Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kālī kāli mahākāli kālikē pāpahāriṇi |
dharmamōkṣapradē dēvi guhyakāli namō:’stu tē || 1 ||
saṅgrāmē vijayaṁ dēhi dhanaṁ dēhi sadā gr̥hē |
dharmakāmārthasampattiṁ dēhi kāli namō:’stu tē || 2 ||
ulkāmukhi lalajjihvē ghōrarāvē bhagapriyē |
śmaśānavāsini prētē śavamāṁsapriyē:’naghē || 3 ||
araṇya cāriṇi śivē kuladravyamayīśvari |
prasannābhava dēvēśi bhaktasya mama kālikē || 4 ||
śubhāni santu kaulānāṁ naśyantu dvēṣakārakāḥ |
nindākarā kṣayaṁ pāntu yē ca hāsya prakurvatē || 5 ||
yē dviṣanti jugupsantē yē nindanti hasanti yē |
yē:’sūyantē ca śaṅkantē mithyēti pravadanti yē || 6 ||
tē ḍākinīmukhē yāntu sadārasutabāndhavāḥ |
pibatvaṁ śōṇitaṁ tasya cāmuṇḍā māṁsamattu ca || 7 ||
āsthīnicarvayantvasya yōginī bhairavīgaṇāḥ |
yānindāgamatantrādau yā śaktiṣu kulēṣu yā || 8 ||
kulamārgēṣu yā nindā sā nindā tava kālikē |
tvannindākāriṇāṁ śāstrī tvamēva paramēśvari || 9 ||
na vēdaṁ na tapō dānaṁ nōpavāsādikaṁ vratam |
cāndrāyaṇādi kr̥cchaṁ ca na kiñcinmānayāmyaham || 10 ||
kintu tvaccaraṇāmbhōja sēvāṁ jānē śivājñayā |
tvadarcā kurvatō dēvi nindāpi saphalā mama || 11 ||
rājyaṁ tasya pratiṣṭhā ca lakṣmīstasya sadā sthirā |
tasya prabhutvaṁ sāmarthyaṁ yasya tvaṁ mastakōpari || 12 ||
dhanyō:’haṁ kr̥takr̥tyō:’haṁ saphalaṁ jīvataṁ mama |
yasya tvaccaraṇadvandē manō niviśatē sadā || 13 ||
daityāḥ vināśamāyāntu kṣayaṁ yāntu ca dānavāḥ |
naśyantu prētakūṣmāṇḍā rākṣasā asurāstathā || 14 ||
piśāca bhūta vētālāṁ kṣētrapālā vināyakāḥ |
guhyakāḥ ghōṇakāścaiva vilīyantā sahasradhā || 15 ||
bhāruṇḍā jambhakāḥ skāndāḥ pramathāḥ pitarastathā |
yōginyō mātaraścāpi ḍākinyaḥ pūtanāstathā || 16 ||
bhasmībhavantu sapadi tvat prasādāt surēśvari |
divācarā rātricarā yē ca sandhyācarā api || 17 ||
śākhācarā vanacarāḥ kandarāśailacāriṇaḥ |
dvēṣṭārō yē jalacarā guhābilacarā api || 18 ||
smaraṇādēva tē sarvē khaṇḍakhaṇḍā bhavantu tē |
sarpā nāgā yātudhānā dasyumāyāvinastathā || 19 ||
hiṁsakā vidviṣō nindākarā yē kuladūṣakāḥ |
māraṇōccāṭanōnmūla dvēṣa mōhanakārakāḥ || 20 ||
kr̥tyābhicārakartāraḥ kaulaviśvāsaghātakāḥ |
tvatprasādājjagaddhātri nidhanaṁ yāntu tē:’khilāḥ || 21 ||
navagrahāḥ satithayō nakṣatrāṇi ca rāśayaḥ |
saṅkrāntayō:’bdā māsāśca r̥tavō dvē tathāyanē || 22 ||
kalākāṣṭhāmuhurtāśca pakṣāhōrātrayastathā |
manvantarāṇi kalpāśca yugāni yugasandhayaḥ || 23 ||
dēvalōkāḥ lōkapālāḥ pitarō vahnayastathā |
adhvarā nidhayō vēdāḥ purāṇāgamasaṁhitā || 24 ||
ētē mayā kīrtitā yē yē cānyē nānukīrtitāḥ |
ājñayā guhyakālyāstē mama kurvantu maṅgalam || 25 ||
bhavantu sarvadā saumyāḥ sarvakālaṁ sukhāvahāḥ |
ārōgyaṁ sarvadā mē:’stu yuddhē caivāparājayaḥ || 26 ||
duḥkhahāniḥ sadaivāstāṁ vighnanāśaḥ padē padē |
akālamr̥tyu dāridryaṁ bandhanaṁ nr̥patērbhayam || 27 ||
guhyakālyāḥ prasādēna na kadāpi bhavēnmama |
santvindriyāṇi susthāni śāntiḥ kuśalamastu mē || 28 ||
vāñchāptirmanasaḥ saukhyaṁ kalyāṇaṁ suprajāstathā |
balaṁ vittaṁ yaśaḥ kāntirvr̥ddhirvidyā mahōdayaḥ || 29 ||
dīrghāyurapradhr̥ṣyatvaṁ vīryaṁ sāmarthyamēva ca |
vināśō dvēṣakartr̥̄ṇāṁ kaulikānāṁ mahōnnatiḥ |
jāyatāṁ śāntipāṭhēna kulavartma dhr̥tātmanām || 30 ||
iti śrī kālī śānti stōtram |
See more śrī kālikā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.