Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam |
jñānānandamayaṁ dēvaṁ nirmalaṁ sphaṭikākr̥tim |
ādhāraṁ sarvavidyānāṁ hayagrīvamupāsmahē ||
stōtram |
hayagrīvō mahāviṣṇuḥ kēśavō madhusūdanaḥ |
gōvindaḥ puṇḍarīkākṣō viṣṇurviśvambharō hariḥ || 1 ||
ādityaḥ sarvavāgīśaḥ sarvādhāraḥ sanātanaḥ | [ādīśaḥ]
nirādhārō nirākārō nirīśō nirupadravaḥ || 2 ||
nirañjanō niṣkalaṅkō nityatr̥ptō nirāmayaḥ |
cidānandamayaḥ sākṣī śaraṇyaḥ sarvadāyakaḥ || 3 ||
śrīmān lōkatrayādhīśaḥ śivaḥ sārasvatapradaḥ |
vēdōddhartā vēdanidhirvēdavēdyaḥ purātanaḥ || 4 ||
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiḥ parātparaḥ |
paramātmā parañjyōtiḥ parēśaḥ pāragaḥ paraḥ || 5 ||
sarvavēdātmakō vidvān vēdavēdāṅgapāragaḥ |
sakalōpaniṣadvēdyō niṣkalaḥ sarvaśāstrakr̥t || 6 ||
akṣamālājñānamudrāyuktahastō varapradaḥ |
purāṇapuruṣaḥ śrēṣṭhaḥ śaraṇyaḥ paramēśvaraḥ || 7 ||
śāntō dāntō jitakrōdhō jitāmitrō jaganmayaḥ |
janmamr̥tyuharō jīvō jayadō jāḍyanāśanaḥ || 8 ||
japapriyō japastutyō japakr̥tpriyakr̥dvibhuḥ |
[* jayaśriyōrjitastulyō jāpakapriyakr̥dvibhuḥ | *]
vimalō viśvarūpaśca viśvagōptā vidhistutaḥ || 9 ||
vidhiviṣṇuśivastutyaḥ śāntidaḥ kṣāntikārakaḥ |
śrēyaḥpradaḥ śrutimayaḥ śrēyasāṁ patirīśvaraḥ || 10 ||
acyutō:’nantarūpaśca prāṇadaḥ pr̥thivīpatiḥ |
avyaktō vyaktarūpaśca sarvasākṣī tamōharaḥ || 11 ||
ajñānanāśakō jñānī pūrṇacandrasamaprabhaḥ |
jñānadō vākpatiryōgī yōgīśaḥ sarvakāmadaḥ || 12 ||
yōgārūḍhō mahāpuṇyaḥ puṇyakīrtiramitrahā |
viśvasākṣī cidākāraḥ paramānandakārakaḥ || 13 ||
mahāyōgī mahāmaunī maunīśaḥ śrēyasāṁ nidhiḥ |
haṁsaḥ paramahaṁsaśca viśvagōptā virāṭ svarāṭ || 14 ||
śuddhasphaṭikasaṅkāśō jaṭāmaṇḍalasamyutaḥ |
ādimadhyāntarahitaḥ sarvavāgīśvarēśvaraḥ |
praṇavōdgītharūpaśca vēdāharaṇakarmakr̥t || 15 ||
phalaśrutiḥ |
nāmnāmaṣṭōttaraśataṁ hayagrīvasya yaḥ paṭhēt |
sa sarvavēdavēdāṅgaśāstrāṇāṁ pāragaḥ kaviḥ || 16 ||
idamaṣṭōttaraśataṁ nityaṁ mūḍhō:’pi yaḥ paṭhēt |
vācaspatisamō buddhyā sarvavidyāviśāradaḥ || 17 ||
mahadaiśvaryamāpnōti kalatrāṇi ca putrakān |
naśyanti sakalāḥ rōgāḥ antē haripuraṁ prajēt || 18 ||
iti śrībrahmāṇḍapurāṇē śrī hayagrīvāṣṭōttaraśatanāma stōtram |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.