāṅkitapāṇinī || 105 ||
aṅgurīyakacitrāṅgī vicitrakṣudraghaṇṭikā |
paṭ-ṭāmbaraparīdhānā kalamañjīraśiñjinī || 106 ||
karpūrāgarukastūrīkuṅkumadravalēpitā |
vicitraratnapr̥thivīkalpaśākhitalasthitā || 107 ||
ratnadvīpasphuradratnasiṁhāsanavilāsinī |
ṣaṭcakrabhēdanakarī paramānandarūpiṇī || 108 ||
sahasradalapadmāntaścandramaṇḍalavartinī |
brahmarūpā śivakrōḍā nānāsukhavilāsinī || 109 ||
haraviṣṇuviriñcīndragrahanāyakasēvitā |
śivā śaivā ca rudrāṇī tathaiva śivavādinī || 110 ||
mātaṅginī śrīmatī ca tathaivānaṅgamēkhalā |
ḍākinī yōginī caiva tathōpayōginī matā || 111 ||
māhēśvarī vaiṣṇavī ca bhrāmarī śivarūpiṇī |
alambuṣā vēgavatī krōdharūpā sumēkhalā || 112 ||
gāndhārī hastajihvā ca iḍā caiva śubhaṅkarī |
piṅgalā brahmadūtī ca suṣumnā caiva gandhinī || 113 ||
ātmayōnirbrahmayōnirjagadyōnirayōnijā |
bhagarūpā bhagasthātrī bhaginī bhagarūpiṇī || 114 ||
bhagātmikā bhagādhārarūpiṇī bhagamālinī |
liṅgākhyā caiva liṅgēśī tripurā bhairavī tathā || 115 ||
liṅgagītiḥ sugītiśca liṅgasthā liṅgarūpadhr̥k |
liṅgamānā liṅgabhavā liṅgaliṅgā ca pārvatī || 116 ||
bhagavatī kauśikī ca prēmā caiva priyaṁvadā |
gr̥dhrarūpā śivārūpā cakriṇī cakrarūpadhr̥k || 117 ||
liṅgābhidhāyinī liṅgapriyā liṅganivāsinī |
liṅgasthā liṅganī liṅgarūpiṇī liṅgasundarī || 118 ||
liṅgagītirmahāprītā bhagagītirmahāsukhā |
liṅganāmasadānandā bhaganāmasadāgatiḥ || 119 ||
liṅgamālākaṇṭhabhūṣā bhagamālāvibhūṣaṇā |
bhagaliṅgāmr̥taprītā bhagaliṅgasvarūpiṇī || 120 ||
bhagaliṅgasya rūpā ca bhagaliṅgasukhāvahā |
svayambhūkusumaprītā svayambhūkusumārcitā || 121 ||
svayambhūkusumaprāṇā svayambhūpuṣpatarpitā |
svayambhūpuṣpaghaṭitā svayambhūpuṣpadhāriṇī || 122 ||
svayambhūpuṣpatilakā svayambhūpuṣpacarcitā |
svayambhūpuṣpaniratā svayambhūkusumagrahā || 123 ||
svayambhūpuṣpayajñāṁśā svayambhūkusumātmikā |
svayambhūpuṣpanicitā svayambhūkusumapriyā || 124 ||
svayambhūkusumādānalālasōnmattamānasā |
svayambhūkusumānandalaharīsnigdhadēhinī || 125 ||
svayambhūkusumādhārā svayambhūkusumākulā |
svayambhūpuṣpanilayā svayambhūpuṣpavāsinī || 126 ||
svayambhūkusumasnigdhā svayambhūkusumātmikā |
svayambhūpuṣpakariṇī svayambhūpuṣpavāṇikā || 127 ||
svayambhūkusumadhyānā svayambhūkusumaprabhā |
svayambhūkusumajñānā svayambhūpuṣpabhāginī || 128 ||
svayambhūkusumōllāsā svayambhūpuṣpavarṣiṇī |
svayambhūkusumōtsāhā svayambhūpuṣparūpiṇī || 129 ||
svayambhūkusumōnmādā svayambhūpuṣpasundarī |
svayambhūkusumārādhyā svayambhūkusumōdbhavā || 130 ||
svayambhūkusumāvyagrā svayambhūpuṣpapūrṇitā |
svayambhūpūjakaprājñā svayambhūhōtr̥mātr̥kā || 131 ||
svayambhūdātr̥rakṣitrī svayambhūraktatārikā |
svayambhūpūjakagrastā svayambhūpūjakapriyā || 132 ||
svayambhūvandakādhārā svayambhūnindakāntakā |
svayambhūpradasarvasvā svayambhūpradaputriṇī || 133 ||
svayambhūpradasasmērā svayambhūtaśarīriṇī |
sarvakālōdbhavaprītā sarvakālōdbhavātmikā || 134 ||
sarvakālōdbhavōdbhāvā sarvakālōdbhavōdbhavā |
kuṇḍapuṣpasadāprītā kuṇḍapuṣpasadāratiḥ || 135 ||
kuṇḍagōlōdbhavaprāṇā kuṇḍagōlōdbhavātmikā |
svayambhūrvā śivā dhātrī pāvanī lōkapāvanī || 136 ||
kīrtiryaśasvinī mēdhā vimēdhā śukrasundarī |
aśvinī kr̥ttikā puṣyā tējaskā candramaṇḍalā || 137 ||
sūkṣmā:’sūkṣmā balākā ca varadā bhayanāśinī |
varadā:’bhayadā caiva muktibandhavināśinī || 138 ||
kāmukā kāmadā kāntā kāmākhyā kulasundarī |
duḥkhadā sukhadā mōkṣā mōkṣadārthaprakāśinī || 139 ||
duṣṭāduṣṭamatiścaiva sarvakāryavināśinī |
śukrādhārā śukrarūpā śukrasindhunivāsinī || 140 ||
śukrālayā śukrabhōgā śukrapūjāsadāratiḥ |
śukrapūjyā śukrahōmasantuṣṭā śukravatsalā || 141 ||
śukramūrtiḥ śukradēhā śukrapūjakaputriṇī |
śukrasthā śukriṇī śukrasaṁspr̥hā śukrasundarī || 142 ||
śukrasnātā śukrakarī śukrasēvyā:’tiśukriṇī |
mahāśukrā śukrabhavā śukravr̥ṣṭividhāyinī || 143 ||
śukrābhidhēyā śukrārhā śukravandakavanditā |
śukrānandakarī śukrasadānandābhidhāyikā || 144 ||
śukrōtsavā sadāśukrapūrṇā śukramanōramā |
śukrapūjakasarvasvā śukranindakanāśinī || 145 ||
śukrātmikā śukrasaṁvat śukrākarṣaṇakāriṇī |
śāradā sādhakaprāṇā sādhakāsaktamānasā || 146 ||
sādhakōttamasarvasvā sādhakābhaktaraktapā |
sādhakānandasantōṣā sādhakānandakāriṇī || 147 ||
ātmavidyā brahmavidyā parabrahmasvarūpiṇī |
trikūṭasthā pañcakūṭā sarvakūṭaśarīriṇī || 148 ||
sarvavarṇamayī varṇajapamālāvidhāyinī |
iti śrīkālikānāmasahasraṁ śivabhāṣitam || 149 ||
guhyādguhyataraṁ sākṣānmahāpātakanāśanam |
pūjākālē niśīthē ca sandhyayōrubhayōrapi || 150 ||
labhatē gāṇapatyaṁ sa yaḥ paṭhēt sādhakōttamaḥ |
yaḥ paṭhēt pāṭhayēdvāpi śr̥ṇōti śrāvayēdapi || 151 ||
sarvapāpavinirmuktaḥ sa yāti kālikāpuram |
śraddhayā:’śraddhayā vāpi yaḥ kaścinmānavaḥ smarēt || 152 ||
durgaṁ durgaśataṁ tīrtvā sa yāti paramāṅgatim |
vandhyā vā kākavandhyā vā mr̥tavatsā ca yāṅganā || 153 ||
śrutvā stōtramidaṁ putrān labhatē cirajīvinaḥ |
yaṁ yaṁ kāmayatē kāmaṁ paṭhan stōtramanuttamam |
dēvīpādaprasādēna tattadāpnōti niścitam || 154 ||
iti śrīkālikākulasarvasvē haraparaśurāmasaṁvādē śrī kālikā sahasranāma stōtram |
See more śrī kālikā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.