Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ namō bhagavatē rudrakumārāya āryāya hariharaputrāya mahāśāstrē hāṭakācalakōṭimadhurasāramahāhr̥dayāya hēmajāmbūnadanavaratnasiṁhāsanādhiṣṭhitāya vaiḍūryamaṇimaṇḍapakrīḍāgr̥hāya lākṣākuṅkumajapāvidyuttulyaprabhāya prasannavadanāya unmattacūḍākalitalōlamālyāvr̥tavakṣaḥstambhamaṇipādukamaṇḍapāya prasphuranmaṇimaṇḍitōpakarṇāya pūrṇālaṅkārabandhuradantinirīkṣitāya kadācit kōṭivādyātiśayanirantara jayaśabdamukharanāradādi dēvarṣi śakrapramukhalōkapālatilakōttamāya divyāstraiḥ parisēvitāya gōrōcanāgarukarpūraśrīgandhapralēpitāya viśvāvasupradhānagandharvasēvitāya śrīpūrṇāpuṣkalā ubhayapārśvasēvitāya satyasandhāya mahāśāstrē namaḥ ||
[* adhikapāṭhaḥ –
māṁ rakṣa rakṣa, bhaktajanān rakṣa rakṣa, mama śatrūn śīghraṁ māraya māraya, bhūta prēta piśāca brahmarākṣasa yakṣa gandharva paraprēṣitā:’bhicāra kr̥tyārōgapratibandhaka samasta duṣṭagrahān mōcaya mōcaya, āyurvittaṁ dēhi mē svāhā ||
sakaladēvatā ākarṣayākarṣaya, uccāṭayōccāṭaya, stambhayastambhaya, mama śatrūn māraya māraya, sarvajanaṁ mē vaśamānaya vaśamānaya, sammōhaya sammōhaya sadā:’:’rōgyaṁ kuru kuru svāhā ||
ōṁ ghrūṁ asitāṅgāya mahāvīraparākramāya gadādharāya dhūmranētrāya daṁṣṭrākarālāya mālādharāya nīlāmbarāya sarvāpadghnē sarvabhayāpaghnē śivaputrāya kr̥ddhāya kr̥pākarāya svāhā ||
*]
iti śrī hariharaputra mālāmantraḥ |
See more śrī ayyappā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.